________________
३०६
मरणसमाधि-प्रकिर्णकंसूत्रम्
नमो नमो निम्मल देसणस्त पंचम गणपर श्री सुधर्मास्वामिने नमः
३३मरणसमाधि-प्रकिर्णकंसूत्रम्
सच्छाय (दशम-प्रकिर्णकम्)
मू. (२)
मू. (३)
(मूलम् + संस्कृत छाया) मू. (१) तिहुयणसरीरिवंदं सप्प (संघ) वयणरयणमंगलं नमिउं ।
समणस्स उत्तमढे मरणविहीसंगहं बुच्छं। त्रिभुवनशरीरिवन्धं सत्प्रवचनरचनामंगलं नत्वा।
श्रमणस्योत्तमाय मरणविधिसंग्रहं वक्ष्ये ।। सुणह सुयसारनिहसं ससमयपरसमयवायनिम्मायं।
सीसो समणगुणटुं परिपुच्छइ वायगं कंचि ।। श्रृणुत श्रुतसारनिकष विसमयपरसमयवादनिष्णातं । श्रमणगुणायं कंचित् वाचकं शिष्यः परिपृच्छति॥ अभिजाइसत्तविक्कमसुयसीलविमुत्तिखंतिगुणकलियं ।
आयारविणयमहवविजाचरणागरमुदारं ।। छा. __अभिजातिसत्वविक्रमश्रुतशीलविमुक्तिक्षान्तिगुणकलितं ।
आचारविनयमार्दवविद्याचरणाकरमुदारं ॥ कित्तीगुणगब्भहरं जसखाणिं तवनिहिं सुयसमिद्धं ।
सीलगणनाणदसणचरित्तरयणागरंधीरं।। कीर्तिगुणगर्भधरं यशःखानि तपोनिधिं श्रुतसमिद्धं ।
शीलगुणज्ञानदर्शनचारित्ररत्नाकरं धीरं ।। मू. (१) तिविहं तिकरणसुद्धं मयरहियं दुविहठाण पुणरत्तं।
विनएण कमविसुद्धं चउस्सिरं बारसावत्तं॥ छा. त्रिविधत्रिकरणशुद्धं मदरहितं द्विविधे स्थाने पुना रक्तं (रुष्टं)।
विनयेन क्रमविशुद्धं चतुरिशरो द्वादशावत्तं ॥ दुओणयं आहाजायं एयंकाऊण तस्स किइकम्म।
भत्तीइ भरियहियओ हरिसवसुभिन्नरोमंचो।। छा. द्व्यवनतं यथाजातं एताशं कृतिकर्म तस्य कृत्वा।
भक्त्या भृतहृदयो वर्षवशोद्भिन्नरोमाञ्चः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org