Book Title: Agam 33 Prakirnaka 10 Maran Samadhi Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
Catalog link: https://jainqq.org/explore/021035/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhanA na kandra mahAvIra kobA. // amarta tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ www.kobatrth.org Acharya Shri Kalassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 14032 zrImahaNAlamAdityulam // For Private And PersonalUse Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shn Kailasagarsuri Gyanmandir kaatodhana karI che AgamanuM saMzo, We h2 TAke ! aphaga karyA eNvA jeoe elA a MAmAArapha pU. AcAryadeva zrI AnaMdasAgarasUrIzvarajI ma.sA nA caraNe zat zat vaMdana... For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir devasUra tapAgaccha samAcArI saMrakSaka-suvihita sidhyAMta pAlaka bahuzrutopAsaka-gItArthavayaM-cAritra cUDAmaNi-AgamodhdhAraka pUjyapAda AcAryadeveza zrI AnaMdasAgara sUrIzvarajI mahArAjA saMzodhita-saMpAdita 45 AgameSu ||shrii mrnnsmaadhisuutr|| * Alekhana kArya-preraka-vAhaka . pravacana prabhAvaka pU. A.zrI hemacandrasAgara sUrijI ma.sA. ziSyaratna pU. gaNivaryazrI pUrNacandrasAgarajI ma.sA. * Alekhana kAryavAhaka saMsthA pUjyapAda sAgarajI mahArAjA saMsthApita jainAnaMda pustakAlaya-suraka For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Alekhana kArthe kiMcit saMsmaraNANi * Alekhana kArye AzIvRSTikArakA : pU. gacchA. A. zrI sUryodayasAgara sUrIzvarajI ma.sA. pU. A. zrI. narendrasAgara sUrIzvarajI ma.sA. pU. A. zrI azokasAgara sUrijI ma.sA. pU. A. zrI jinacandrasAgara sUrijI ma.sA. pU. A. zrI hemacandrasAgara sUrijI ma.sA. * Alekhana kArye kecit mArgadarzakA : pU. A. zrI dolatasAgara sUrijI ma.sA. pU. paM. zrI harSasAgarajI ma.sA. pU. gaNIzrI sAgaracandrasAgarajI ma.sA. pU. gaNI zrI nayacandrasAgarajI ma.sA. pU. gaNI zrI akSayacandrasAgarajI ma.sA. pU. muni zrI labdhicandrasAgarajI ma.sA. mAhitI darzaka patra -Alekhana kArye sahayoga pradAtA : munizrI AgamacandrasAgarajI ma.sA. zrAddhaguNa saMpanna zrI narendrabhAI muktilAla mahetA (sUIgAmavAlA) - prathama saMskaraNa - saM. 2061, kA.su.5. - kRti - 250 -ko'dhikArI...?- zrUta bhANDAgAraM zramaNa pradhAna caturvidha saMghAzca - saMgrAhakAlaya - jainAnaMda pustakAlaya, gopIpurA, surato - vyavasthApakA: zrI uSAkAMtabhAI jhaverI-zrI narezabhAI madrAsI-zrIzreyasa ke. marcanTa - AvAsa : nizA-11le mAle ,gopIpurA, kAjI- medAna, tInabattI, surata. dUrabhASa - 2598326(0261) - mudraNa kAryavAhaka zrI sureza DI. zAha (heSmA)-surato saMpAdaka zrI For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAthano ||ktth amhArisA pANI duSamA-doSa duSiyA, hA; aNAhA kahaM hUntA...! na hUnto jai jiNAgamo // duSmakALe jinAgama-jina pratimA bhavicaNa huM AdhArA...!! bhavATavImAM bhramita prANIne bhIma mahATavImAMthI bahAra lAvanAra mithyAtvarUpa aMdhakAramAMthI prakAza tarapha gati karAvanAra zrutajJAnanI mahattA advitIya kakSAnI che. zrutajJAnano mahImA parama mananIya ane mAnanIya hovAnA kAraNe prabhu zAsanamAM parama AdhAra bhUta karaNa tarIke gaNanA karI che. AgAmae vIra prabhunI vANI svarUpa che. AgamonI racanA kALaH- prabhu mahAvIra svAmInA zAsananI apekSAe vIra nirvANa saMvata pUrve 29, vikrama saMvata pUrve 499 varSe vaizAkha suda ekAdazI dine tAraka tIrthaMkara prabhu mahAvIra devanI tripadIne pAmI Adya gaNadhara anaMtalabdhi nidhAna zrI IndrabhUti gautamasvAmIjI) Adi ekAdaza gaNadharoe AgamonI racanA karI teja kSaNe prabhue tenI yathArthatA-gaNAnujJA-zAsanAnujJA AdinA vAsakSepathI jAhera karI. gaNadhara bhagavaMtanA ziSyo-munioe yathAyogyatAnuMsAra ziSya-praziSyAdi parivArane vinayapUrvaka zAstra nirdiSTa vidhi-maryAdA pUrvaka gurU pAsethI mukhapATha rIte dvAdazAMgIno abhyAsa karatA hatAM, lakhIne ke lakhela pustako dvArA bhaNavA aMge tatkALe paraMparA na hatI. prathama vAcanA - vIra prabhunA nirvANabAda temanI paTTa paraMparAmAM pAMcamA kevalI tarIke prasidhdha zrI bhadrabAhu svAmIjInA samayamAM viSamakAlanA balanA prabhAve bhayaMkara bAra varSIya dukALa paDyo sAdhuo anukULatA mujaba vera vikhera thayAM, sAtho sAtha vIra ni. saM. 155 lagabhagamAM naMdavaMzanA sAmrAjyano palaTo thayo, dezamAM bhayaMkara AMdhI vyApI, jaina zramaNonA vihAranA kendrarUpa magadha dezanI || ropA-chathano ] saMpAdR kI || For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAjadhAnI paTaNA ane paMjAba vaccenA pradezo bhISaNa paristhitimAM mUkAyA, zramaNa samudAyanA vikharAI javAthI AgamonuM paThana-pAThana khuba ja avyavasthita thayuM, jJAnI purUSomAMthI keTalAye svarge padhAryA, mukhapAThanI padhdhati para eka jabaradasta dhakko lAgyo paristhitine sudhAravA vIra ni. saM.-160 lagabhagamAM pATalIputra nagare (paTanA-bihAra) zrI sthUlabhadra svAmInI adhyakSatAmAM zramaNasaMgha ekatrita thayo, gItArthonA salAha mujaba dvAdazAMgInI saMkalanA vyavasthita karavAno prayAsa karyo, prAyaH A prathama Agama vAcanA thaI tenuM nAma * zrI dvAdazAMgazrutasaMkalana' nAme paMkAyAno itihAsa maLe che. dvitIca vAcanA :- temanA pachI jinakalpInA abhyAsaka Arya mahAgirIjInA gurU bhrAtA pU. A. zrI Arya suhasti sUri pratibodhita prabhu zAsananA carama bhakta samrATa saMpratie ujjainamAM Arya suhasti ma. ne vinaMtI karI temanA sAnidhyamAM vIra ni. saM. 245 thI 281nA varSomAM jinAgAmanI sAcavaNI surakSita rahe tevA yathArtha prayAso karyA, paThana-pAThananI vyavasthAmAM AvelI khAmIne dUra karI jethI A bIjI vAcanAnuM nAma * Agama saMrakSaNa vAMcanA' dRSTi gocara thAya che. tRtIya vAcanA :- maurya rAjavaMzIono senApati puSyamitre rAjadroha karI rAjA banyo dharmAMdha banelA samrATa saMpratinI zAsana prabhAvanAne nAma zeSa karavA teNe jaina zramaNo tathA baudhdha zramaNonA ziraccheda karAvI kALo kera vartAvyo, sAdhuo prANa rakSArthe kaliMga deza tarapha cAlyA gayA, kaliMgAdhipati mahAmeghavAhana khAravela mahArAjA parama jaina hatAM. A pramANe prANa bacAvavAnI vyathAmAM jinAlayo tathA, Agama paThana-pAThananI vyavasthAne jabaradasta hAnI thavA pAmI, kaliMga dezanA rAjA bhikkurAya khAravele teno parAjaya karI pharI jIvaMta karavA prayAsa karyo vIrani. saM. 300 thI 330 sudhInA madhyAhna kAlamAM muni sammelanamAM jinakalpinI tulanA karanAra pU.A. mahAgirInA ziSyopraziSyo A. balissaha sU.ma. A. devAcArya, A. dharmasena vigere 200 zramaNo, A. susthita sUri vagere sthavira kalpi 300 zramaNo, AryA poINI vigere 300 zramaNIo, sIvaMda, cUrNaka, selaga vagere 700 zrAvako ane pUrNa mitrAhi 700 zrAvikA dvArA trIjI Agama nAja-thanI 2 saMpAdaka zrI For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. bhatirth.org vAcanAmAM agiyAra aMgo ane daza pUrvonA pAThone vyavasthita karavAmAM AvyA. caturtha vAcanA :- kAlAdhina aMtima dazapUrvadhara, bAla vairAgI, anupama saMvegI zrI vajasvAmIe aMtima samaye sva paTTadhara zrIvajasena sU.ma.ne bhayaMkara dukAlanA carama samayanI jANamAM 'lAkha sonaiyA ApIne eka hAMDI bhAtanI caDaze tenA bIjA divasathI sukAla thaze' A vAta jaNAvI Avo bhayaMkara dukAla vIra ni. saM. 580 thI uttara bhAratamAM vyApta thayo. jemAM gaNo-kulo-vAcakavaMzo mAtra nAmazeSa thaI gayA. Agama vAraso TakAvanAra munipuMgavonI saMkhyA jUja thaI gaI kALa-baLa kSaye dhAraNA zaktinI anukUlatA pramANe paNa jo AgamanuM saMkalana karavAmAM nahIM Ave to rahyA sAdhuo paNa rahelA AgamanA vArasAne sAcavavA samartha na nivaDI zake mATe bhaviSyanA alpazaktivALA paNa meghAvI sAdhuone rAkhavAmAM viSayAnusaMdhAna dvArA sugamatA sAMpaDe tethI samakAlIna anya prabhAvaka AcAryonI saMmatti laI zrI AryarakSita sUri ma. cAra anuyoganI vyavasthA karI. Agamone ciraMjIva banAvyA vIra ni. saM.592 lagabhagamAM dazapura (maMdasaura) (mAlavA) nagare cothI vAcanA thaI. Acharya Shri Kailassagarsuri Gyanmandir paMcama vAcanAH- vIra saM. 830 thI 840 lagabhagamAM pU. A. skaMdila sUrie uttarApathanA munione mathurAmAM tathA nAgendravaMzIya parama prabhAvaka zrI himavaMta kSamA zramaNanA ziSya A. zrI nAgArjuna sUrie dakSiNApathanA munione valabhImAM AgamonI saMkalanA karavA ekaThA thayA kIMtu te samayanI dezagata aMdhAdhuMdhInA kAraNe eka ja sAthe bhinna-bhinna sthaLe AgamavAcanAo karI bhaviSyamAM mAthurI ane valabhIvAcanAonA pATha bhedonuM samanvaya sahaja thaI jaze A hetupUrvaka pAMcamI vAcanA karI. SaSThI vAcanA :- teja bhAvanAo anusAra mAthurI vAcanAnA vArasadAra A. zrI devarjiMgaNI kSamAzramaNe tathA valabhIvAcanAnA vArasadAra A. zrI kAlaka sUrie bhegA maLI. zramaNa saMghane ekatrita karI, kAlakrame viNasI jatA AgamanA khajAnAne sthAyI banAvavAnA zubha AzayathI zrI zatruMjyAdhiSThAyaka zrI kapardIyakSa Adi daivIka sahAyakathI 500 AcAryAdioe maLI valabhIpura(vaLA saurASTra)mAM ||AchuM-thanA saMpAdaka zrI 3 For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir pustakArUDha rU5 Agama vAcanA karI, A vAcanAmAM corAzI AgamonuM vyavasthita saMkalana tADapatranA pAnA upara lipibadhdha karI Agamone pustakArUDha karavAnuM kArya sAdhu bhagavaMtoe karyuM. temaja anya mahattvanA graMthonuM pustakAlekhana kArya thayela, tyArabAda sAdhu satyamitra svarge gayA ane vIra ni. saM. 1000mAM varSo pUrvajJAnano viccheda thayo tema manAya che. prabhuvIranA zAsanamAM uparokta "cha' vAcanAonA mAdhyame 1000 varSanA gALAmAM thayela zratodhdhArano itihAsa mojUda che. tyAra pachI 1500 varSa sudhI Agama vAcanAno ke zratoddhArano koI ullekha nathI maLato. temaja viSamakALanA prabhAvathI 10mI sadInI samApti kALathI zithilAcAranI vRdhdhi thavAthI Agamika jJAnanI paraMparA suvihita gItArtha, AcAra saMpana zramaNonA hAthamAM rahI nahIM pariNAme hastalikhita pratomAM rahela Agamo adhikArIne paNa maLavA durlabha banyA. chevaTe vIsamI sadInA uttarArdhanA prAraMbhakALe suvihita saMvegI sAdhuomAM AcAra niSThA, viziSTa vairAgyanI prabala bhUmikA Adi sudRDha hovA chatAMya A badhAne TakAvavA mATenA jarUrI saMjogo na maLatAM Agamika jJAnanI mAtrA paThana-pAThananI zAstrIya paraMparA surakSita na rahI zakavAnA kAraNe khuba ja alpa mAtrAmAM rahevA pAmI AvA avasare zramaNa saMghanI 18 prasidhdha zAkhAomAM vadhu prabhAvazALI "sAgarazAkhAnA advitIya pratibhA saMpanna prauDhadhISaNazAlI anekavAdo karI tapAgacchanI vijaya patAkA phelAvanAra pU. munirAja zrI jhaverasAgarajI ma.nA. eka mAtra ziSya nava mAsanA TUMkA gALAno ja gurU sahavAsa chatAM pUrvajanmanI ArAdhanAnA baLe ekale hAthe nyAya-vyAkaraNa, AgamaTIkA Adi aneka sAdhanA graMthonuM agAdha vidvattA pUrNa jJAna meLavI pU. gurUdeva zrI jhaverasAgarajI ma.nI AgamonI pAradezvatAnA vArasAne te gurUdevazrInA antima samayanA " gAmo zrA saccAsa varovara sraranA" zabda pAchaLa rahela uMDA aMtaranA AziSanA baLe Agamika talasparzI agAdha mArmika jJAna Apa meLe meLavI vIra ni. saM. 2440 vi.saM. 1970mAM ko'ka maMgala coghaDIe jinazAsananA eka mahAna dhuraMdhara samarthaka prabhAvaka zAstronA pAragAmI prArtha nA | | saMpAra zrI For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AcAryabhagavaMto varSo jUnI zramaNasaMghanI pharaja ane javAbadArI rUpa AgamonA aNamola vArasAne surakSIta rAkhavAnA prazna pharIthI upasthita karI. rAjyadvArI upadravo, dhamadha jhanUna, briTIza hakUmata, janatAmAM phelAyela krAntikArI vicAradhArA, pazcAtya keLavaNInA saMskAra Adi saMgharSa kALamAM pustako prato meLavavI atikaThIna hatI te samaye judA judA khUNe rahelI hastaprata-tADapatra Adi parathI saMzodhana karI jAta, ||mahenate presakopIthI mAMDIne sudhAravA sudhInI saMpUrNa dekharekha javAbadArIthI Agama graMthonI mAryAdita pratio chapAvI sAmudAyika vAcanAo vi. saM. 1971thI 1977 sudhImAM pATaNa-kapaDavaMja-amadAvAda-surata Adi kSetromAM cha-cha mahInAnI vAcanAo goThavI seMkaDo sAdhuJsAdhvIone Agamone vAMcavAnI paripATI Adino saMpUrNa khyAla karAvyo sAta sAmuhIka vAcanAomAM 26 graMtho vAMcyA temAM lagabhaga 2,33,200 lokanI vAcanA ApI tathA AgamadivAkara pU. munizrIpuNyavijayajI ma.Adine paNa A kSetre AgaLa vadhavA aMgUla nirdeza karI A mahApuruSe zruta saritAne dhodhamAra vahetI karI che. A mahApuruSa te prAtaH smaraNIya gujarAta-mAlavA-rAjasthAna-baMgAla- bihAra Adi aneka kSetra saMgho tathA surata saMghanA AmUlacUla upakArI, AgamodhdhAraka dhyAnastha svargastha pa.pU. AyAryazrI AnaMdasAgara sUrIzvarajI mahArAja jeo "pU. sAgarajI ma.' nA lADIlA, hulAmaNA nAmathI paNa prasiddha hatAM temanA ja saMzodhita Agamo amane pratAkAre purna mudrita karAvavAno lAbha prApta thayo che. tA.ka. vartamAna kALe grantho, zAstro, suvihita gItArtha AryabhagavaMto, ItihAsakAro pAsethI prApta thatI mAhitI anusAra vIra nirvANanA 1000 varSamAM cha-cha vAcanA-saMkalana bAda 1500 varSa sudhImAM AvuM koI kArya thayela jaNAtuM nathI tyAra bAda ekalA hAthe Apa baLe sau prathama Agama udhdhAranA bhagIratha kAryane karanAra gurUdevane koTI-koTI vaMdanA... || rokA-tho ] saMpAdaka zrI For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||shrii maraNasamAdhi suutr| tihuyaNasarIrivaMdaM sappa (50 saMgha) vayaNarayaNamaMgalaM nmi| sabhaNassa uttamaDhe maraNavihIsaMgahaM vucchaM // 1 // 1236 // suNaha suyasAranihasaM sasamayaparasamayavAyanimmAyo sIso samaNaguNaTuM paripuccha3 vAyaMgaM kaMcI // 2 // abhijAisattavikamasuyasIlavimuttikhaMtiguNakaliyo aadhaarvinnymddvvijaacrnnaagrmudaarN|| 3 // kittIguNagabbhaharaM jasakhANiM tavanihiM suyasamiddha sIlaguNanANadasaNacarittayaNAgaraM dhiirN||4||tivihN tikaraNasuddhaM mayarahiyaM duvihaThANa puNarattaM (ruTuM)viNaeNa kamavisuddhaM cassiraM bArasAvattaM ||5||duonnyN ahAjAyaM eyaMkAUNa tassa kiikammA bhattIi bhariyahiyao harisavasubhinnaromaMco ||6||uvesheukuslN taM pazyaNarayaNasirigharaM bhgi| icchAmi jANije maraNasamAhiM smaasennN||7||abbhujyN vihAraM icchaM jiNadesiyaM viupasatyo nAuM| mahApurisadesiyaM tu abbhujayaM mrnnN||8||tubhitth sAmi! suajalahipAragAsamaNasaMghanijavayA tujhaMkhupAyamUle sAmannaM ujjamissAmi|| ||9||so bhariyamaharajalaharagaMbhIrasaro nisannao bhaNahosuNa dANi dhammavacchala! maraNasamAhiM samamAseNaM ||10||sunn jaha pacchimakAle pcchimtitthyrdesiymuyaarN| pcch| nicchiyapatthaM uviti abbhujjayaM mrnnN|| 1 // pavvajAI savvaM kAUMNAloyaNaM ca suvisuddh| zrI mANasamAdhi sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |daMsaNanANacarite nissallo vihara cirakAlaM // 2 // AuvveyasamattI tigicchie jaha visArao vijjo / roAyaMkAgahio so niruyaM AuraM kuNai // 3 // evaM pavayaNasuyasArapArago so caritasuddhIe / pAyacchittavihinnU taM aNagAraM visohei // 4 // bhaNai ya tivihA bhaNiyA suvihiya! ArAhaNA jiNiMdehiM / sammattammiya paDhamA nANacaritehiM do aNNA // 5 // saddahagA pattiyagA royagA je ya vIravayaNassa / / sammattamaNusaraMtA daMsaNaArAhagA huMti // 6 // saMsArasamAvaNNe ya chavvihe mukkhamassie ceva / ee duvihe jIve ANAe saddahe niccaM // 7 // dhammAdhammAgAsaM ca puggale jIvamatthikAyaM c| ANai saddahaMtA sammattArAhagA bhaNiyA // 8 // arahaMtasiddha ceiyagurUsu suyadhammasAhu vagge yo AyariyauvajjhAe pavvayaNe savvasaMdhe ya // 9 // ee bhattijuttA pUyaMtA aharahaM annnnnnmnnaa| sammattamaNusaritA parittasaMsAriyA huti // 20 // suvihiya ! imaM paiNNaM asaddahaMtehi NegajIvehiM / bAlamaraNANi tIe mayAI kAle aNaMtAI // 1 // evaM paMDiyamaraNaM mariUNa puNo bahUNi maraNANi na maraMti appamattA caritamArAhiyaM jehiM // 2 // duvihammi ahakkhAe susaMvuDA puvvasaMgao mukkaa| je u cayaMti sarIraM paMDiyamaraNaM mayaM tehiM // 3 // evaM paMDiyamaraNaM je dhIrA uvagayA uvAeNI tassa uvAe u imA parikrambhavihI u juMjIyA // 4 // je kummasaMkhatADaNamAruyajiyagagaNapaMkayataruNaM / sarikaSNA suyakampiya AhAraNIhAra ciTTAgA // 5 // niccaM tidaMDavirayA tiguttiguttA tisallanissallA | tiviheNa appamattA jagajIvadayAvarA samaNA // 6 // paMcamahavvayasutthiya saMpuNNacarita siilsNjuttaa| taha taha mayA / mahesI havaMti ArAhagA samaNA // 7 // ikkaM appANaM jANiUNa kAUNa attahiyayaM c| to nANadaMsaNacaritatavesu suThiyA muNI huti // 8 // madhi sUtraM // 2 pU. sAgarajA saMzodhita For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra pariNAmajogasuddhA dosu ya do do nirAsayaM pattA / ihaloe paraloe jIviyamaraNAsae ceva // 9 // saMsArabaMdhaNANi ya rAgaddosaniyalANi chittUNI sammadaMsaNasunisiyasutikkhadhiimaMDalaggeNaM // 30 // duSpaNihie ya pihiUNa tinni tihiM caiva gArava vimukkaa| kArya maNaM ca vAyaM maNavayasA kAyasA caiva // 1 // tavaparasuNA ya chittUNa tiSNi ujukhaMtivihiyanisieNa / duggaimaggA naraeNa maNavayasAkAyae daMDe // 2 // taM nAUNa kasAe cauro paMcahi ya paMca hantUNI paMcAsave udiNNe paMcahi ya mahavvayaguNehiM // 3 // chajjIvanikAe rakkhaUNa chalado savajjiyA jaiNo / tigalesAparihINA pacchimalesAtigajuA ya // 4 // ekkagadugatigacaupaNasattadruganakdasagaThANesu / asuhesu vippahINA subhesu sai saMThiyA je // 5 // veyaNa veyAvacce iriyaTThAe ya sNjmttttaae| taha pANavattiyAe chaTTaM puNa dhammaciMtAe // 6 // chasu ThANesu imesu ya aNNayare kAraNe samuppaNe / kaDajogI AhAraM karaMti jayaNAnimittaM tu // 7 // joesa kilAyaMtA sriirsNksspcedvmcyNtaa| avikappavajjabhIrU uviMti abbhujjayaM maraNaM // 8 // AyaMke uvasagge titikkhayA baMbhaceraguttIsu / pANidayA tavahe sarIraparihAra vuccheyo // 9 // paDimAsu sIha nikkIliyAsu ghore a(suGa ) bhiggahAIsu / chacciya abbhiMtarae bajjhe a tave samaNuratA // 40 // |avikalasIlAyArA paDivannA je u uttamaM atttth| puvvillANa imANa ya bhaNiA ArAhaNA ceva // 1 // jaha puvvaddhaagamaNo karaNavihINo'vi sAgare poo| tIrAsanaM pAvai rahio'vi avallagAIhiM // 2 // taha sukaraNo mahesI tikaraNa ArAhao dhuvaM hoi / aha lahai uttama taM | ailAbhattaNaM jANaM // 3 // esa samAso bhaNio pariNAmavaseNa suvihiyajaNassa / itto jaha karaNijjaM paMDiyamaraNaM tahA suNaha // 4 // pU. sAgarajI ma. saMzodhita // zrI maraNasamAdhi sUtraM // www. kobatirth.org 3 For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||phAsehaMti carittaM savvaM suhasIlayaM pajahiNIghoraM parIsahaca ahiyAsiMto dhiiblennN||5||sdde ruve gaMdhe rase aphAse anidhiNadhiIe|| savvesu kasAesu anihaMtu paramo sayA hohi ||6||ciuunn kasAe iMdie asavveagArave haMtuI to maliyarAgadoso kareha ArAhaNAsuddhi ||7||dsnnnaanncritte pavvajAIsu jo a aiyaaro| taM savvaM Aloyahi niravasese pnnihiythyaa|| 8 // jaha kaMTaeNa viddho savvaMge veyaNadio hoi| taha ceva uddhiyaMmi u nissallo nivvuo hoi||9|| evamaNuddhiyadoso mAillo teNa dukkhio hoi|so ceva cattadoso suvisuddho nivvuo hoi||50|| rAgahosAbhihayA sasallamaraNaM marati je muuddhaa| te dukkhasallabahulA bhamaMti sNsaarkNtaare||1|| je puNa tigAravajaDhA nissalA saNe caritte yAviharaMti mukkasaMgAkhavaMti te savvadukkhAI ||2||sucirmvisNkilittuN viharitaM jhANasaMvaravihINI// nANI saMvarajutto jiNai ahorattabhitteNaM ||3||jN nijarei kamma asaMvuDo subahuNA'vi kAleNItaM saMvuDo tigutto khavei UsAsabhitteNaM | ||4||subhussuyaavisNtaa je mUDhA sIlasaMjamaguNehi na karati bhAvasuddhiM te dukkhanibhelA huMti ||5||je puNa suyasaMpannA carittadosehi novalippaMtite suvisuddhacarittA karaMtidukkhakkhayaM sAhU ||6||puvmkaariyjogo samAhikAmo'vi maraNakAlammiAna bhavai parIsahasaho| visayasuhaparAio jIvo // 7 // taM evaM jANato mahattaraM lAhagaM suvihie|dsnncrittsuddhiii nissallo vihara taM dhIra! // 8 // ittha puNa bhAvaNAo paMca imA huMti sNkilitttthaao|aaraaht suvihiyA jA niccaM vajaNijjAo // 9 // kaMdappA devakidivasa abhiogA AsurI ysNmohaa| eyAu saMkilihA asaMkiliTThA havai chaTThA // 60 // kaMdappa kokuyAiya davasIlo nicchaasnnkhaao| vimhAvito u paraM | ||shrii maraNasamAdhi suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||kaMdapaMbhAvaNaM kuNai ||1||naannss kevalINaM dhammAyariyassasaMghasAhUNImAI avaNNavAI kidivasiyaM bhAvaNaM kunni||2||mNtaabhiogaa kouga bhUIkammaM ca jo jaNe kunni| sAyarasaiDDihe abhiogaM bhAvaNaM kunni|| 3 // aNubaddharosavuggahasaMpatta tahA nimittpddisevii|| eehiM kAraNehiM AsuriyaM bhAvaNaM kunni|| 4 // ummaggadesaNA nANa (maga) dUsaNA mAgaviSyaNAso o moheNa mohayaMtasi bhAvaNaM jANa smmohN||5|| eyAu paMca vajjiya iNamo chaTThIi vihara taM dhIra!paMcasamio tigutto nissaMgo svvsNgehiN||6|| eyAe bhAvaNAe vihara visuddhAi dohakAlammiokAUNa aMtasuddhiM dasaNanANe caritte y||7||pNcvihN je suddhiM paMcavihavivegasaMjuyamakAuMiha uvaNamaMti maraNaM te u samAhiM na paaviti||8|| paMcavihaM je suddhiM pattA nikhileNa nicchiymiiyaa| paMcavihaM ca vivegaM te hu samAhiM paraM pttaa||9|| lahiNaM saMsAre sudullahaM kahavi mANusaM jammAna lahaMti maraNadulahaM jIvA thama jinnkkhaay||70|| kicchAhi pAviyambhivi sAmaNNe. kmmsttiosnnaa|siiyNti sAyadulahA paMkosanno jahA nAgo ||1||jh kAgaNIi heuM maNirayaNANaM tu hArae koDiM taha siddhasuhapakkhA abuhA sajati kAmesu // 2 // coro rakkhasapahao atthatthI haNai paMthiyaM muuddho| iya liMgI suharakkhasapahao visayAuro dhamma // 3 // tesuvi aladdhapasarA aviyohA dukkhiyA gymiiyaa| samuviMti maraNakAle pagAmabhayabheravaM narayaM ||4||dhmmo na kao sAhU na jemio naya niyaMsiyaM sh| iNhiM paraM parAsu (pra0 ru )tti ya neva ya pattAI sukkhaaii||5|| sAhUNaM novayaM paraloyaccheya saMjamo na kao duhao'vi tao vihalo aha jammo dhammakkhANaM // 6 // dikkhaM mailemANA mohmhaavttsaagraabhihyaa| tassa apaDikkamaMtA maraMti te HzrI maraNasamAdhi suutr| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kallassagarsuri Gyanmandir bAlabharaNAI // 7 // iya avi mohapauttA mohaM mottUNa gurusagAsammiAloiya nissallA mariu ArAhagA te'vi // 8 // ittha visesA|| bhaNNai chalaNA avi nAma hujja jinnkpyo| kiM puNa iyaramuNINaM teNa vihI desio iNamo // 9 // apavihANI jAhe dhIrA suysaarjhriyprmtthaa| te Ayariya vidina uviMti abbhujayaM maraNaM ||80||aaloyaai saMlehAi khamAi kAla ussge| ogAse saMthAre nisaga vega mukkhAe ||1||jhaannviseso lesA sammattaM pAyagamaNayaM cevA caudasao esa vihI paDhamo maraNami naayvvo||2|| viNaovayAra mANassa bhaMjaNA pUyaNA gurujaNassA titthayarANa ya ANA suyadhammA''rAhaNA'kiriyA // 3 // chattIsAThapaNesu ya je pvynnsaarjhriyprmtthaa| tesiM pAse sohI paNNatA dhiirpurisehiN||4|| vayachakka kAyachakkaM bArasagaM taha akampa gihibhANI paliyaMka gihinisijjA sasobha palimajjaNa sinnaann|| 5 // AyAravaM ca uvadhAravaM ca vavahAravihivihinU yo uvvIlagA ya dhIrA paruvaNAe vihiNNU yaa||6|| taha ya avAyavihinU nijavagA jiNamayammi ghiytthaa| aparissAI ya tahA vistaasrhssnicchidddd| // 7 // paDhama aTThArasagaM aTTha ya ThANANi eva bhaNiyANioitto dasa ThANANi ya jesu uvaTThAvaNA bhaNiyA ||8||annvtthtthtigN pAraMcigaM ca tigameya chahi gihiibhuuyaa|jaannNti je u ee suayaNakaraMDagA sUrI ||9||smmiNsnncttN je ya viyANaMti aagmvihinn|jaannNti carittAo ya niggayaM aparisesAo ||90||jo AraMbhe vaTTai ciattakicco aNaNutAvI yAsogo a bhave dasamo jesUvaDhAvaNA bhaNiyA ||1||eesu vihivihaNNU chattIsAThANaesuje sUrIIte pavayaNasuhakeU chattIsaguNatti naayvvo||2||tesiN merumahoyahimeyaNisasisarasarisakapyANI ||shrii maraNasamAthi suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir pAyamUle avisohI karaNijA suvihijnnennN|| 3 // kAiyavAiyamANasiyasevaNaM duppaogasaMbhUyaM / jo aiyAro koI taM Aloe| agUhito ||4||amugNmi iokAle abhugatthe abhugagAmabhAveNIjaMjaha niseviyaM khalujeNa yasavvaM tahA''loe ||5||micchaadsnnsllN mAyAsalaM niyANasallaM ca taM saMkhevA duvihaM davve bhAve ya boddhavvaM // 6 // vi(ti)vihaM tu bhAvasallaM daMsaNanANe carittajoge yo saccittAcitte'viya mIsae yAvi dvvNmi|| 7 // suhumaMpi bhAvasallaM aNuddharittA 3 jo kuNai kAlo lajAya gAraveNa ya nahu so ArAhao bhaNio ||8||tivihNpi bhAvasallaM samuddharittA 3 jo kuNai kAlI pavvajAI sammaM sa hoi ArAhao bhrnne||9|| tamhA suttaramUlaM avikUlamaviyaM aNuviggo nimmohiyamaNigUDhaM sammaM Aloae svvN|| 100||jh bAlo jaMpaMto kajamakajaM ca ujuyaM bhnni| taM taha AloejjA mAyAmayaviSyamukko ya // 1 // kayapAvo'vi maNUso Aloiya niMdiuM gurusgaase| hoi airegalahao ohariyabharovva bhaarvho||2|| lajjAi gAraveNa ya je nAloyaMti gurusagAsammiA dhaMtapi suyasamiddhA na hu te ArAhagA huMti // 3 // jaha sukusalo'vi vijo annassa kahei attaNo vaahi| taM taha AloyavvaM sudRvi vvhaarkuslennN||4||jpuvvN taMpuvvaM jahANupubbiM jahakkama svv| Aloijja suvihio kamakAlavihiM abhidaMto // 5 // attaMparajogehi ya evaM samuvaTThie pogehi| amugehi ya amugehi ya amuyagasaMThANakaraNehi ||6||vnnnnehi ya gaMdhehi ya shphrisrsruvgNdhehi| ( saddehi ya rasapharisaThANehiM ) / paDisevaNA kayA pajjavehi kayA jehi ya jahi c|| 7 // jo jogao apariNAmao a dNsnncrittaiyaaro| chaTThANabAhiro vA chaTThANabbhataro vaavi||8|| || zrI maraNasamAthi suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ujjubhAvapariNau rAgaM dosaM ca payaNu kAUNaM / tiviheNa uddharijjA gurupAmUle agUhiMto // 9 // navi taM satthaM ca visaM ca duSpauttuvva kuNai veyAlo / jaMtaMva duppauttaM sappuvva pamAiNo kuddho // 110 // jaM kuNai bhAvasalaM aNuddhiyaM uttmttttkaalmmi| dullahabohIyattaM anaMtasaMsAriyattaM ca // 1 // to uddharaMti gAravara hiyA mUlaM puNabbhavalyANaM / micchAdaMsaNasalaM mAyAsallaM niyANaM ca // 2 // rAgeNa va doseNa va bhaeNa hAseNa taha pmaaennN| rogeNAyaMkeNa va vattIi parAbhiogeNaM // 3 // gihivijjApaDieNa va sapakkhaparadhammiovasaggeNaM / tiriyaMjoNigaeNa va divvamaNUsovasaggeNaM // 4 // uvahIi va niyaDIr3a va taha sAvayapellieNa va pareNI adhyANa bhaeNa kayaM parassa chaMdANuvattIe // 5 // sahasakAramaNAbhogao a jaM pavayaNAhigAreNa / sannikaraNe visohI puNNAgAro ya paNNatto // 6 // ujjuamAloittA itto | akaraNapariNAmajogaparisuddho / so payagur3a paikammaM suggaimaggaM abhimuhei // 7 // uvahIniyaDipaiTTho sohiM jo kuNai sogaIkAmo mAI palikuMcaMto karei buMduchiyaM muDho // 8 // AloyaNAido se dasa doggar3abaMdhaNe pariharaMto / tamhA AloijjA mAyaM muttUNa nissesaM // 9 // je me jANaMti jiNA avarAhA jesu jesu ThANesu / te taha AloemI uvaDio savvabhAveNaM // 120 // evaM uvadviyassavi Aloeu visuddhbhaavss| jaM kiM civi vissariyaM sahasakkAreNa vA cukkaM // 1 // ArAhao tahavi so gAravaparikaM cuNAmayavihUNo / jiNadesiyassa dhIro saddahagoM muttimaggassa // 2 // AkaMpaNa aNubhANaNa jaMdiTTaM bAyaraM ca suhumaM co channaM saddAulagaM bahujaNa avvatta tassevI // 3 // | AloyaNAi dose dasa duggaivaDDaNA pamuttUNaM / Aloijja suvihio gAravamAyAmayavihUNo // 4 // to pariyAgaM ca balaM Agama kAlaM ca pU. sAgarajI ma. saMzodhita // zrI maraNasamAdhi sUtraM // 8 For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAlakaraNaMcopurisaMjIaMca tahA khittaM paDisevaNavihiM ca // 5 // jogaMpAyacchitaM tassa adAUNa biMti AyariyAdisaNanANacaritte|| tave a kuNamapyamAyaMti ||6||annsnnbhuunnoyriyaa vitticcheo rasassa pricaao| kAyassa parikileso chaTTho saMlINayA ceva // 7 // viNae veyAvaje pAyacchitte vivega smjhaae| abhiMtaraM tavavihiM chaTheM jhANaM viyANAhi // 8 // bArasavihammivi tave abhiMtarabAhire| kusldiddhe| navi asthi navi ya hohI sajjhAya samaM tavokamma // 9 // je payaNubhattapANA suyaheU te tavassiNo sme| jo atavo suyahINo bAhirayo so chuhAhAro // 130 // chahamadasamaduvAlasehiM abahusuyassa jA sohii| tato bahutaraguNiyA havija jimiyassa nANissa ||1||kllN kalaMpi varaM AhAro parimio apaMto aunayakhamaNo pAraNae bahu bahutaro bahuviho hoi ||2||egaahenn tavassI havija natthitthaM saMsao koiAegAheNa suyaharo na hoI dhaMtapi tUramANo ||3||so nAma aNasaNatavo jeNa maNo maMgulaM na ciMtei jeNa na iMdiyahANI jeNaya jogA nahAyati ||4||jN annANI kammaM khavei bahuAhiM vAsakoDIhitaM nANI tihiM gutto khavei uusaasbhittennN|| 5 // nANe AuttANaM nANINaM nANajogajuttANaM / ko nijaraM tulijA caraNe ya parakkamaMtANaM? // 6 // nANeNa vajiNijja vajijai kijaI ya kariNajI nANI jANai karaNaM jamakajaM ca vje||7|| nANasahiyaM carittaM nANaM saMpAyagaM guNasayANI esa jiNANaM| ANA nasthi carittaM viNA nnaannN||8||naannN susikkhiyavvaM nareNa lathUNa dullahaM bohiN| jo icchai nAu je jIvassa visohaNAbhaggaM // 9 // nANeNa savvabhAvA NajaMtI savvajIvaloyaMmiI tamhA nANaM kusaleNa sikkhiyavvaM payatteNaM // 140 // nahu sakA nAse nANaM ||shrii maraNasamAdhi sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | arahaMtabhAsiyaM loe / te dhannA te purisA nANI ya carinajuttA ya // 1 // baMdhaM mukkhaM gairAgaI ca jIvANa jIvaloyampi / jANaMti | suyasamaddhiA jiNasAsaNaceiyavihiNNU // 2 // bhaddaM subahusuyANaM savvapayatthesu pucchaNijANaM / nANeNa jor3avayAre siddhiMpi gaesu siddhesu // 3 // kiM itto laTThayaraM accherayayaM va suMdarataraM vA? | caMdamiva savvalogA bahussuyamuhaM paloyaMti // 4 // caMdAu nIi juNhA bahussuyamuhAo nIi jiNavayaNI jaM soUNa suvihiyA taraMti saMsArakaMtAraM // 5 // caudasapuvvadharANaM ohInANINa kevalINaM ca / loguttamapurisANaM tesiM nANaM abhinnANaMI // 6 // nANeNa viNA karaNaM na hoi nANaMpi karaNahINaM tu| nANeNa ya karaNeNa ya dohivi dukkhakkhayaM hoi // 7 // daDhamUlamahANaMmivi varamego'vi ya suyasIlasaMpaNNo / mA hu suyasIlavigalA kAhisi mA (pra0nA) gaM pvynnmmi||8 // tamhA suyammi jogo kAyavvo hoi appamatteNI jeNajmANa paraMpi ya dukkhasamuddAo tArei // 9 // paramatthammi sudiTThe aviNadvesu tavasaMjamaguNesu / labbhai gaI visuddhA sarIra sAre viNadummi // 150 // avirahiyA jassa maI paMcahiM samiIhiM, tihivi guttIhiM / na ya kuNai rAgado se tassa caritaM havai suddhaM // 1 // ukkosacaritto 'viya parivaDaI micchabhAvaNaM kunnii| kiM puNa sammaddiTThI sarAgadhammaMmi vaTTaMto? // 2 // tamhA dhattaha dosuvi kAuM je ujjamaM payatteNI sammattammi caritte karaNammi ya mA pamAeha // 3 // jAva ya suI na nAsai jAva ya jogA na te praahiinnaa| saddhA va jA na hAyai iMdiyajogA aparihINA // 4 // jAva ya khemasubhikkhaM AyariyA jAva atthi nijvgaa| iDDIgAravarahiyA nANacaraNadaMsaNaMmi rayA // 5 // tAva khamaM kAuM je sarIranikkhevaNaM viupasatthaM / samayapaDAgAharaNaM suvihiyaiTuM / // zrI maraNasamAdhi sUtraM // 10 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||niymjutt||6||hNdi aNiccA saddhA suI ya jogA ya iMdiyAiM co tamhA eyaM nAu~ viharaha tavasaMjamujjuttA ||7||taa eyaM nAUNaM ovAyaM|| nANadaMsaNacarito dhIrapurisANucinaM kariti sohiM suyasamiddhA // 8 // abbhiMtarabAhiriyaM aha te kAUNa appaNo sohiN| tiviheNa tivihakaraNe tivihe kAle viyaDabhAvaH ||9||prinnaamjogsuddhaa uvahivivegaM ca gaNavisagge yoajAiyavassayavajaNaM ca vigaIvivegaM ca // 160 // uggamauppAyaNaesaNAvisuddhiM ca pariharaNasuddhio sannihisaMniyaMmi ya tavaveyAvaccakaraNe ya // 1 // evaM karaMtu sohi nvsaaryslilnhylsbhaavaa| kamakAladavvapajjavaattaparajogakaraNe ya // 2 // to te kyasohIyA pacchitte phAsie jahAthAmI yupphAvakinnayammi ya tavammi juttA mahAsattA // 3 // to iMdiyaparikama kariti visysuhnigghsmtthaa| jayaNAi appamattA rAgahose pyaNuyaMtA // 4 // puvvamakAriyajogA samAhikAmAvi maraNakAlammiAna bhavaMti parIsahasahA visayasuhapamoiyA adhyA // 5 // iMdiyasuhasAulao ghorpriishpraaiyprjho| akyaparikama kIvo mujdAi ArAhaNAkAle // 6 // vAhaMti iMdiyAI puTviM dunniyamiyappayArAiM akayaparikama kIvaM maraNe suasaMpauttaMpi ||7||aagmmyppbhaaviy iMdiyasuhaloluyApaiTThassA jaivi maraNe samAhI hujana sA hoi bahuyANaM // 8 // asamattasuo'vi muNI pubbiM sukyprikmmprihttho| saMjamaniyamapainna suhumattahio sabhaNNei ||9||n cayaMti kiMci kAuM pubdhi sukyaparikammajogassA khohaM parIsahacamU dhiibalaparAiyA bharaNe // 170 // to te'vi puvacaraNA jayaNAe jogasaMgahavihIhiM / to te kariti dasaNacarittasai bhaavnnaahe|| zo jo pubvabhAviyA kira hoi suI caraNadasaNe || zrI maraNasamAthi suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |bhhaa|saa hoi bIyabhUyA kayaparikammassa maraNammi // 2 // taM phAsehi carittaM tumaMpi suhasIlayaM yamuttUNaM savvaM parIsahaca, ahiyAsaMto/ dhiibaleNaM ||3||sdde rUve gaMdhe rase ya phAse ya suvihiya! jinnehi| savvesu kasAesu ya niggahaparamo sayA hohi ||4||svve rase paNIe nijUheUNa paMtalukkhehi annayareNuvahANeNa saMlihe appagaMkamaso ||5||sNlehnnaay duvihA abdheitariyA ya bAhirA cevoabbhiMtariyA kasAe bAhiriyA hoi ysrii||6|| ugamaupAyaNaesaNAvisuddheNa aNNapANeNI miyavirasalukkhalUheNa dubbalaM kuNasu adhyaag| 7||ulliinnoliinnehi yaahavaNa egNtbddhmaannehi| saMliha sarIrameyaM AhAravihiM pyaNuyaMto ||8||tttoannupuvvennaahaarN uvahiM suovaeseNI vivihatvokammehi yaM iMdiyavikkIliyAIhiM ||9||tivihaahiN esaNAhi ya vivihehi abhiggahehi uggehi| saMjamamavirahito jahAbalaM saMliha sriirN|| 180 // vivihAhi va paDimAhi ya balavIriyajaI ya saMpahoi suhN| tAovi na bAhitI jahakameM sNlihNtmmi||1|| chammAsiyA jahannA ukkosA bAraseva varisAiMAyaMbilaM mahesI tattha ya ukkosayaM biMti ||2||chmdsmduvaalsehiN bhattehiM cittkttttehi| miyalahukaM AhAraM karehi AyaMbilaM vihinnaa|| 3 // parivaDDiovahANo nnhaaruuviraaviyviyddpaaNsulikddiio| saMlihiyataNusarIro ajhapparao muNI niccaM // 4 // evaM sarIrasaMlehaNAvihiM bahuvihaMpi phaasiNto| ajhavasANavisuddhiM khaNaMpi to mA pamAitthA // 5 // anjhavasANavisuddhIvivajjiyA je tavaM vigiddhmvi|kuvvNti bAlalesA na hoi sA kevalA suddhI ||6||eyN sarAgasaMlehaNAvihiM jai jaI| smaayri| paI yo kevala suddhiM ||7||nikhilaa phAseyannA garImsalehaNAvihI sAitto kamAyajogA avadhi ||shrii maraNasamAdhi suutr| pU.sAgara nAma For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||parama vucchaM ||8||kohN khamAi mANaM mahavayA ajjaveNa mAyaM ca saMtoseNa va lohaM nijiNa cattArivi ksaae||9||kohssv mANassa va mAyAlobhesu vA na eesi| vaccaI vasaM khaNaMpi hu duggagaIvaDaNakarANaM // 190 // evaM tu kasAyaggiM saMtoseNaM tu vijhveyvyo| rAgaddosapavattiM vajemANassa vijhAi ||1||jaavNti kei ThANA udIragA huMti huM (iha ) kasAyANaM / te 3 sayA vajaMto vimuttasaMgo muNI/ vihre|| 2 // saMtovasaMtadhiima parIsahavihiM va smhiyaasNto| nissaMgayAi suvihiya! saMliha mohe kasAe 2 // 3 // iTANiDhesu sayA sddphrissruvgNdhehiN| suhadukkhanivviseso jiyasaMgaparIsaho vihre|| 4 // sabhiIsu paMcasamio jiNAhi taM paMca iMdie suddhA tihiM| gAravehiM rahio hoi tigutto yadaMDehiM // 5 // sanAsu Asavesu aaTTe rudde ataM visuddhapyArAgahosapavaMce nijiNi svvnnojutto||6|| ko dukkha pAvijA? kassa ya sukkhehiM vimhao hujAko vA na labhija mukkhaM? rAgadosA jai na hujaa||7|| navitaM kuNai amitto sadbhuviya virAhio samatthovijaM dovi anigahiyA kati rAgo ya dosoya ||8||tN muyaha rAgadose seyaM ciMteha apaNo niccIja tehi | icchaha guNaM taM bukkSaha bahutaraM pcch|||9|| ilahoe AyAsaM ayasaM ca kariti guNaviNAsaM ca |psvNtiy paraloe sArIramaNogae dukkhe // 200 // dhiddhI aho akajaM jaM jANaMto'vi raagdosehi| phalamaulaM kaDuyarasaM taM ceva nisevara jIvo // 1 // taM jai icchasi gaMtuM tIra bhavasAyarasa ghorassoto tavasaMjamabhaMDaM suvihiya! giNhAhi tUraMto ||2||bhubhykrdosaannN sammattacarittaguNaviNAsANInahu vasamAgaMtavya rAgahosANa pAvANaM // 3 // jaM na lahai sammattaM labhrUNavi jaM na ei veggI visayasuhesu ya rajjai so doso rAgadosANaM // 4 // | ||shrii maraNasamAthi sUtra] pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhavasyasahassadulahe jAijarAmaraNasAmaruttA jiNavayaNammi guNAgara! khaNabhavimA kaahisipmaay||5||dvvehiN pajjavehi ya mamattasaMgehi | suvijiyapyAniSpaNayapemasago jai samma nei mukkhatthaM ||6||evN kayasalehaM abhiNtrbaahirmbhisNlehe|sNsaarmukkhbuddhii aniyANo dANi viharAhi // 7 // evaM kahiya samAhI tahaviha sNvegkrnngNbhiiro| AurapaccakkhANaM puNaravi siihaavloennN|| 8||n hu sA puNarUttavihI jA saMvegaM karei bhaNNatI AurapaccakkhANe teNa kahA joiyA bhujo // 9 // esa karemi paNAmaM titthayarANaM annuttrgii| savvesiM ca jiNANaM siddhANaM saMjayANaM c|| 210 // jaMkiMcivi duccariyaM tamahaM niMdAmi savvabhAveNI sAmAiyaM ca tivihaM tiviheNa krem'nnaagaarN|| 1 // abaiMtaraM ca taha bAhiraM ca uvahIM sarIraM sA( ramA) haar| maNavayaNakAyatikaraNasuddho'haM bhitti premi|| 2 // baMdhapaosaM harisaM raimaraI dINayaM bhayaM sogI rAgaddosa visAyaM ussugabhAvaM ca payahAmi // 3 // rAgeNa va doseNa va ahavA akayannuyA paDiniveseNI jo me kiMcivi bhaNio tamahaM tiviheNa khaamemi|| 4 // savvesu ya davvesu ya uvaDhio esa nimmmttaae|aalNbnnN ca AyA dasaNanANe caritte y||5||aayaa paccakkhANe AyA me saMjame tave jogo jiNavayaNavihivilago avasesavihiM tu dNsehi||6|| mUlaguNa uttaraguNA je me nArAhiyA pAegIte savve niMdAmi paDikkame aagmissaannN||7||ego sayaMkaDAI AyA me naannNdsnnvlkkho| saMjogalakkhaNA khalu sesA me bAhirA bhAvA ||8||pttaanni duhasayAI saMjogagassA ( vasA )NueNa jIveNI tamhA aNaMtadukkhaM cayAmi saMjogasaMbaMdhaM ||9||assNjmmnnnnaannN micchataM savao mamattaM cojIvesu ajIvesu yataM niMde taM ca garihAmi ||220||prijaanne micchata pU. sAgarajI ma. saMzodhita ||shrii maraNasamAdhisUtra For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir savvaM assaMjamaM akiriyaM cosavvaM ceva mamattaM cyAmi savvaM ca khAmemi ||1||je me jANaMti jiNA avarAhA jesu jesu ThANesuote taha|| Aloemi uvaDio svvbhaavennN||2|| umpannA utpannA mAyA aNubhaggao nihaMtavvA AloyaNaniMdaNagarihaNAhiM na puNotti yA bijhyaM ||3||jh bAlo japato kajamakajaM ca ujju bhnni| taM taha AloyavvaM mAya mutUNa nissesaM // 4 // subahaMpi bhAvasalaM AloeUNa gurusagAsammiA nissallo saMthAraM uvei ArAhao hoi||5||api bhAvasallaM je NAloyaMti gurusagAsammiA dhaMtaMpi suyasamiddhA na hu te ArAhagA huNti||6||nvitN visaMca satthaM ca duppautto va kuNai veyaalo|jNtN va duppauttaM sappo va pamAyao kuvio||7||jN kuNai bhAvasalaM aNuddhiyaM uttamaDhakAlammiA dullahabohIyattaM aNaMtasaMsAriyattaM ca // 8 // to uddharaMti gAravarahiyA mUlaM puNabbhavalyANI micchAdasaNasAlaM mAyAsalaM niyANaM c||9|| kayapAvo'vi maNUso Aloiya niMdiuM gurusagAseo hoi airegalahao ohariyabharUvva bhaarvho||230|| tassaya pAyacchitaM jaM maggaviU gurU uvaisati |tN taha aNucariyavvaM annvtthpsNgbhiiennN||1||dsdosvissymukkN | tamhA savvaM amagga (gRha )mANeNI jaMkiMci kayamaka Aloe taM jahAvattaM // 2 // savvaM pANAraM, paccakkhAmitti aliyavayaNaM ca savvaM adinnadANaM abbabhapariggahaM ceva // 3 // savvaM ca asaNapANaM cavvihaM jA ya bAdhirA uvhii| abbhitaraM ca uvahiM jAvajIvaMtu vosirAmi // 4 // kaMtAre dubbhikkhe AyaMke vA mahayA( I samuSpanoja pAliyaM na bhaggaM taM jANasu paalnnaasuddh||5||raagenn va doseNa va pariNAmeNa vana dUsiyaM jaMtuItaM khalu paccakkhANaM bhAvavisuddhaM muNeyavvaM ||6||piiyN thaNaacchIraM sAgarasalilAu bahuyA hujjA || zrI maraNasamAdhi sUtra [pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMsAre saMsarato mAUNaM annamannANaM // 7 // natthi kira so. paeso loe vaalggkoddimitto'vi| saMsAre saMsarato jattha na jAo mao|| vAvi ||8||culsiiii kira loe joNINaM pamuhasyasahassAI ikimi ya itto aNaMtakhutto sabhuppano // 9 // uDhamahe tiriyammi ya mayANi bAlabharaNANi'NaMtANioto vANi saMto paMDiyamaraNaM marIhAmi // 240 // mAyA mitti piyA me mAyA bhajjatti putta dhUyA o eyANiciMtayaMto paMDiyamaraNaM mriihaami||1|| mathApiibaMdhUhi saMsAratthehiM pUrio logo|bhujonninivaasiihiN na ate tANaM ca saraNaM ca ||2||ikko jAyai marai ikko aNuhavai yadukyavikAgo ikko'Nusarai jIo jaramaraNacugaIguvilaM // 3 // uvveyaNayaM jammaNamaraNaM naraesu veyaNAo oeyANi saMbharaMto paMDiyamaraNaM mriihaami|| 4 // ithaM paMDiyamaraNaM chiMdai jAIsayANi bahuyANitaM maraNaM bhariyavaM jeNa mao summao ( mukkao) hoi ||5||kiyaa Nu taM subharaNaM paMDiyamaraNaM jiNehiM paNNattI suddho uddhiyasalo pAovagamaM marIhAmi | ||6||sNsaarckkvaale savve'viya puggalA mae bhuso|aahaariyaa ya pariNAmiyA ya na ya tesu titto'haM ||7||aahaarnimittennN macchA vaccaMti'NuttaraM narayo saccittAhAravihiM teNa umaNasA'vi nicchAmi // 8 // taNakaTeNava aggI lavaNasamuddova naisahassehiM / na imo, jIvo sakko tippe kAmabhogehiM // 9 // lavaNayamuhasAmANo dupyUro dhaNarao aprimijo| na hu sakko tivyeuM jIvo saMsAriyasuhehiM| | // 250 // kappatarusaMbhavesu ya devuttrkuruvNspsuuesuN| paribhogeNa na tito na ya naravijAharasuresa // 1 // deviMdacakkavaTTittaNAI rajAI uttamA bhogaa| pattA aNaMtakhutto na ya'haM tittiM gao tehiM ||2||pykhiirucchursesu ya sAUsu mahodahIsu bhusovi|uvvnno na ya taNhA | ||shrii maraNasamAdhi suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra | chinnA te sIyalajalehiM // 3 // tiviheNavi suhabhaulaM jamhA kAmaraivisayasukkhANaM / bahuso'vi samaNubhUyaM na ya tuha taNhA paricchiNNA // 4 // jA kAi patthaNAo kyA bhae rAgadosavasaraNaM / paDibaMdheNa bahuvihA taM niMde taM ca garihAmi // 5 // haMtUNa mohajAlaM chittUNa ya attukmmsNkliy| jammaNamaraNarahaTTaM bhittUNa bhavA Nu muccihisi // 6 // paMca ya mahavvayAiM tivihaMtiviheNa Aruhe UNaM / maNavayaNakAyagutto sajjo maraNaM paDicchijjA (lahijjA ) // 7 // kohaM mANaM mAyaM lohaM pijjaM taheva dosaM c| caiUNa appamatto rakkhAmi mahavvae paMca // 8 // kalahaM abbhakkhANaM pesunnaMpiya parassa parivArya / parivajjiMto gutto rakkhAmi0 // 9 // kiNhA nIlA kAU lesA jhANANi appstyaanni| parivajjito gutto0 // 260 // teU pamhaM sukkaM lesA jhANANi sumpstyaanni| uvasaMpanno jUtto rakkhAmi0 // 1 // paMciMdiyasaMvaraNaM paMceva niraMbhiUNa kaamgunne| accAsAyaNavirao rakkhAmi0 // 2 // sattabhayaviSNumukko cattAri niruMbhiUNa ya ksaae| aTThamayaTThANajaDDho rakkhAmi0 // 3 // maNasA maNasaccaviU vAyAsacceNa karaNasacceNa / tiviheNa appamatto rakkhAmi0 // 4 // evaM tidaMDavirao tikaraNasuddho tisalla nissllo| tiviheNa appamatto rakkhAmi0 // 5 // sammattaM samiIo guttIo bhAvaNAo nANaM ca / uvasaMpanno jutto rakkhAmi0 // 6 // saMgaM parijANAmi sallaMpi ya uddharAmi tivihennN| guttI o samiIo majjhaM tANaM ca saraNaM ca // 7 // jaha khuhiyacakkavAle poyaM rayaNabhariyaM samuddammi / nijjAmayA dharitI kayakaraNA buddhisaMpaNNA // 8 // tavapoaM guNabhariyaM parIsahammIhi dhnniymaaiddhN| ArAhiMti taha viU uvaesa jvalaMbagA dhii| // 9 // jai tAva te supurisA AyAroviyabharA nishvykkhaa| girikuhara kaMdara gayA pU. sAgarajI ma. saMzodhita // zrI maraNasamAdhi sUtraM // 17 www. kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||sAhati ya apaNo attuN|| 270 // jai tAva sAvayAkulagirikaMdaravisamaduggamagesu dhiidhnniybddhkcch| sAhati ya uttamaM aTuM // 1 // || kiM puNa aNagArasahAyageNa vegasaMgahabaleNI paraloeNa Na sakkA saMsAramahodahiM tariuM? // 2 // jiNavayaNamappameyaM mahuraM kannAmayaM suNaMtANI sakkA hu sAhumajhA sAheu apaNo aTuM ||3||dhiirpurispnnnnttN sapyurisaniseviyaM paramadhoraM dhannA silAtalagayA sAhitI apaNo aTuM ||4||baahei iMdiyAI puvvamakAriyapaiTa(NNa)cArissAakayaparikama kIvaM maraNe suasaMpauttaMmi ||5||puvvmkaariyjogo samAhikAmo'vimaraNakAlammiAna bhavai parIsahasaho visayasuhaparAio jIvo ||6||pubviN kAriyajogo samAhikAmo yamaraNakAlamA hoi 3 parIsahasaho visayasuhanivArio jIvo // 7 // puvviM kAriyajogo aniyANo IhiUNa suhabhAvo / tAhe maliyakasAo sajjo bharaNaM pddicchijjaa||8||paavaannN pAvANaM kamANaM apaNo sakabhmANaM / sakkA palAiu je taveNa sambhaM utteNaM ||9||ithN paMDiyamaraNaM paDivajjai supuriso asNbhNto| khiyaM so maraNANaM kAhii aMtaM aNaMtANaM // 280 // ki taM paMDiyamaraNa? kANi va AlaMbaNANi bhaNiyAmi?eyAiM nAUNaM kiM AyariyA pasaMsaMti? ||1||annsnnpaauvgmnnN AlaMvaNa jhANa bhAvaNAo yoeyAI nAUNaM paMDiyamaraNaM pasaMsati // 2 // iMdiyasuhasAulao ghorpriishpaaithprjho| akayaparikampa kIvo mujjhai aaraahnnaakaale|| 3 // lajAi gAraveNaM bahussuyasaeNa vAvi ducariyo je na kahiMti gurUNaM na hu te ArAhagA huMti // 4 // sujjai dukkarakArI jANai mAgaMti pAvae kitti viNigRhito niMdaM tamhA AloyaNA seyaa||5||aggimmiy udayammi ya pANesu ya paannciiyhriesu| hoi mao saMthAro paDivajai jo | 18 pU. sAgarajI ma. saMzodhita ||shrii maraNasamAdhi suutr| For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | (jar3a) asaMbhaMto // 6 // navi kAraNaM taNamao saMthAro navi ya phAsuyA bhUmI / ayyA khalu saMthAro hoi visuddho maratassa // 7 // jiNavayaNamaNugayA me hou bhaI jhaannjogmlliinnaa| jaha tammi desakAle amUDhasano cae dehaM // 8 // jAhe hoi pamatto jiNavayaNeNa rahio annaaytto| tAhe iMdiyacorA kareMti tavasaMjamavilomaM (vaM ) // 9 // jiNavayaNamaNugayamaI jaMvelaM hoi saMvarapaviTThI / aggIva vAyasahio samUlaDAlaM Dahai kam // 290 // jaha Dahai vAyasahio aggI harievi rukkhsNghaae| taha puriskArasahio nANI kammaM khayaM ne3 // 1 // jaha aggiMmiva pabale khaDapuliyaM khiSpameva jhAmei / taha nANIvi sakammaM khavei UsAsamitteNaM // 2 // na hu maraNammi uvagge sakko bArasaviho suykkhNdho| savvo aNuciMte dhaMtaMpi samatthacitteNaM // 3 // ikkammivi jaMmi pae saMvegaM kuNai vIyarAgamae / vaccai naro avigdhaM taM maraNaM teNa maritavvaM // 4 // ikkaMmivi0 / so teNa mohajAlaM chiMdai ajjhampaogeNaM // 5 // jeNa virAgo jAyar3a taM taM savvAyareNa karaNijjaM / muccai hu sasaMvegI anaMtao hoasaMvegI // 6 // (pra0 dhammaM jiNapaNNattaM sammattamiNaM saddahAmi tiviheNaM / tasathAvara bhUyahiyaM paMthaM nivvANamaggassa // 1 // ) samaNo'haMtia paDhamaM bIyaM savvatya sNjomitti| savvaM ca vosirAmI jiNehiM jaM jaMca paDikkuTuM // 7 // maNasA'viciMtaNijjaM savvaM bhAsAi'bhAsaNijjaM co kAraNa a akaraNijaM vosiri tiviheNa sAvajjaM // 8 // assaMjamavosiraNaM uvahivivego tahA uvasamo a| paDirUvajogavirio khaMto mutto vivego a // 9 // evaM paccakkhANaM AurajaNa AvaIsu bhAveNaM / annataraM paDivanno jaMpato pAvai samAhiM // 300 // mama maMgalamarihaMtA siddhA sAhU suyaM ca dhammo yo tesiM saraNovagao pU. sAgarajI ma. saMzodhita // zrI maraNasamAdhi sUtraM // 19 For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir sAvaja vosiraamitti||1|| iti sirimaraNavibhattisue saMlehaNAsuyaM samattaM 1 // atha ArAhaNAsuyaMsiddha uvasaMpanno arihaMte kevalI abhAveNI itto egatareNavi paeNa ArAhao hoi // 2 // samuinnaveyaNo puNa samaNo hiyayabhima kiM nivesijjA AlaMbaNaM ca kAI kAUNa muNI duhaM shi?||3|| naraesu aNuttaresu aaNuttarA veyaNAo pttaao| vahateNa pamAe tAovi aNaMtaso pttaa| 4||eyN sayaM kayaM me riNava kammaM purA asAyaM tu| tamahaM esa thuNAmI maNami satta nivesijaa||5|| nANAvihadukkhehi ya samuinnehi 3 samma sahaNijIna ya jIvo 3 ajIvo kyapuvvo veyaNAIhiM ||6||abbhujyN vihAraM itthaM jiNadesiyaM viupsty| nAu~ mahApurisaseviya jaM abbhujayaM mrnnN|| 7 // ja(a)ha pacchi mammi kAle pacchimatitthayaradesiyamuyArI pacchAnicchayapatthaM uvei abbhujayaM mrnnN||8||chttiismtttti ( maMDi) yAhi ya kaDajogI jogasaMgahabaleNI ujamiUNaM bArasaviheNa tavaniyamaThANeNaM // 9 // saMsAraraMgamajjhe dhiiblsnnddhbddhkcchaao| haMtUNa mohamalaM harAhi ArAhaNapaDAgaM | ||310||poraannyN cakamaMkhavei annanabaMdhaNAyAyokammakalaMkalavalliM chiMdai sNthaarmaaruuddho||1||dhiirpurisehiN kahiyaMsappurisaniseviyaM prmdhorN| uttiNNomi hu raMga harAmi ArAhaNapaDAgaM // 2 // dhIra! paDAgAharaNaM karehi jaha taMsi desakAlammiA suttatthamaNuguNiM to thiiniccalabaddhakacchAo // 3 // cattAri kasAe tinni gArakhe paMca iNdiyggaame| jiNi pIsahasahe harAhi aaraahnnpddaag|| 4||n ya maNasA ciMtijA jIvAmi ciraM marAmi va lahaMtiIjai icchasi tariu je saMsAramahoahimapAraM ||5||ji icchasi nIsarisavvesiM ceva ||shrii maraNasamAthi sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paavkmmaann| jiNavayaNanANadaMsaNa-carittabhAvujjuo jagga // 6 // daMsaNanANacaritte taveM ya ArAhaNAM cadhA / sA ceva hoI | tivihA ukkosA majjhima jahaNNA // 7 // ArAheUNa viU ukkosArAhaNaM caukkhaMdhI kammarako sinjhijjA | | // 8 // ArAheUNa viU majjhimaArAhaNaM caukkhadhaM / ukko seNa ya cauro bhave u gaMtUNa sijjhinA // 9 // ArAheUNa viU jahannamArAhaNaM caukkhaMdhI sattaTTha bhavaggahaNe pariNAmeUNa sijjhijjA // 320 // dhIreNavi mariyavvaM kAuriseNavi avassa mariyavvaM / tumhA avassamaraNe varaM khu dhIrattaNe mariDaM // 1 // eyaM paccakkhANaM aNupAleUNa suvihio sammaM / vemANio va devo havijja ahavAvi sijjhijjA // 2 // eso saviyArakao uvakkamo uttamaTTakAlammiI itto u puNo vucchaM jo u kamo hoi avicAre // 3 // sAhU kasaMhI | vijiyaparI sahakasAyasaMtANo / nijjavae maggijjA suyarayaNasa ( 2 )hassanimmAe // 4 // paMcasamie nigutte aNisie raagdaaNsmyrhie| kaDajogI kAlaNNU nANacaraNadaMsaNasabhidde // 5 // maraNasamAhIkusale iMgiyapatthiyasabhAvavettAre / vavahAra vihi vihiNNU abbhujjayamaraNasArahiNo // 6 // uvaesahe ukAraNaguNanisa (ddhaa)nnaaykaarnnvihnnnnuu| viNNANanANakaraNovayArasuyadhAraNasamatthe // 7 // eganaguNe rahiyA buddhIi cauvvihAi uvaveyA / chaMdaNNU pavvaiyA paccakkhANaMbhi ya vihaNNU // 8 // duhaM AyariyANaM do veyaavcckrnnnijjuttaa| pANagaveyAvacce tavassiNo vatti do pattA // 9 // uvvattaNa parivattaNa uccArussAsa (va) krnnjogesuN| do vAyagatti NajjA asuttakaraNe jahanneNaM // 330 // asaddaha veyaNAe pAyacchitte paDikramaNae ya / yogAyakahAjoge paccakkhANe ya pU. sAgarajI na. saMzodhita // zrI paraNasamAthi sUtraM // 21 For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aayrio||1||kpyaakppvihinnuu duvAlasaMgasuyasArahI( savvaM) chattIsaguNoveyA pacchittaviyA(sArayA dhIrA ||2||ee te nijavayA|| parikahiyA aTTha uttamammiA jesiMguNasaMkhANaM na samatthA pAyayA vuttuN||3|| erisayANa sagAse sUrINaM pavayaNamyavAINI paDivajija mahatthaM samaNo abbhujjayaM maraNaM ||4||aayriyuvjjhaae sIse sAhammie kulagaNe oje meM kiyA ksAyA (jaMmi kasAo koivi pra0) savve tiviheNa khaamemi||5|| savvassa samaNasaMghassa bhagavao aMjaliM kare siise| savvaM khabhAvaittA khamAmi savvassa ahayaMpi (khamija savvassavi sayaMmi pra0) // 6 // garahittA apANaM apuNakkAraM pddikkbhittaann| nANammi daMsaNammi a carittajogAiyAre a // 7 // to sIlaguNasamaggo aNuvahayakkho balaM ca thAmaM cI viharijja tavasamaggo aniyANo AgamasahAo // 8 // tavasosiyaMgamaMgo saMghisirAjAlapAgaDasarIro / kicchAhiyaparihattho pariharai kalevaraM jAhe // 9 // paccakkhAi a tAhe annnsmaahipttiyNbhittii| tiviheNAhAravihiM diysugikaaypgiie|| 340 // ihaloe paraloe nirAsao jIvie amaraNe o sAyANubhave bhoge jassa a avhttttnnaa'iie||1||nimmmnirhNkaaro nirAsayo'kiMcaNo apddikmbho|vostttthvisttuNgo cattaciyatteNa dehennN||2||tivihennvishmaanno) parIsahe dUsahe a utsgge| viharija visayataNhArayamalamasubhaM vihaNamANo // 3 // nehakkhaeva dIvo jaha khayabhuvaNei dIvavaTTimmi (Dipi)okhINAhArasiNeho sarIravaTi taha khvei|| 4 // eva parajhA asaI parakkame puvvabhaNiyasUrINIpAsammi uttamaDhe kujjA to esa parikammaM ||5||aagrsmutttthiyN taha ajhusiravAgataNapattakaDae yo kaTThasilAphalagaMmiva aNabhijjaya niSpakappaMmi // 6 // nissaMdhiyA |||shrii bharaNasamAdhi sUtrI | pU. sAgarajI ma. saMzodhita || For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir |taNamiva suhapaDileheNa jaipasattheNI saMthAro kAyavvo uttarapussiro vaavi|| 7 // dosuttha appamANe aMdhakAre samammi aNisiddhe|| nirUvahayammi guNamaNe vaNammi gutte (dhaNaMnigutte ) ya sNthaaro|| 8 // jutte pamANaio ubhokaalpddilehnnaasuddho| vihivihio saMthAro Aruhiyavvo tigutteNaM ||9||aaruuhiycrittbhro annesu prmgurusgaasmmi| davvesu pajavesu ya khitte kAle yasavvaMmi // 350 // eesu ceva ThANesu causu savvo cvihaahaaro| tavasaMjamutti kiccA vosiriyavvo tigutteNaM ||1||ahvaa samAhihe kAyavyo pANagassa aahaaro|to pANagaMpi pcch| vosiriyavvaM jahAkAle ||2||nisirittaa appANaM savvaguNasamaniyammi nijve|sNthaargsNnivittttho aniyANo ceva viharijjA // 3 // ihaloe paraloe aniyANo jIvie ya bharaNe yovAsIcaMdaNakappo samo ya maannaavmaannesu||4||ah mahuraM phuDaviyaDaM tahappasAyakaraNijjavisayako ijja kaha nijavao suIsamannAharaNahe ||5||ihloe paraloe nANacaraNadasaNamiya avAyI daMsei niyANammi ya maayaabhicchttsllennN|| 6 // bAlamaraNe avAyaM taha ya uvAyaM abAlamaraNammiA ussArajjuvehANase ya taha giddhapaDhe ya ||7||jh ya aNuddhayasallo sasallamaraNeNa kai mareUNI daMsaNanANavihUNo bhareti asamAhimaraNeNaM ||8||jh sAyarase giddhA itthiahNkaarpaavsuymttaa|osnnbaalbhrnnaa bhamaMti sNsaarkNtaarN||9||ah micchatta sasallA mAyAsalleNa jaha sasallA yo jaha ya niyANa sasallA bharati asmaahirnnennN|| 360 // jaha veyaNAvasaTTA maraMti jaha kei iMdiya vstttt| jaha ya kasAyavasaTTA maraMti asmaahimrnnennN|| 1||jh siddhamagaduggai (ha)saggaggalamoDaNANi bharaNANio mariUNa kei siddhiM uviMti susamAhimaraNeNaM // 2 // // ||shrii maraNasamAdhi sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |evaM bahuppayAraM tu avAyaM uttamaDhakAlammiA daMsaMti avAyaNNU salluddharaNe suvihiyaannN||3|| ditiya si uvAsaM guruNo nANAvihehiM|| heahiM / jeNa sugaI bhayaMto saMsArabhayahuo (huho) hoii||4||n hu tesu veyaNaM khalu aho cirammitti dArUNaM dukkhI sahaNijja deheNaM maNasA evaM viciNtijaa||5|| sAgarataraNatthamaI iyassa poyassa jae (ujjave) dhuuve| jo rajju (rakkha ) mukkhakAlo na so vilaMbatti kAyavo // 6 // tillavihUNo dIvona ciraM dippaI jagami paccakkhAna yajalarahio maccho jiai ciraM nevpumaaii||7||annN ima sarIraM anno'haM iya maNabhima ThAvijAjaM sucireNa'vimoccaM dehe ko tattha paDibaMdho? // 8 // dUrasthaMpi viNAsaM avassabhAvaM uvaTThiyaM jANojo aha vaTTai kAlo aNAgao ittha AsiNhA ||9||jN sucireNavi hohii aNAvasaM taMmi ko mmiikaaro?|dehe nissaMdehe pievi suyaNataNaM natthi // 370||uvlddho siddhipaho na ya aNuciNNA mAyadoseNI hA jIva! apaveriya! na hu te eyaM na tippihii // 1 // nasthi ya te saMdhyaNaM dhorA ya parIsahA ahe niryaa| saMsAro ya asAro aipyamAo ya taM jIva! // 2 // kohAikasAyA khalu bIyaM saMsArabheravaduhANI tesu pamattesu sayA katto sukkho ya mukkho vA? ||3||jaao paravvaseNaM saMsAre veyAo ghoraao| pattAo nAragatte ahuNA tAo viciNtijaa||4|| iNhiM sayaM vassisa u niruvamasukkhAvasANamuhadUyaM (kdduyN)| kallANamosahaM piva pariNAmasuhaM na ta dukkhN||5|| saMbaMbhi baMdhavesu ana a aNurAo khaNaMpi kaayvvo| tecciya huMti abhittA jaha jaNaNI bNbhdttss|| 6 // vasiUNa vasahimajhe vaccai egANio imo jiivo| mottUNa sarIradharaM jaha kaNho mrnnkaalmmi||7|| iNhiM va muhutteNaM gose va sue va addharate // // zrI maraNasamAdhi suutr|| pUi. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir vo jassana najai velA kadivasaM gacchiI jIvo? // 8 // evamaNuciMtayaMto bhAvaNubhAvANuratta siyleso| taddivasa mariukAmo va hoI| ANammi ujjutto|| 9 // naragatirikkhagaIsu a mANusadevattaNe vasaMteNI jaM suhadukkhaM pattaM taM aNuciMtija sNthaare|| 380 // naraesu veyaNAo aNovamA siiyunnhveraa(gaa)o| kAyanimittaM pattA aNaMtakhutto bahuvihAo // 1 // devatte mANusatte pAhiogattaNaM uvagaeNI dukkhaparikesavihI aNaMtakhutto smnnubhuuyaa||2|| bhinniMdiyapaMciMdiyatirikkhakAyammi NegasaMThANI jammaNabharaNa'rahaTTe | aNaMtakhutto gao jiivo|| 3 // suvihiya! aIyakAle aNaMtakAesu teNa jIveNI jambhaNamaraNamaNaMtaM bahubhavagahaNaM samaNubhUyaM // 4 // ghorambhi gabbhavAse klmljNbaalasuibiibhcche| vasio aNaMtakhutto jIvo kmaannubhaavennN||5|| joNImuha niggacchateNaM saMsAre ime ( rime) Na jIveNI rasiyaM aibIbhacchaM kaDIkaDAhataragaeNaM ||6||jN asiyaM bIbhacchaM asuIdhorammi gbbhvaasmmi| taM ciMtiUNa sayaM mukkhammi maI nivesijjA // 7 // vasiUNa vimANesu ya jIvo pasaraMtamaNimahesuvisiopuNovi succiya jonnishssNdhyaaresuN||8|| vasiUNa devaloe niccujjoe sayaMpabhe jiivo| vasai jalavegakalamalaviule valayAmuhe ghore // 9 // vasiUNa surnriisrcaabhiiyrriddhimnnhrghresu| vasio naraga niraMtarabhayabheravapaMjare jIvo // 390 // vasiUNa vicittesu avimaanngnnbhvnnsobhsihresu| vasaI tiriesu giriguhvivrmhaakNdrdriisu||1||bhuttuunnvi bhogasUhaM suranarakhayaresu puNa pamANopiyai naraesu bhervklNttutNbpaannaaii||2|| soUNa muiyaNaravaibhave ajayasahabhaMgalaravoghosuNai naraesu duhapaakaMduddAmasahAI ||3||nihnn haNa giNha daya paya ubbaMdha pabaMdha baMdha || ||shrii maraNasamAdhi sUtra | pU. sAgarajI ma. saMzodhita ||| For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ruddhAhi phAle lole ghole thUre khArehi se gattaM // 4 // veyaraNikhAra kalimalasallaM kusalauDakara kayakulesu / vasio naraesu jIvo haNahaNaghaNaghorasaddesuM // 5 // tiriesa va bhervsddpkkhnnpr-pkkhnncchnnses| vasio uvviyamANo jIvo kuDilammi saMsAre // 6 // maNuyattaNevi bhuvihvinnivaayshssbhesnnghnnmmi| bhogapivAsANugao vasio bhaya(va) paMjare jIvo // 7 // vasiyaM darIsu vasiyaM girIsu vasiyaM samuddamajjhesu / rukkhaggesu ya vasiyaM saMsAre saMsaraNaM // 8 // pIyaM thaNa acchIraM sAgarasalilAo bahuyaraM hujjA saMsArambhi aNate mAINaM aNNamaNNANaM // 9 // nayaNodagaMpi tAsiM sAgarasalilAo bahuyaraM hujjA galiyaM ruyamANINaM mAINaM aNNamaNNANaM // | 400 // natthi bhayaM maraNasamaM jammaNasarisaM na vijjae dukkha / tamhA jaramaraNakaraM chiMda mamattaM sarIrAo // 1 // annaM imaM sarIraM aNNo jIvutti nicchiyamaIo / dukkhaparIkesakaraM chiMda mamattaM sarIrAo // 2 // jAvaiyaM kiMci duhaM sArIraM mANasaM ca saMsAre / pa(e) to anaMtakhutto kAyassa mamattado seNaM // 3 // tamhA sarImAI abbhiMtara bAhiraM niravasesaM / chiMda mamattaM suvihiya! jai icchasi mucciu duhANaM | // 4 // savve uvasagga parIsahe ya tiviheNa nijiNAhi lahu / eesu nijiesuM hohise ArAhao maraNe // 5 // mA hu ya sarIrasaMtAvio ya taM jhAhi attttruddaaii| suThu viruviyaliMgevi aTTaruddANi ruvaMti // 6 // bhittasuyabaMdhavAisa iTThANiTThesu iMdiyatthesuM / rAgo vA doso vA Isi | maNeNaM na kAyavvo // 7 // rogAyaMkesu puNo viulAsu ya veynnaasuinnaasu| sammaM ahiyAsaMto iNamo hiyaeNa ciMtijjA // 8 // bahupaliyasAgarAI sa(so) DDANi me (mae) nrytiriyjaaiisuN| kiM purNa suhAvasANaM iNamo sAraM naraduhaMti ? // 9 // solasa rogAyaMkA sahiyA jaha cakkiNA // zrI maraNasamAthi sUtraM // 26 pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uttheNI vAsasahassA satta u sAmaNNadharaM uvagaeNaM // 410 // taha uttamaDhakAle dehe niravakkhayaM uvagaeNI tilachittalAvagA iva AyaMkA visahiyavvA ||1||paarivvaaygbhtto rAyA paTThIi seTThiNo muuddho| accuNhaM paramannaM dAsI ya sukoviymnnussaa||2|| sA ya salilulalohiyamaMsasavasApesithigalaM cittuM upaiyA paTThIo pAI jaha rakkhasavahuvva ||3||tenny nivveeNaM niggaMtUNaM tU suvihiysgaase| ArUhiyacarittabharosIhorasiyaM samArUDho ||4||tmmiy mahiharasihare silAyale nimmale mhaabhaago|vosirh thirapainno savvAhAraM maha taNu ya ||5||tivihovsg sahiu~ paDi so aNNamAsiyaM dhIro / ThAi ya puvvAbhimuho uttmdhiisttsNjutto|| 6 // sA ya pagalaMtalohiyameyavasA masalA parI (lNc|) pttttii| khajai khagehi duushnisttttcNcupphaarehiN||7|| masaehi macchiyAhi ya kIDIhivi mNssNplmgaahiN| khajaMtovina kaMpai kammavibhAgaM gaNemANo ||8||rttiN ca payaivihasiyasiyAliyAhiM nirnnukNpaahi| uksaggija dhIro nANAviharuvadhArIhiM // 9 // ciMtei ykhrkvyasipNjrkhmmmuggrvhaao| iNamo na hu kaTTayaraM dukkhaM niryggidukkhaao| 420||evN ca gao pakkho bIopakkho ya daahinndisaae| avareNavipakkhoviya sabhaito mhesiss||1||th uttareNa pakkhaM bhagavaM avikaMpamANaso shi| paDio ya dubhAsate nabhotti vottuM jiNiMdANaM // 2 // kaMcaNapurasmi siTThI jiNadhammo nAma sAvao aasii| tassa imaM cariyapayaM tau eyaM kittimamuNissa ||3||jh teNa vitathabhuNimA uvasaggA paramadUsahA shiyaa| taha uvasaggA suvihiya! sahiyavvA uttamaTuMmi ||4||nisspheddiyaanni duNNivi sIsAveDheNa jassa acchINiona ya saMjamAu calio meajjo mNdrgiriv||5||jo kuMcagAvarAhe // zrI bharaNasamAdhi sUtra | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pANidayAM kuMcagaMpi naaikkhe| jIviyamaNapehaMta meyajarisiM nmsaami|| 6 // jo tihi paehiM dhamma samaigao saMjame smaaruuddho|| uvasamavivegasaMvara cilAiputtaM nmsaami||7||soehiN aigayAo lohiyagaMdheNa jassa kIDIookhAyaMti uttamaMgaM taM dukkarakArayaM vNde|| // deho pipIliyAhiM cilAiputtassa cAlaNivva ko| taNuovi bhaNapaoso na ya jAo tassa tANuvari // 9 // dhIro cilAiputto mUiMgaliyAhiM cAliNivva kona yadhammAo calio taMdukkarakArayaM vNde||430||gysukumaalmhesii jaha daDDo piivaNaMsi sasureNaM ny0||1||jh teNa so huyAso sammaM airegadUsaho shio|th sahiyavvo suvihiya! uvasaggo dehadukkhaM ca // 2 // kamalAmelAharaNe sAgaracaMdo suIhi nabhaseNI AgaMtUNa surattA saMpai saMpAiNo vAre // 3 // jA tassa khamA taiyA jo bhAvo jA ya dukkarA pddimaa| taM aNagAra! guNAgara tumaMpi hiyaeNa ciMtehi // 4 // soUNa nisAsamae naliNivimANassa vaNNaNaM dhiiro| saMbhariyadevaloo ujjeNi avaMtisukumAlo ||5||dhituunn sabhaNadikkhaM niyamujhiyasavvadivvaAhArobAhiM vaMsukuDaMge pAyavagamaNaM nivaNNou ||6||voshnisttuNgo tahiM so bhullukiyAi khaio 3 / maMdaragirInikkaM taM dukkarakArayaM vaMde // 7 // maraNami jassa mukkaM sukusubhagaMdhodayaM ca devehi| ajavi gaMdhavaI sA taM ca kuDaMgI srhaannN||8||jh teNa tattha muNimA sambhaM sumaNeNa iMgiNI tiNNA taha tUraha uttamaTuM taM ca maNe snniveseh||9|| jo nicchaeNa giNhai dehaccAevina aTThiyaM (ddhiI) kunni| so sAhei sakajaM jaha caMdavaDiMsao raayaa|| 440 // dIvAbhiggahadhArI duushnnvinnynicclngiNdo| jaha so tiNNapaiNNo taha tUraha tu pinnmi||1||jh damadaMtamahesI paMDayakorava muNI thuygrhio| | # zrI mANasamAdhi sUryA | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Asi sabho duNhapi hu~ eva samA hoi savvattha ||2||jh khaMdagasIsehiM sukkamahAjhANasaMsiyamaNehi na kao maNappaoso pIlijaMtesu| jaMtaMmi ||3||th dhannasAlibhadA aNagArA dovitdhmhiddddiiyaa|vebhaargirismiive nAlaMdAe sabhIvaMmi ||4||jualsilaasNthaare pAyavagamaNaM uvAgayA jugavI mAsaM aNUNagaM te vostttthnishsvvNgaa||5||siiyaayvjhddiyNgaa lagguddhiyabhasaNhAruNi vitttthaa| dovi aNuttaravAsI mahesiNo riddhisaMpaNNA ||6||accheryN ca loe tANa tahiM devayANubhAveNa ajavi avinivesaM paMkivva sanAbhagA hatthI ||7||jh te samaMsacamme dubalavilaggeviNo syNcliyaa|th ahiyAseyavvaM gamaNe thevaMpimaM dukkhN||8||athlaam kuDuMbiya suripsydevsubhnnysubhddaa| savve 3 gayA khabhagaM giriguhanilayaM niyacchIya // 9 // te taM tavokilaMtaM vIsAmeUNa vinnypuvvaag| uvaladdhapuNNapAvA phAsuyasuma( musa )haM karesIha // 450||sughiysaavydhmmaa jiNabhahimANesu jnniysohggaa|jshrmunninnopaase nikkhatA tivvasaMvegA ||1||sugihiyjinnvynnaamypriputthtthaasiilsurhigNdhddddaavihriy gurussagAse jiNakkhAsupujjatitthaMsi ||2||knngaavlimuttaavlishyaa valisIhakIliyakalaMtA kAhI ya sasaMvegA AyaMbilavaDDamANaM ca // 3 // osariyA ya mnnohrsihrNtrsNcrNtyukkhaayaa| aaikclnnpNkysirseviymaalhimvNt||4||rmnnijhrtruvrprhasihibhmrmhuyrivilole amrgirivisymnnhrjinnvynnsukaannnnuddese||5||tmi silAyala puhavI paMcavi dehaTTiIsu munniytthaa| kAlagayA uvavaNNA paMcavi aparAjiyavimANe ||6||taao caiUNa ihaM bhArahavAse asesariudamA paMDuna rAhivataNayA jAyA jylcchibhttaaraa||7|| te knnhmrnnduushdukkhsmupynntivvsNvegaa| || zrI bharaNasamAthi sUtra (pU. sAgara jI ma saMzayita For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir suTTiyatherasagAse nikkhaMtA khAyakittIyA // 8 // jiTTho caudasapuvvI cauro ikArasaMgavI aasii| vihariya gurussagAse|| jspaahtjiyloyaa||9|| te vihariUNa vihiNA navari suTuM kameNa sNpttaa| souM jiNanivvANaM bhattaparinnaM kresiiy|| 460 // ghorAbhigahadhArI bhIbho kuNtaagghiybhikkhaao| sattuMjayaselasihare pAovAo gybhvodho||1|| puvvviraahiyvNtruvsggshssmaaruyngiNdo|avikNpo Asi muNI bhAINaM ikkapAsammi 2||do mAse saMpuNNe samma dhiidhnniybddhkcchaao|taav uvasaggio so jAva 3 parinivvuo bhagavaM // 3 // sesAvi paDuputtA pAovagayA 3 nivvuyA savve evaM dhiisaMpannA aNNevi duhAo muccNti||4|| daMDoviya aNagAro AyAvaNabhUmisaMThio viiro| sahiUNa bANaghAyaM sammaM parinivvuo bhgvN|| 5 // selami cittakUDe sukosalo suTThio u pddimaae| niyajaNaNIe khaio vagdhIbhAvaM uvagyAe ||6||pddimaay gao amuNI laMbaM suThio bahUsu tthaannesuN| tahaviya akalusabhAvo sA hu khamA savvAsAhUNaM // 7 // paMcasayAparivuDayA vairarisI pavvae rhaavtte| muttUNa khuDDagaM kira anna girimassio sujso||8|| tattha yaso uvalataleegAgI ghiirnicchymiio|vosiriuunn sarIraM uNhammi Thio viyapyA (vigayapA) nno||9||taa so aisukumAlo dinnyrkirnnggitaaviysriiro| havipiMDDava vilINo uvavaNNo devloymmi|| 470 // tassa ya sarIrapUyaM kAsIya rahehi logapAlA / teNa rahAvattagirI ajavi so vissuo loe||1|| bhagavaMpi vairasAmI biiyagirIdevayAi kypuuo|sNpuuio'tth maraNe kuMjarabharieNa skennN|| 2 // pUiyasuvihiyadeho pyAhiNaM kuMjareNa taM selo kAsIya suravariMdo tamhA so kuMjarAvatto // 3 // tatto ya // // zrI maraNasamAdhi sUtra pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |jogasaMgahauvahANakyANayabhi kosNbii| rohagAvatisaMNo rujhei bhagippabhI bhAsaura inbhAsaM) // 4 // dhammagasusIsajuyalaM thamajase|| tatya rnndesmmi| bhattaM paccakkhAiya selami u vacchagAtIre ||5||nimmmnirhNkaaro egAgI selkNdrsilaae| kAsI ya uttamaDhe so bhAvo savvAsAhUNaM // 6 // uhammi silAvaTTe jaha taM ahaNNaeNa sukumAlI vigdhAriyaM sarIraM aNuciMtijA tmucchaahN||7|| gubbara pAoga3) subuddhiA NigghiNeNa caannko| daDDo na ya saMcalio sA hu thiI ciMtiNijjA 3 // 8 // jaha so'vi sampaesI/ domAnasitadeho u| vaMsIpattehiM viniggaehiM aagaasmukkhitto||9||jh sA battIsaghaDA vosaTThanisaDhacattadehA dhIrAvAeNa dIvaeNavigalibhima oliyaa|| 480||jNtennkrkennvstthehiN vasAvaehiM vivihehi| dehe viddhassaMte IsipiakappaNArU(jha)maNA // 1 // paDiNIyayAi kesiM cammaMse khIlaehiM nihnnittaa| madhyamakkhiyadehe pivIliyANaM tu dijAhi // 2 // jeNa virAgo jAyai taM taM savvAyareNa karaNNijI suvvai hu sasaMvego ittha ilAputtadiTuMto // 3 // samuiNNesu ya suvihiya! dhoresu parIsahesu sahaNeNI so attho saraNijo jo'dhIo uttraaynne||4|| ujjeNi hasthimitto satthasamaggo vaNammi kaTTeNopAyaharo saMvaraNa cillaga bhikkhA vaNa surasuM // 5 // tattheva ya dhaNabhitto cellagamaraNaM naIi thaae| nicchiNNesu'Najata biMTiyavissAraNaM kAsI // 6 // muNicaMdeNa vidiNNassa rAyagihi parIsaho mhaadhoro| jatto harivaMsavihUsaNassa vucchaM jiNiMdassa // 7 // rAyagihaniggayA khalu paDimApaDivanagA muNI curo| sIyavihUya kameNaM pahare pahare gayA siddhiM ||8||usinne tagara rahanA caMpA masaesu sumaNabhaddarisI khamasamaNa ajarakkhiya acelayatte || ||shrii bharaNasamAdhi suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | a ujjeNI // 9 // araIya jAisUkaro (bhUo) bhavvo a dulhbohiio| kosaMbIe kahio itthIe thUlabhaddarisI // 490 // kullairammi | a datto cariyAI parIsa he smkkhaao| siTTisuyatigicchaNaNaM aMguladIvo ya vaasmmi||1|| gayapura kurUdattasuo nisIhiyA aDavidesa paDimAe / gAvikuvieNa daDDho gayasukumAlo jahA bhagavaM // 2 // to (do) aNagArA dhijjAiyAi kosaMvi somdttaaii| pAovagayA NadiNesijjAe sAgare chUDhA // 3 // mahurAi maharakhamao akkosaparIsa he u saviseso / bIo rAyagihammi u ajjuNamAlAradiTTaMto // 4 // kuMbhArakaDe nagare khaMdagasIsANa jaMtapIlaNayA / evaMvihe kahijar3a jaha sahiyaM tassa sIsehiM // 5 // taha jhANanANavu (ju) taM gIe saMThi( paTThi) yassa smuyaannN| tatto alAbhagaMmi u jaha kohaM nijjiNe kaNho // 6 // kisipArAsaraDhaMDho bIyaM tu alAbhage udAharaNaM / kaNhabalabhaddamannaM caiUNa khamannio siddho // 7 // maharA jiyasattusuo aNagAro kAlavesio roge| moggallaselasihare khar3ao kila surasiyAleNaM | // 8 // sAvatthI jiyasattUtaNao nikkhamaNa paDima taNaphAse / vIriye (verajja) paviya vikiMcaNa kusalesaNa kaDDhaNA sahaNaM // 9 // caMpA sugaMdagaM ciya sAhuduguMchAi jallakha urNge| kosaMbi jamma nikkhamaNa veyaNaM sAhupaDimAe // 500 // maharAi iMdadatto'sakkArA pAyacheyaNe saDDo / pannAi ajjakAlaga sAgarakhamaNo ya diTThato // 1 // nANe asagaDatAo khaMbhaganidhI aNahiyAsaNe bhddo| daMsaNaparIsahammi u AsADhabhUI u AyariyA // 2 // cariyAe maraNammi u samuiNNaparIsaho muNI evN| bhAvijja niuNajiNamayauvaesasuIi appANaM // 3 // ummaggasaMpayAyaM maNahatthiM visayasamariyamaNaMtI nANaMkuseNa dhIro dharei dittaMpiva gaiMdaM // 4 // ee u mahAsUrA mahiDDie ko va bhANiuM / pU. sAgarajI ma. saMzodhita // zrI maraNasamAthi sUtraM // 32 For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir satto? kiM vAtiyamuvamAe jiNagaNa ghara2zcariesuM // 5 // kiM cittaM jai nANI sammaTTiI karaMti ucchAhI tiriehivi duraNucaro / kehiviaNupAlio dhmmo||6||aruunnsiNh daduNaM maccho sabhaNI mahAsamuddammiohANa gaMhiutti kAle jhasa( Da )tti sNvegmaavnnnno||7|| apANaM nidaMto uttariUNaM mhnnvjlaao||saavjjogviro bhattapariNaM karesIya ||8||khgtuNddbhinndeho duushsuurggitaaviysriiro| kAlaM kAaNa suro uvavanno eva shnnij||9|| so vAnarajUhavaI kaMtAre suvihiyaannukNpaae| bhAsuravarabudidharo devo vemANio jaao||510|| taM sIhaseNagayavaracariyaM soUNa dukkaraM raNNeko hu Nu tave pamAyaM kareja jAo mnnussesuN?||1|| bhuyagapurohiyaDakko rAyA mariUNa sallaivaNammio supasatthagaMdhahatthI bahubhayagayabhelaNo jaao|| 2 // so sIhacaMdamuNivarapaDimApaDibohio susNvego|| paannvhaaliycoriyabbbhprighniytto||3||raaghosniytto chaTukkhamaNassa pAraNe taahe|aassiuunnN paMDaM AyavattataM jalaM paasii|| 4 // khamagattaNanimmaMso dhmnnisirojaalsNtysriiro| vihariya appapyANo muNiuvaesaM viciNtNto||5||so annayA NidAhe paMkosanno vaNaM nirutthaaro| ciraverieNa daTTho kukuDasapeNaM dhorenn|| 6 // jiNavayaNamaNuguNito tAhe savvaM cvvihaahaa| vosiriUNa gaiMdo bhAveNa jiNe namaMsIya // 7 // tattha yavaNayarasuravaravimhiyakIratapUyasakAro majhattho AsI kira kalahesu ya jajjarijaMto ||8||smm sahiUNa tao kAlagao sattamaMmi kampammiA siritilayammi vibhANe ukkosaThiI suro jaao||9||suyditttthivaaykhiyN eyaM akkhANayaM nisaabhittaa| paMDiyabharaNammi maI daDhaM nivasija bhaavennN||52|| jiNavayaNamaNussaTThA dovi bhuyaMgA mahAvisA ghorAkAsIya kosiyA | ||shrii maraNasamAdhi suutr| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org sayataNUsa bhattaM muIgANaM // 1 // ego vimANavAsI jAo vrvjaapNjrsriiro| bIo u naMdaNakulle balutti jakkho mahaDDio // 2 // himacUlasuruppatI bhaddagamahisI ya thUlabhaddo yo verovasame kahaNo surabhAve daMsaNe khamaNo // 3 // bAvIsamANupuvviM tirikkhamaNuyAvi bhesnntttthaae| visAyaNukaMparakkhaNa karejja devA u uvasaggaM // 4 // saMghayaNadhiIjutto navadasapuvvI sueNa aMgA vaa| iMgiNi pAovagamaM paDivajjai eriso sAhU // 5 // niccala niSpaDikammo nikkhivae jaM jahiM jahA aMgI eya pAovagamaM sanihAri vA anIhAriM // 6 // pAovagamaM bhaNiyaM samavisame pAyavuvva jaha pddio| navaraM parampaogA kaMpijja jahA phalataruvva // 7 // tasapANabIyara hie| vicchiNNaviyArathaMDilavisuddhe / egaMte niddo se uviMti abbhujjayaM maraNaM // 8 // puvvabhaviyavereNaM devo sAharai ko'vi pAyAle / mA so carimasarIro na veaNaM kiMci pAvijA // 9 // uppanne uvasagge divve mANussae tirikkhe o savve parAjiNittA pAovagayA paviharati // 530 // jaha nAma asI kosA anno koso asIi khalu anno / iya me anno jIvo anno dehutti mantrijA // 1 // puvvAvaradAhiNauttareNa vAehiM AvaDatehi / jaha navi kaMpar3a merU taha, jhANAo navi calati // 2 // paDhamammi ya saMghayaNe vaTTaMte selakuDDusAmANe / tesiMpiya. vuccheo caudasapuvINa vucchee // 3 // puDhavidaga agaNimArUyatarUbhAI tasesu koI sAharaI / vosaThThacattadeho ahAaM taM pari (Di ) kkhijjA // 4 // devo neheNa gae devAgamaNaM ca iMdagamaNaM vaa| jahiyaM iDDI kaMtA savvasuhA huMti suhabhAvA // 5 // uvasagge tiviheviya aNukUle ceva taha ya pddikuule| sammaM ahiyAsaMto kammakkhayakArao hoi // 6 // evaM pAovagamaM iMgiNi paDikamma vaNNiyaM // zrI maraNasamAthi sUtraM // pU. sAgarajI ma. saMzodhita 34 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | sutte / titthayara gaNahare hi ya sAhUhi ya seviyamuyAraM // 7 // savve savvaddhAe savvannU savvakammabhUmIsu / savvagurU savvahiyA savve merusu || | ahisittA // 8 // savvAhivi laddhIhiM savve'pi parIsahe parAittA / savve'viya titthayarA pAovagayA 3 siddhigayA // 9 // avasesA aNagArA tIyapaDuppannaNAgayA savve / keI pAovagayA paccakkhANiMgiNiM keI // 540 // savvAvi a ajjAo savve'vi ya pddhmsNghynnvjjaa| savve ya desavirayA paccakkhANeNa ya maraMti // 1 // savvasuhaSpabhavAo jIviyasArAo svvjnnigaao| AhArAo rayaNaM na vijjae uttamaM loe // 2 // viggahagae ya siddhe bhutuM logammi je miyA jIvA / savve savvAvatthaM AhAre huMti AuttA // 3 // taM tArisagaM rayaNaM sAraM jaM savvaloyarayaNANI savvaM pariccaittA pAovagayA pari(vi) haraMti // 4 // evaM pAovagamaM niSpaDikammaM jiNehiM pannataM / taM soUNaM khamao vavasAyaparakkamaM kuNai // 5 // dhIrapurisapaNNatte sappurisanisevie para maramme / ghaNNA silAMyalagayA nirAvayakkhA zivajaMti // 6 // suvvaMti ya aNagArA ghorAsu bhayANiyAsu aDavIsuM / girikuharakaMdarAsu ya vijaNesu ya rukkhahe dvesuM // 7 // dhIdhaNiyabaddhakacchA bhIyA jrmrnnjmmnnsyaannN| selasilAsayaNatthA sAhaMti u uttamaTThAI // 8 // dIvodahiraNNesu ya khayarAvahiyAsu puNaraviya tAsu / kamalasirI mahilAdisu bhattaparinnA kathA zrIsu // 9 // jai tAva sAvayAkulagirikaMdara vismkddgduggaasuN| sAhiti uttama dhiidhaNiyasahAyagA dhIrA // 550 // kiM puNa aNagArasahAyageNa aNNunnasaMgahabaleNaM / paraloe ya na sakkA sAheuM appaNo aTTha? // 1 // samuinnesu ya suvihiya ! uvasaggamahabbhAsu vivihesu / hiyaeNa ciMtaNijjaM rayaNanihI esa uvasaggo // 2 // kiM jAyaM jai maraNaM | pU. sAgarajI ma. saMzodhita // zrI maraNasamAthi sUtraM // 35 For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ahaM caegANio ihaM pANI vasio'haM tiriyatte bhusoegaagiornnnne||3||vsiuunnvijnnmjhe vaccai egAgio imo jIvoll muttUNa sarIradharaM maccumuhA kaDio sNto||4||jh bIhaMti ya jIvA vivihANa vihAsiyANa egaagii| taha saMsAragaehiM jIvehivi hesiyA anne // 5 // sAvayabhayAbhibhUo bahUsu aDavIsu nirbhiraamaasu| surahihariNahisasUyara karavoDiyAkkhachAyAsu // 6 // gayagavayakhaggagaMDayavagdhataracchaccha bhllcriyaasu| bhllukikNkdiiviysNcrsbbhaavkinnnnaasuN|| 7 // mattagaiMdanivADiyabhillapuliMdAvikuMDiyavaNAsuMovasio'haM tiriyatte bhIsaNasaMsAracArammi ||8||ktthy muddhamigatte bahuso aDavIsu payaivisamAsugdhamuhAvaDieNaM rasiyaM aibhiiyhiyennN||9||kthi aiduppikkho bhIsaNavigarAlaghoravayaNo'hoAsi mahaMviya vgdhoruurumhisvraahviddvo||560|| katthaI duvihiehiM rakkhasaveyAlabhUyarUvehiM / chalio vahio ya ahaM maNussajambhabhbhi nissaaro||1||pyikuddilmmi katthai saMsAre pAviUNa bhUyattI bahuso ubviyamANo bhaevi bIhAviyA sttaa||2|| virasaM ArasamANo katthai raNNesu ghAio ahayo sAvayagahaNammi vaNe bhayabhIrU khubhiyacitto'haM ||3||pttN vicittavirasaM dukkhaM saMsArasAgaragaeNI rasiyaM ca asaraNeNaM kyNtdNtNtrgennN||4|| taiyA kIsa na hAya jIvo jar3ayA susANaparividdha bhalaMkikaMkavAyasasaesa Dhokijjae dehN||5||taa taM nijiNiUNaM dehaM bhuttaNa vaccA jiivo| so jIvo aviNAsI bhaNio telukkadaMsIhiM // 6 // taM jai tAva na muccai jIvo maraNassa ubviyNto'vi| tamhA majha na jujjai dAUNabhyassa apyANaM ||7||evmnnuciNtyNtaa suvihiya! jrmrnnbhaaviymiiyaa|paavNti kyapayattA maraNasamAhiM mhaabhaagaa||8||evN ||shrii maraNasamAdhi sUtra | pU. sAgarajI ma. saMzodhitA For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhAviyacitto saMthAravami suvihiya! syaavi| bhAvehi bhAvaMNAo bArasa jinnvynnditttthaao||9|| iha itto cauraMge cautthamagaM ( maMga)|| susAhadhammammiIvanne bhAvaNAobArasimo baarsNgviuu||570||smnnenn sAvaeNaya jAo niccapi bhAvaNijjAodaDhasaMvegakarIo visesao uttmtttthmi||1|| paDhabhaM aNiccabhAvaM asaraNagaMegayaM ca annatIsaMsAramasubhayAviya vivihaM logassahAvaM ca ||2||kmmss AsavaM saMvaraM ca nijaraNamuttame ya guNe jiNasAsaNammi bohiM ca dullahaM ciMtae mim||3||svvtttthaannaaii asAsayAiM iha ceva devaloge yo| suraasuranarAINaM riddhivisesA suhAI vA // 4 // mAyApiIhiM sahavaDDiehi mittehiM puttdaarehi| egayao sahavAso pII paNao'viya annicco|| 5 // bhavaNehiM va vaNehi ya syaasnnjaannvaahnnaaiihiN| saMjogo'vi aNicco taha paralogehiM saha tehiM // 6 // balavIriyarUvajovvaNasAmaggIsubhagayA vpuusomaa| dehassa ya ArUggaM asAsayaM jIviyaM ceva // 7 // jammajarAbharaNabhaai( ha' )bhihue | vivihvaahisNttte|logmmi nathisaraNaM jiNiMdavasAsaNaM muttuM ||8||aasehi ya hatthIhi yapavvayamittehiM niccamittehiM sAvaraNapaharaNehi ya balavayamattehiM johehiM // 9 // mahayA bhaDacaDagarapahareNa avi cakravaTTiNA maccU na ya jiyaputvo keNaI nIibaleNAvi logaMmi || | // 580 // vivihehi bhaMgalehi ya vijaamNtoshiipogehi| navi sakAra tAre (eM) maraNANavirUNNasoehiM // 1 // puttA mittA ya piyA sayaNo baMdhavajaNo ya atthA yona samatthA tAeu maraNA siMdAvi devagaNA // 2 // sayaNassa ya majhagao rogAbhihao kilissai ihego / sayaNo'viya se rogaM na viricai neva naasei|| 3 // majhammi baMdha vANaM ikko, bharai kaluNa rUyaMtANI na yaNaM anneti tao baMdhujaNo | pU. sAgarajI ma. saMzodhita || | zrI marajIsamAdhi sUtra For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir neva daaraaii||4||ikko karei kammaM phalamavi tassekkao samaNuhavai / ikko jAyai bharai ya paraloyaM ikao jaaii||5|| patteyaM patteyaM niyagaM|| kammaphalamaNuhavaMtANI ko kassa jae sayaNo? ko kassava parajaNo bhaNio? ||6||ko keNa samaM jAyai? ko keNa samaM ca parabhavaM jAIko vAre kiMcI? kassavako kaM niyatteI? ||7||annusoai aNNajaNaM annabhavaMtaragayaM tu bAlajaNonaviM soyai apyANaM kilissamANaM bhvsmudde||8||anN imaM sarIraM anno'haM baMdhavAvi me annoevaM nAUNa khamaM kusalasana taMkhabhaM kAuM? ||9||haa! jaha mohiyamaiNA sagaibhaggaM ajANamANeNI bhIme bhavakaMtAre suciraM bhamiyaM bhykrmmi|| 590 // joNisayasahassesu ya asaI jAyaM mayaM vnnegaasu| saMjogavippaogA pattA dukkhANi ya bhuunni||11 samgesu ya naragesu ya mANusse taha tirikkhjonniisuN| jAyaM mayaM ca bahuso saMsAre sNsrNtennN|| 2 // nibbhatthNAvabhANaNavahabaMdhaNarUMdhaNA dhaNaviNAsoNegA ya rogasogA pattA jAIsa ihogAso loe vAlaggakoDibhitto'vijimmaNabharaNAbAhA aNegaso jattha na ya pttaa||4||svvaanni savvaloe rUvI davvANi pttpuvvaanni| dehovakkharaparibhogayAi dukkhesu ya bhusuN||5|| saMbaMdhibaMdhavate savve jIvA aNegaso majho vivihavahaverajaNayA dAsA sAmI ya me aasii||6||logshaavo dhIdhI jattha va mAyA mayA havai dhuuyaa|putto'viy hoi piyA piyAvi putttnnmuvei||7|| jattha piyaputtagassavi mAyA chAyA bhavaMtaragayasso tuTThA khAyaI maMsaM itto kiM kaTThayaramannaM? ||8||dhii saMsAro jahiyaM juvANao prmruuvgvviyo|mriuunn jAyai kimI tattheva kalevare niye||9|| bahuso aNubhUyAI aIyakAlammi svvdukkhaaii| pAvihii puNo dukkhaM na karehii jo jaNo | ||shrii maraNasamAdhi mUtra | 38 | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhm||600||dhmenn viNA jinndesie| nanattha asthi kiMci suhaM ThANaM vA kajaM vA sadevamaNuyAsure loe ||1||atthN dhamma kAma || jANiya jANi tinni micchati (nti) jaM tattha dhammajaMtaM subhabhiyarANi asubhaanni||2|| AyAsakilesANaM verANaM Agaro bhayakaro yo bahudukkhaduggaikaro attho mUlaM anntthaannN|| 3 // kicchAhiM pAvije je pattA bhubhykilesdoskraa| takkhaNasuhA bahuduhA saMsAravivaddhaNA kAmA ||4||ntthi ihaM saMsAre ThANaM kiMcivi niruvahuyaM nAmosasurAsuresumaNue naraesu tirikkhjonniisu||5|| bahudukkhapIliyANaM maimUDhANaM aNapyavasagANI tiriyANaM natthi suhaM neiyANaM kao cev?||6||hygbbhvaasjmmnnvaahijraamrnnrogsogehiN abhibhUe mANusse bahudosehiM na suhamatthi // 7 // maMsaTTiyasaMghAe muttapurIsabharie nvcchidddde| asuI parissavaMte suhaM sarIrammi kiM atthi?|| 8 // i8 jaNavipaogo cAbhayaM ceva devlogaao| eyArisANi sagge devAvi duhANi paaviti|| 9 // IsAvisAyamayakohalohadosehiM evamAIhiM / devAvisamabhibhUyA tesuviya kao suhaM asthi? ||610||erisydospunnnne khutto saMsArasAyare jiivo|jN aiciraM kilissai taM AsavaheuyaM svvN||1||raaghospmtto iMdiyavasao karei kamAiMAsavadArehiM aviguNehiM tiviheNaM karaNeNaM ||2||dhii thI moho jeNiha hiyakAmo khalu sa paavbhaayri| na hu pAvaM havai hiyaM visaM jahA jIviyatthissa // 3 // rAgassa ya. dosassaya dhiratyujaM nAma mato'vipAvesu kuNai bhAvaM Auravijaya ahiraasu||4||lobhe ahavaghattho kajana gaNei aayahiyaaii|| ailoheNa viNassai macchuvva jahA galaM gilio||5|| atthaM dhamma kAma tiNNivi buddho jaNo pariccayai tAI karei jehi ana) | zrI mrnnmmaadhisuutr|| | pR. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | kilissai iha parabhave ya // 6 // huMti ajuttassa viNAsagANi paMciMdiyANi purisassa / uragA iva uggavisA gahiyA maMtosahIhiM viNA // 7 // AsavadArehiM sayA hiMsAIehiM kammamAsavai / jaha nAvAi viNAso chidehiM jalaM uyahibhajjhe // 8 // kammAsavadArAhaM nirUMbhiyavvAiM iMdiyAI c| haMtavvA ya kasAyA tivihaMtiviheNa mukkhatthaM // 9 // niggahiyakasAehiM AsavA mUlao hayA huNti| ahiyAhAre mukke rogA |iva Aura jaNassa // 620 // nANeNa ya jANeNa ya tavobaleNa ya balA niruuNbhNti| iMdiyavisayakasAyA dhariyA turagA va rajjUhiM // 1 // huMti guNakAragAI suyarajjUhiM dhaNiyaM niyamiyAI / niyagANi iMdiyAI jaiNo turagA iva sudaMtA // 2 // maNavayaNakAyajogA je bhaNiyA karaNasaNNiyA tinnnni| te juttassa guNakarA huMti ajuttassa dosakarA // 3 // jo sammaM bhUyAI pAsai bhUe a appabhUe yo kammamaleNa na lippai so saMvariyAsavaduvAroM // 4 // dhaNNA sattahiyAI suNaMti ghaNNA karaMti suNiyAI / ghaNNA saggaimaggaM maraMti ghaNNA gayA siddhiM // 5 // dhaNNA kalattaniyalehiM viSyamukko susttsNjuttaa| vArIova gayavarA gharavArIovi nimphiDiyA // 6 // ghaNNA ( 3 ) karaMti tavaM saMjama jogehiM kammamaTTavihaM / tavasalileNaM muNiNo dhuNaMti porANayaM kammaM // 7 // nANamayavAyasahio sIlujjalio tavo mao aggI / saMsArakaraNabIyaM daha davaggIva taNarAsiM // 8 // iNamo sugaigaipaho sudesio ukkhio ya jiNavarehiM / te dhannA je evaM pahamaNavajjaM pvjjNti|| 9 // jAhe ya pAviyavvaM iha paraloe ya hoi kallANI tA evaM jiNakahiyaM paDivajjai bhAvao dhammaM // 630 // jaha jaha dosovaramo jaha jaha visaesa hoi veraggaM / taha taha vijANayAhi AsannaM se payaM paramaM // 1 // duggo bhavakaMtAre bhamamANehiM suciraM pU. sAgarajI ma. saMzodhita // zrI maraNasamAdhi sUtraM // 40 For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir paNa hiN| diTTho jiNo vadiTTho sagaimaggo kahaviladdho ||2||maannussdeskulkaaljaaiiNdiyblokyaannN covinnANaM saddhA daMsaNaM ca dulahaM susaahuunnN|| 3 // pattesuvi eesuM mohassudaeNa dullho| supaho kupahabahuyattaNeNa ya visayasuhANaM ca lobhennN|| 4 // so ya paho uvaladdho jassa jae bAhiro jaNo bhuo|sNptticciyn ciraM tamhA nakhamo pamAo bhe||5||jh jaha daDhappaiNNo samaNo veggabhAvaNaM kuNai taha taha asubhaM AyavahayaM va sIyaM khymuvei||6|| egaahoratteNavi daDhapariNAmo aNuttaraM jNti| kaMDario puMDario ahrgiiuddvgmnnesu||7|| bArasavi bhAvaNAo evaM saMkhevao smttaao| bhAvemANo jIvo jAo samuvei vegaM // 8 // bhAvija bhAvaNAo pAlija kyAI syaNasariyA (saa)ii| paDipuNNapAvakhavaNe airA siddhipi pAvihisi // 9 // katthai suhaM surasamaM katthai niraovabha havai dukkhI katthi tiriyasaritthaM mANusajAI bhuvicittaa|| 640 // daduNavi appasuhaM mANussaM gadosa( soga )saMjutto suTuvi hiyamuvai8 kajaM na muNei muuddhjnno||1||jh nAma paTTaNagaA saMte mullaMmi mUDhabhAveNI na lahaMti narA lAhaM mANusabhAvaMtahA pttaa||2||sNptte balavirie savvabhAvaparikkhaNaM ajANatAni lahaMti narA bohiM duggaimagaMca pAvaMti ||3||ammaapiyro bhAyA bhajjA putt| sarIra attho yo bhavasAgaraMbhi dhore na hu~ti tANaM ca saraNaM c||4||nvi mAyA naviya piyA na puttadArA na ceva bNdhujnno|nviy dhaNaM navidhanaM dukkhabhuinna uvasati ||5||jiyaa sayaNijjagao dukkhatto synnbNdhuprihiinno|uvvtti cariyattai urago jaha aggimaami||6|| asui sarIraM rogA jammaNasyasAhaNaM chuhA taNhA uNhaM sIyaM vAo pahAbhidhAyA yaNegavihA||7||sogajarAmaraNAI parissamo dINayA ya // zrI bharaNasamAdhi suutr|| pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dArido tahaya piyavippaogA appiyjnnsNpog|| 5 // 8 // eyANi ya aNNANi a mANusse bahuvihANi dukkhaanni| 5ccakvaM|| pekkhaMto ko na marai taM vicitaMto? // 9 // laghRNavi mANussaM sudullahaM kei kmmdosenn| sAyAsuhamaNurattA bharaNasamudde'vagAhiti ||650||te| u ihalogasuhaM mottUNaM mA (jhA )sNsiymiio|virtikkhbhrnn'bhiiruu logsuiikrnndoguNchii||1||daariddukkhveynnbhvihsiiunnhkhuppivaasaannii araIbhayasogasAbhiyatakaradubhikkhamaraNAI // 2 // eesiM tu duhANaM jaM paDivakkhaM suhaMti taM loe| jaM puNa accaMtasuhaM tassa pakkhA sayA loyaa||3|| jassa na chuhA Na taNhA na ya sIuNhaM na dukkhamukkiTThana ya asuiyaM sarIraM tassa'saNAIsu kiM kaja? ||4||jh niMbadubhuppanno kIDo kaDuyaMpi mannae mhurN| taha mukkhasuhaparUkkhA saMsAraduhaM suhaM biNti||5||je kaDuyadumupannA kIDA varakasyapAyavaparUkkhA tesiM visAlavallI visaM va saggo yamukkho y||6||th paratisthyikIDA visyvisNkuvibhuuddhditttthiiyaa|| jiNasAsaNakappatarUvarapArUkkharamA kilissaMti // 7 // tamhA sukkhmhaatrusaasysivphlysukkhsttennN| bhottU logasaNaNaM paMDiyabharaNeNa mariyadhvaM ||8||jinnmybhaaviacitto logasuImalavirayaNaM kA dhammaMmi tao jhANe sukke yamaI niveseha ||9||sunnh jaha jiNavayaNAmaya(rasa)bhAviyahiyaeNa jhANavAvAro kaNijo samaNeNaM jaM jhANaM jesujhAyavvaM ||66||iti saMle( ArA )hnnaasuyN|| eyaM bharaNavibhattiM maraNavisohiM ca nAma guNasyaNa maraNasamAhI taiyaM saMlehaNasuyaM cautthaM c||1||pNcm bhattaMpariNNA chaTuMAurapaccakkhANaM cosattama mahapaccakhANaM aTThama ArAhaNapaiNNo ||2||imaau aTTa suyAo bhAve gahiyaMmilesa atthAoomaraNavibhattI raiyaM biya nAma | ||shrii maraNasamAthi suutr|| | pU. sAgarajI ma. saMzodhita For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra wwww. kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir |maraNasamAhiM ca // 6 // s0 20,1895 gaathaaH|| iti zrI bharaNavibhattipaiNNayaM 10 // prabhu mahAvIra svAmInIpaTTa paraMparAnusAra|| koTIgaNa-vairI zAkhA cAndrakula pracaMDa pratibhA saMpanna, vAdI vijetA paramopAsya pU. muni zrI jhaverasAgarajI ma.sA. ziSya bahuzrutopAsakasailAnA nareza pratibodhaka-devasUra tapAgaccha-samAcArI saMrakSaka-AgamodhdhAraka pUjyapAda AcArya deveza zrI AnaMdasAgara sUrIzvarajI mahArAjA ziSya praur3ha jopI, sidhdhacakra ArAdhaka samAja saMsthApaka pUjyapAda AcArya zrI candrasAgara sUrIzvarajI ma.sA. ziSya cAritra cUDAmaNI, hAsyavije-mAlavIdhAraka mahopAdhyAya zrI dharmasAgarajI ma.sA. ziSya AgamavizArada-namaskAra mahAmaMtra samArAdhaka pUjyapAda paMnyAsapravara abhayasAgarajI ma.sA. ziSya zAsana prabhAvaka-nIDara vaktA yU. A. zrI azokasAgara sUrijI ma.sA. ziSya paramAtma bhaktirasabhUta A. zrI jinacandrasAgara sU.ma.sA. laghu guru bhrAtA pravacana prabhAvaka pU. A. zrI hemacandrasAgara sa.ma. ziSya pa. gaNivarya zrI pUrNacanda bhAgarajI ma.sA. A Agamika sUtra aMge saM.2058/59/60 vardha daramyAna saMpAdana kArya mATe mahenata karI prakAzaka dine pU. sAdhIjI ma. saMsthApita prakAzana kAryavAhaka jainAnaMda pustakAlaya surata dvArA prakAzita karela che. - - prazasti saMpAdaka zrI - For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasangarsuri Gyanmandir For Private And Personal Use Only