________________
मू०१६०
मू. (१६०) परिणामजोगसुद्धा उवहिविवेगं च गणविसग्गे य।
अज्जाइयउवस्सयवञ्जणं च विगईविवेगंच। शुद्धपरिणामयोगाः उपधिविवेकं च गणविसर्गं च ।
आर्याया उपाश्रयवर्जनं च विकृतिविवेकं च ।। मू. (१६१) उग्गमउप्पायणएसणाविसुद्धिं च परिहरणसुद्धिं ।
सन्निहिसंनिचयंमि य तववेयावच्चकरणे य ।। उद्गमोत्पादनैषणाविशुद्धिं च परिहरणशुद्धिं ।
सन्निधिसन्निचये च तपोवैयावृत्यकरणे च ॥ मू. (१६२) एवं करंतु सोहिं नवसारयसलिलनहयलसभावा।
कमकालदब्वपज्जवअत्तपरजोगकरणे य।। छा. एवं कुर्वन्तु शुद्धिं नवशारदसलिलनभस्तलस्वभावाः ।
क्रमकालद्रव्यपर्यायात्मपरयोगकरणेषु च ॥ मू. (१६३) तो ते कयसोहीया पच्छिते फासिए जहाथामं।
पुप्फावकिन्नयम्मि य तवम्मि जुत्ता महासत्ता। छा. ततस्ते कृतशुद्धिकाः प्रायश्चित्तानि स्पृष्टवा यथास्थाम।
पुष्वाकीर्णके च तपसि युक्ताः महासत्त्वाः ।। मू. (१६४) तो इंदियपरिकम्मं करिति विसयमुहनिग्गहसमत्था।
___जयणाइ अप्पमत्ता रागद्दोसे पयणुयंता॥ छा. तत इन्द्रियपरिकर्म कुर्वन्ति विषयसुखनिग्रहसमर्था ।
यतनायामप्रमत्ताः रागद्वेषौ प्रतनकुर्वन्तः। मू. (१६५) पुचमकारियजोगा समाहिकामावि मरणकालम्मि।
न भवंति परिसहसहा विसयमुहपमोइया अप्पा । छा. पूर्वमकृतपरिकर्मयोगाः समाधिकामा अपि मरणकाले ।
न भवन्ति परीषहसहाः विषयसुखप्रमो दितात्मानः ।। मू. (१६६) इंदियसुहसाउलओ घोरपरीसहपराइयपरज्झो।
अकयपरिकम्म कीवो मुज्झइ आराहणाकाले । छा. इन्द्रियसुखसाताकुलो घोरपरीषहपराजितः अपराद्धः (परायत्तः)
अकृतपरिकर्मा क्लीवो मुह्यति आराधनाकाले ।। मू. (१६७) बाहंति इंदियाइं पुब्बि दुनियमियप्पयाराई।
अकयपरिकम्मकीवं मरणे सुअसंपउत्तंपि।।
बाधन्ते इन्द्रियाणि पूर्वं दुर्नियमितप्रचाराणि ।
अकृतपरिकर्माणं क्लीबं मरणे स्व(श्रुत)प्रसंयुक्तमपि ।। मू. (१६८) आगममयप्पभाविय इंदियसुहलोलुयापइहस्स।
जइवि मरणे समाही हुञ्ज न सा होइ बहुयाणं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org