Book Title: Agam 11 Ang 11 Vipak Sutra Mool Sthanakvasi
Author(s): Sudharmaswami, Devardhigani Kshamashaman
Publisher: Global Jain Agam Mission
Catalog link: https://jainqq.org/explore/009911/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ II SHREE VITRAAGAAYA NAMAH II UPPANEINA VIGAMEINA DHUVEINA vipAka suttaM VIPAKA SUTRA Page #2 -------------------------------------------------------------------------- ________________ paMcama gaNadhara siri suhammasAmI viraiyaM vivAgasuyaM vipAka suttaM VIPAKA SUTRA mUla pATha Ardhamagadhi Aphorisms aMga Agama - 11 11TH ANGA AGAMA Bhagwan Mahavira's Precepts Sutra First Composed By Fifth Ganadhara SRI SUDHARMA SWAMI Vallabhi Council (Synod) Chair DEVARDDHIGANI KSAMASRAMANA Published By GLOBAL JAIN AAGAM MISSION Page #3 -------------------------------------------------------------------------- ________________ vivAgasUrya vipAka suttaM VIPAKA SUTRA First eBook Edition (PDF)-2012 Source of Ardhamagadhi Aphorisms: GURUPRAN AAGAM BATRISI (Aagam Series) (Gujarati 2nd Edition, 2009) Published on the Occasion of 100th Birth Anniversary of SAURASHTRA KESHARI GURUDEV PUJYA SHREE PRANLALJI M. S. Text in "Mangal (Unicode)" Font Published By: GLOBAL JAIN AAGAM MISSION C/o. Pawandham, Mahavir Nagar, Kandivali (W), Mumbai - 400 067 Tel.: +91 92233 14335, e-mail: info@jainaagam.org www.jainaagam.org / www.parasdham.org Computer Source files can be made available for appropriate scholarly use, Please contact in writing at the email/phone contacts listed above. Page #4 -------------------------------------------------------------------------- ________________ Rashtra Sant Yug Diwakar Pujya Gurudev NamraMuni M.S. Inspired GLOBAL JAIN AAGAM MISSION Promoting Compassionate and Nonviolent Living MISSION: Global Jain Aagam Mission promotes the eternal truths of Jain Agama (precepts of Lord Mahavira) to build a compassionate and nonviolent lifestyle in the world. GOALS AND OBJECTIVES: * Translate all Jain Agamas (scriptures) into English and other world languages * Make Agamas available in all electronic forms * Promote awareness of Agama throughout the world * Educate and uphold Jain way of life using expertise of social media * Promote a compassionate and nonviolent lifestyle throughout the world * Encourage and promote research on Agamas to develop approaches to the world challenges (ecology & environment, global warming, world peace, psychology, health, scientific principles, etc.) * Hold periodic conventions to promote exchanges among world's scholars * Interface with interreligious organizations and other guiding institutions * Be a resource for information and referral * Work co-operatively with local, regional, national, and global organizations TRANSLATION OF JAIN AAGAMAS INTO ENGLISH: The Global Jain Aagam Mission has embarked on a project to translate and publish all Jain Agamas into English. The English translation of the Agama will help youth of today in India and abroad to learn and understand Lord Mahavira's preachings. The goal is to reach every household and every person in the world to impart the wisdom of the Agamas. In a non-sectarian way, this Mission will endeavor to deliver the Lord Mahavira's message to hearts of the people. The translated Agamas will be distributed to various libraries, universities and Jain institutions within our country and abroad. In addition, it will be made available on the Internet and in electronic forms of eBooks, etc. Many learned intellectuals from different countries and cultures have supported this project of translating the Agama's into English. The work is being performed in cities of Mumbai, Ahmedabad, Bangalore, Shravanbelgola, Delhi, Jaipur, Chennai, Kolkata, Banaras, Ladnu, Dubaii, and USA. In addition, this mission is receiving guidance and blessings from spiritual leaders of various religious traditions. INVITATION TO PARTICIPATE: We invite scholars, spiritual aspirants and shravaks to join us in making this mission a success. Your contribution of knowledge, time, and money will be appreciated. Please contact by email at info@jainaagam.org or by phone to: Girish Shah at Tel. +91-92233-14335 or Gunvant Barvalia at Tel. +91-98202-15542 Page #5 -------------------------------------------------------------------------- ________________ paDhamo suyakhaMdhoduhavivAgo paDhamaM ajjhayaNaM miyAputte bIaM ajjhayaNaMujjhiyae iaM ajjhayaNaM abhaggaNe viSaya sUcI Table of Content cautthaM ajjhayaNaM- sagaDe paMcamaM ajjhayaNaM bahassaI chaTThe ajjhayaNaM divaddha sattamaM ajjhayaNaM uMbaradatte aTThamaM ajjhayaNaM- soriyadatte NavamaM ajjhayaNaM devadattA dasamaM ajjhayaNaM- aMjU bIo suyakhaMdho- suhavAga paDhamaM ajjhayaNaM. subAhu 2 - 10 ajjhayaNANi vipAka sUtra bhaddaNaMdI pariseso // vivAga suyaM samattaM // -9 -9 15 -15 -21 -21 -24 24 26 -26 -30 -30 34 34 36 36. -42 -42 44 44 44 44 -48 48 -50 -50 Page #6 -------------------------------------------------------------------------- ________________ vipAka sUtra paDhamo suyakhaMdho duhavivAgo paDhamaM ajjhayaNaM miyAputte 1 teNaM kAleNaM teNaM samaeNaM caMpA NAmaM NayarI hotthA / vaNNao | puNNabhadde ceie | vaNNao / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa aMtevAsI ajjasuhamme NAmaM aNagAre jAisaMpaNNe jAva paMcahiM aNagArasaehiM saddhiM saMparivuDe puvvANupuvviM caramANe gAmANugAmaM dUijjamANe suhaMsuheNaM viharamANe jeNeva caMpANayarI jeNeva puNNabhadde ceie teNeva uvAgacchai, uvAgacchittA, ahApaDirUvaM uggahaM uggiNhai, ahApaDirUvaM uggahaM uggiNhittA saMjameNaM tavasA appANaM bhAvemANe viharai / parisA NiggayA / dhamma soccA Nisamma jAmeva disiM pAubbhUyA tAmeva disi paDigayA / teNaM kAleNaM teNaM samaeNaM ajjasuhammassa aMtevAsI ajjajaMbU NAmaM aNagAre sattussehe jAva saMjameNaM tavasA appANaM bhAvemANe viharai / tae NaM ajjajaMbU NAmaM aNagAre jAyasaDDhe jAva jeNeva ajjasuhamme aNagAre teNeva uvAgae, tikkhutto AyAhiNaM payAhiNaM karei, karettA vaMdai NamaMsai, vaMdittA NamaMsittA jAva pajjuvAsamANe evaM vayAsIjai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM dasamassa aMgassa paNhAvAgaraNassa ayamaDhe paNNatte, ekkArasamassa NaM bhaMte ! aMgassa vivAgasuyassa samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aDhe paNNatte ? tae NaM ajjasuhamme aNagAre jaMbu aNagAraM evaM vayAsI-evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ekkArasamassa aMgassa vivAgasuyassa do suyakkhaMdhA paNNattA, taM jahA- duhavivAgA ya suhavivAgA y| jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ekkArasamassa aMgassa vivAgasyassa do sayakkhaMdhA paNNattA, taM jahA- duhavivAgA ya suhavivAgA ya | paDhamassa NaM bhaMte ! suyakkhaMdhassa duhavivAgANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM kai ajjhayaNA paNNattA? tae NaM ajjasuhamme aNagAre jaMbu aNagAraM evaM vayAsI- evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM duhavivAgANaM dasa ajjhayaNA paNNattA, taM jahAmiyAputte ya ujjhiyae, abhagga sagaDe bahassaI NaMdI / uMbara soriyadatte ya, devadattA ya aMjU ya // 1 // | | Page #7 -------------------------------------------------------------------------- ________________ vipAka sUtra jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM dahavivAgANaM dasa ajjhayaNA paNNattA, taM jahA- miyAputte ya jAva aMjU ya / paDhamassa NaM bhaMte ! ajjhayaNassa duhavivAgANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aDhe paNNatte ? tae NaM se suhamme aNagAre jaMbu aNagAraM evaM vayAsI- evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM miyaggAme NAmaM Nayare hotthA | vaNNao / tassa NaM miyaggAmassa Nayarassa bahiyA uttarapuratthime disIbhAe caMdaNapAyave NAmaM ujjANe hotthA | savvouya puppha phala samiddhe, vaNNao | tattha NaM suhammassa jakkhassa jakkhAyayaNe hotthA / cirAIe jahA puNNabhadde / tattha NaM miyaggAme Nayare vijae NAmaM khattie rAyA parivasai / vaNNao / tassa NaM vijayassa khattiyassa miyA NAmaM devI hotthA / ahINa paDipuNNa jAva vaNNao / tassa NaM vijayassa khattiyassa putte miyAe devIe attae miyAputte NAmaM dArae hotthA / jAi aMdhe, jAi mUe, jAi bahire, jAi paMgule, huMDe ya vAyavve ya / Natthi NaM tassa dAragassa hatthA vA pAyA vA kaNNA vA acchI vA NAsA vA / kevalaM se tesiM aMgovaMgANaM AgiI AgiImitte / tae NaM sA miyAdevI taM miyAputtaM dAragaM rahassiyaMsi bhUmigharaMsi rahassieNaM bhattapANeNaM paDijAgaramANI paDijAgaramANI vihri| 9 tattha NaM miyaggAme Nayare ege jAiaMdhe purise parivasai / se NaM egeNaM sacakkhueNaM puriseNaM purao daMDaeNaM pagaDDhijjamANe pagaDDhijjamANe phuTTahaDAhaDasIse macchiyAcaDagarapahakareNaM aNNijjamANamagge miyaggAme Nayare gihe gihe kAluNa- vaDiyAe vitti kappemANe viharai / 10 teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre jAva samosarie | parisA Niggaya NaM se vijae khattie imIse kahAe laddhaDhe samANe jahA kUNie tahA Niggae jAva pajjuvAsai / tae NaM se jAiaMdhe purise taM mahayA jaNasadaM jAva suNettA taM purisaM evaM vayAsI- kiM NaM devANuppiyA ! ajja miyaggAme Nayare iMdamahe i vA khaMdamahe i vA ujjANa-girijattA i vA, jao NaM bahave uggA bhogA egadisiM egAbhimuhA NiggacchaMtti ? tae NaM se purise jAiaMdhaM purisaM evaM vayAsI-No khalu devANuppiyA ! ajja miyaggAme Nayare iMdamahe i vA jAva Niggachar3a | evaM khalu devANuppiyA ! samaNe bhagavaM mahAvIre jAva viharai / tae NaM ee jAva nniggcchti| tae NaM se jAi aMdhapurise taM purisaM evaM vayAsI- gacchAmo NaM devANuppiyA ! amhe vi samaNaM bhagavaM mahAvIraM jAva pajjuvAsAmo | tae NaM jAiaMdhe purise teNaM purao daMDaeNaM puriseNaM pagaDhijjamANe pagaDhijjamANe jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvAgacchittA tikkhutto AyAhiNaM payAhiNaM karei, vaMdai NamaMsai jAva pajjuvAsai / tae NaM samaNe bhagavaM mahAvIre vijayassa raNNo tIse ya mahaimahAliyAe parisAe dhammAikkhai / parisA paDigayA, vijae vi gae | 12 teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTTe aMtevAsI iMdabhUI NAmaM aNagAre jAva viharai / tae NaM se bhagavaM goyame taM jAiaMdhapurisaM pAsai, pAsittA Page #8 -------------------------------------------------------------------------- ________________ vipAka sUtra jAyasaDDhe jAva evaM vayAsI-atthi NaM bhaMte ! keI purise jAiaMdhe jAiaMdhArUve ? | 4 | haMtA atthi / kahaM NaM bhaMte ! se purise jAiaMdhe jAiaMdhArUve ? evaM khalu goyamA ! iheva miyaggAme Nayare vijayassa khattiyassa putte miyAdevIe attae gAmaM dArae jAiaMdhe jAiaMdhArUve | Natthi NaM tassa dAragassa hatthA vA pAyA vA kaNNA vA acchI vA NAsA vA, kevalaM se tesiM aMgovaMgANaM AgiI Agiimitte / tae NaM sA miyAdevI jAva paDijAgaramANI paDijAgaramANI viharai / tae NaM se bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI- icchAmi NaM bhaMte! tubbhehiM abbhaNuNNAe samANe miyAputtaM dAragaM pAsittae | ahAsuhaM devANuppiyA ! tae NaM se bhagavaM goyame samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe hadvatuDhe samaNassa bhagavao mahAvIrassa aMtiyAo paDiNikkhamei, paDiNikkhamittA aturiyaM jAva riyaM sohemANe jeNeva miyaggAme Nayare teNeva uvAgacchaDa. uvAgacchittA miyaggAmaM NayaraM aNupavisai, aNuppavisittA miyaggAmassa Nayarassa majjhamajjheNaM Nigacchar3a NigacchittA jeNeva miyAdevIe gihe teNeva uvAgacchai / tae NaM sA miyAdevI bhagavaM goyamaM ejjamANaM pAsai, pAsittA hadvatuTTha jAva evaM vayAsIsaMdisaMtu NaM devANuppiyA ! kimAgamaNappaoyaNaM ? tae NaM bhagavaM goyame miyAdevi evaM vayAsI-ahaM NaM devANuppie ! tava puttaM pAsiu~ havvamAgae / tae NaM sA miyAdevI miyAputtassa dAragassa aNumaggajAyae cattAri putte savvAlaMkAra vibhUsie karei, karettA bhagavao goyamassa pAesu pADei, pADettA evaM vayAsI-ee NaM bhaMte ! mama putte, pAsaha / tae NaM se bhagavaM goyame miyAdevi evaM vayAsI- No khalu devANuppie! ahaM ee tava putte pAsiuM havvamAgae | tattha NaM je se tava jeTTe miyAputte dArae jAiaMdhe jAiaMdhArUve, jaM NaM tumaM rahassiyaMsi bhUmigharaMsi rahassieNaM bhattapANeNaM paDijAgaramANI paDijAgaramANI viharasi, taM NaM ahaM pAsiu~ havvamAgae | tae NaM sA miyAdevI bhagavaM goyama evaM vayAsI- se ke NaM goyamA ! te tahArUve NANI vA tavassI vA, jeNaM esamaDhe mama tAva rahassIkae tubbhaM havva-makkhAe, jao NaM tubbhe jANaha? tae NaM bhagavaM goyame miyAdevi evaM vayAsI- evaM khalu devANuppie ! mama dhammAyarie samaNe bhagavaM mahAvIre tahArUve NANI vA tavassI vA, jeNaM esamaDhe tava tAva rahassIkae mama havvamakkhAe tao NaM ahaM jANAmi / 16 jAvaM ca NaM miyAdevI bhagavayA goyameNa saddhiM eyamadvaM saMlavai, tAvaM ca NaM miyAputtassa dAragassa bhattavelA jAyA yAvi hotthA / tae NaM sA miyAdevI bhagavaM goyamaM evaM vayAsI 15 Page #9 -------------------------------------------------------------------------- ________________ vipAka sUtra tubbhe NaM bhaMte ! ihaM ceva ciTThaha, jA NaM ahaM tubbhaM miyAputtaM dAragaM uvadaMsemi tti kaTTa jeNeva bhattapANaghare teNeva uvAgacchai, uvAgacchittA vatthapariyaTTaNaM karei, karettA kaTThasagaDiyaM giNhai, giNhittA viulassa asaNa-pANa khAima-sAimassa bharei, bharittA taM kaTThasagaDiyaM aNukaDDhamANI aNukaDDhamANI jeNeva bhagavaM goyame teNeva uvAgacchai, uvAgacchittA bhagavaM goyama evaM vayAsI- eha NaM tubbhe bhaMte ! mama aNugacchaha, jA NaM ahaM tubbhaM miyAputtaM dAragaM uvadaMsemi / tae NaM se bhagavaM goyame miyAdeviM piTThao samaNugacchai / 17 tae NaM sA miyAdevI taM kaTThasagaDiyaM aNukaDDhamANI aNukaDDhamANI jeNeva bhUmighare teNeva uvAgacchai uvAgacchittA cauppuDeNaM vattheNaM muhaM baMdhei, muhaM baMdhamANI bhagavaM goyamaM evaM vayAsI- tubbhe vi ya NaM bhaMte ! muhapottiyAe muhaM baMdhaha / tae NaM se bhagavaM goyame miyAdevIe evaM vutte samANe muhapottiyAe muhaM baMdhei / tae NaM sA miyAdevI paraMmuhI bhUmigharassa duvAraM vihADei / tae NaM gaMdhe Niggacchai, se jahANAmae ahimaDe i vA, gomaDe i vA, suNahamaDe i vA, majjAramaDe i vA, maNussamaDe i vA, mahisamaDe i vA, mUsagamaDe i vA, AsamaDe i vA, hatthimaDe i vA, sIhamaDe i vA, vagghamaDe i vA, vigamaDe i vA, dIvigamaDe i vA, mayakuhiya-viNaDha-durabhivAvaNNa-dubbhigaMdhe kimijAlAulasaMsatte asui-vilINa vigaya-bIbhaccha darisaNijje bhaveyArUve siyA ? No iNaDhe samaDhe, etto aNidvatarAe ceva akaMtatarAe ceva appiyatarAe ceva amaNNNa tarAe ceva amaNAmatarAe ceva gaMdhe paNNatte / tae NaM se miyAputte dArae tassa viulassa asaNa-pANa-khAima sAimassa gaMdheNa abhibhUe samANe taMsi viulaMsi asaNa-pANa-khAima-sAimaMmi mucchie taM viulaM asaNa-pANa khAimasAimaM AsaeNaM AhArei, AhArittA khippAmeva viddhaMsei, tao pacchA pUyattAe ya soNiyattAe ya pariNAmei; taM pi ya NaM se pUyaM ca soNiyaM ca AhArei / 19 tae NaM bhagavao goyamassa taM miyApattaM dAragaM pAsittA ayameyArUve jAva ma saMkappe samuppajjitthA- aho NaM ime dArae purAporANANaM ducciNNANaM duppaDikkaMtANaM asubhANaM pAvANaM kaDANaM kammANaM pAvagaM phalavittivisesaM paccaNubhavamANe viharai / Na me diTThA NaragA vA NeraDyA vA / paccakkhaM khalu ayaM purise NaragapaDirUvayaM veyaNaM vedei tti kaTTa miyaM deviM Apucchai, ApucchittA miyAe devIe gihAo paDiNikkhamai, paDiNikkhamittA miyaggAmaM NayaraM majjhamajjheNaM Niggacchai, NiggacchittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai, uvAgacchittA samaNaM bhagavaM mahAvIraM tikkhutto AyAhiNaM payAhiNaM karei, karettA vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI- evaM khalu ahaM tubbhehiM abbhaNaNNAe samANe miyaggAmaM NayaraM majjhaMmajjheNaM aNuppavisAmi, aNupavisittA jeNeva miyAe devIe gihe teNeva uvAgae | tae NaM se miyAdevI mama ejjamANaM pAsai, pAsittA haTThA, taM ceva savvaM jAva pUyaM ca soNiyaM ca AhArei / tae NaM mama imeyArUve ajjhatthie jAva samuppajjitthA- aho NaM ime dArae purAporANANaM jAva Naraga paDirUvayaM veyaNaM vedei / Page #10 -------------------------------------------------------------------------- ________________ vipAka sUtra se NaM bhaMte ! purise puvvabhave ke AsI ? kiM NAmae vA kiM gottae vA ? kayaraMsi gAmaMsi vA NayaraMsi vA ? kiM vA daccA, kiM vA bhoccA, kiM vA samAyarittA, kesiM vA purA porANANaM jAva paccaNabhavamANe viharai ? goyamA ! iti samaNe bhagavaM mahAvIre bhagavaM goyama evaM vayAsI-evaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iha jaMbuddIve dIve bhArahe vAse sayaduvAre NAmaM Nayare hotthA riddhatthimiya samiddhe jAva vaNNao | tattha NaM sayaduvAre Nayare dhaNavaI NAmaM rAyA hotthA | vaNNao / tassa NaM sayaduvArassa Nayarassa adUrasAmaMte dAhiNapuratthime disIbhAe vijayavaddhamANe NAmaM kheDe hotthA / riddhatthamiyasamiddhe, vaNNao / tassa NaM vijayavaddhamANassa kheDassa paMcagAmasayAI Abhoe yAvi hotthaa| tattha NaM vijayavaddhamANe kheDe ikkAI NAmaM rahakUr3e hotthA, ahammie ahammANue ahammiTe ahammakkhAI ahammapaloI ahammapalajjaNe ahammasamudAcAre jAva duppaDiyANaMde / se NaM ikkAI rahakUDe vijayavaddhamANassa kheDassa paccaNhaM gAmasayANaM AhevaccaM jAva pAlemANe viharai / 21 tae NaM se ikkAI rahakUDe vijayavaddhamANassa kheDassa paMca gAmasayAI bahUhiM karehi ya bharehi ya viddhIhi ya ukkoDAhi ya parAbhavehi ya dejjehi ya bhejjehi ya kuMtehi ya laMchaposehi ya AlIvaNehi ya paMthakoddehi ya ovIlemANe ovIlemANe, vihammemANe vihammemANe, tajjemANe tajjemANe, tAlemANe tAlemANe, NiddhaNe karemANe karemANe vihri| tae NaM se ikkAI rahakUDe vijayavaddhamANassa kheDassa bahUNaM rAIsara-talavara-mAiMbiyakoDubiya-ibbha-seTThi-seNAvai-satthavAhANaM aNNesiM ca bahUNaM gAmellaga-purisANaM bahusu kajjesu ya kAraNesu ya maMtesu ya gujjhesu ya Nicchaesu ya vavahAresu ya suNamANe bhaNai Na saNemi, asuNamANe bhaNai saNemi evaM passamANe, bhAsamANe, giNhamANe jANemANe | tae NaM se ikkAI rahakUDe eyakamme eyappahANe eyavijje eyasamAyAre subahu pAvakamma kalikalusaM samajjiNamANe viharai / 22 tae NaM tassa rahakUDassa aNNayA kayAi sarIragaMsi jamagasamagameva solasa rogAyaMkA pAubbhUyA / taM jahAsAse kAse jare dAhe, kacchisUle bhagaMdare / arise ajIrae diTThI, muddhasUle akArae || acchiveyaNA kaNNaveyaNA kaMDU uyare koDhe || tae NaM se ikkAI rahakUDe solasahiM rogAyaMkehiM abhibhUe samANe koDuMbiya purise saddAvei, saddAvittA evaM vayAsI-gacchaha NaM tubbhe devANuppiyA ! vijaya-vaddhamANe kheDe siMghADaga-tigacaukka-caccara-mahApaha-pahesu mahayA mahayA saddeNaM ugghosemANA ugghosemANA evaM vayaha-iha khalu devANuppiyA ! ikkAI rahakUDassa sarIragaMsi solasa rogAyaMkA pAubbhUyA, taM jahAsAse kAse jAva koDhe, taM jo NaM icchai devANuppiyA ! vejjo vA vejjaputto vA jANao vA jANayapatto vA tegicchio vA tegicchiyaputto vA ikkAI rahakUDassa tesiM solasaNhaM Page #11 -------------------------------------------------------------------------- ________________ 23 |24| 25 26 vipAka sUtra rogAyaMkANaM egamavi rogAyaMkaM uvasAmittae, tassa NaM ikkAI raTThakUDe viulaM atthasaMpayANaM dlyi| doccaM pi taccaM pi ugghoseha, ugghosittA mama eyamANattiyaM paccappiNaha / taNaM te koDuMbiyapurisA jAva tamANattiyaM paccappiNaMti ! taNaM se vijayavaddhamANe kheDe imaM eyArUvaM ugghosaNaM soccA Nisamma bahave vejjA ya jAva satthakosahatthagayA saehiM saehiM gihehiMto paDiNikkhamaMti paDiNikkhamittA vijayavaddhamANassa kheDassa majjhaMmajjheNaM jeNeva ikkAI raTThakUDassa gihe teNeva uvAgacchai, uvAgacchittA ikkAI raTThakUDassa sarIragaM parAmusaMti, parAmusittA tesiM rogANaM NidANaM pucchaMti, pucchittA, ikkAI raTThakUDassa bahUhiM abbhaMgehi ya uvaTTaNehi ya siNehapANehi ya vamaNehi ya vireyaNehi ya seyaNAhi ya avaddahaNAhi ya avaNhANehi ya aNuvAsaNAhiM ya vatthikammehi ya NirUhehi ya sirAvehehi ya tacchaNehi ya pacchaNehi ya sirovatthIhi ya tappaNAhi ya puDapAgehi ya challIhi ya mUlehi ya kaMdehi ya phalehi ya bIehi ya siliyAhi ya guliyAhi ya osahehi ya bhesajjehi ya icchaMti tesiM solasaNhaM rogAyaMkANaM egamavi rogAyakaM uvasAmittae, No ceva NaM saMcAeMti uvasAmittae / tae NaM te bahave vejjA ya vejjaputtA ya jANayA ya jANayaputtA ya tegicchiyA ya tegicchiyaputtA ya jANo saMcAeMti tesiM solasaNhaM rogAyaMkANaM egamavi rogAyakaM uvasAmittae, tAhe saMtA taMtA paritaMtA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA / tae NaM ikkAI raTThakUDe vejja -paDiyAikkhie pariyAragapariccatte NivviNNosaha bhesajje solasarogAyaMkehiM abhibhUe samANe rajje ya raTThe ya jAva aMteure ya mucchie jAva ajjhovavaNNe rajjaM ca raTuM ca jAva aMteuraM ca AsAemANe patthemANe pIhemANe abhilasamANe aTTaduhaTTavasaTTe aDDhAijjAI vAsasayAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe ukkoseNaM sAgarovama dviiesa Neraiesu NeraiyattAe uvavaNNe / se NaM tao aNaMtaraM uvaTTittA iheva miyaggAme Nayare vijayassa khattiyassa miyAe devIe kucchiMsi puttattAe uvavaNNe / tae NaM tIse miyAdevIe sarIre veyaNA pAubbhUyA, ujjalA jAva dura-hiyAsA / jappabhiriM ca NaM miyAputte dArae miyAe devIe kucchiMsi gabbhattAe uvavaNNe, tappabhir3aM ca NaM miyAdevI vijayassa khattiyassa aNiTThA akaMtA appiyA amaNuNNA amaNAmA jAyA yAvi hotthA / tae NaM tIse miyAe devIe aNNayA kayAi puvvarattAvaratta-kAlasamayaMsi kuDuMbajAgariyA jAgaramANIe ime eyArUve ajjhatthie jAva samuppajjitthA evaM khalu ahaM vijayas khattiyassa puvviM iTThA kaMtA piyA maNuNNA maNAmA dhejjA visAsiyA aNumayA AsI / jappabhiriM ca NaM mama ime gabbhe kucchiMsi gabbhattAe uvavaNNe, tappabhinaM ca NaM ahaM vijayassa khattiyassa aNiTThA jAva amaNAmA jAyA yAvi hotthA / Necchai NaM vija khattie mama NAmaM vA goyaM vA giNhittae vA, kimaMga puNa daMsaNaM vA paribhogaM vA / taM seyaM khalu mamaM eyaM gabbhaM bahUhiM gabbhasADaNAhi ya pADaNAhi ya gAlaNAhi ya mAraNAhi ya sADittae vA pADittae vA gAlittae vA mArattie vA evaM saMpehei, saMpehittA bahUNi 6 Page #12 -------------------------------------------------------------------------- ________________ vipAka sUtra 2 khArANi ya kaDyANi ya tUvarANi ya gabbhasADaNANi ya khAyamANI ya pIyamANI ya icchai taM gabbhaM sADittae vA-4, No ceva NaM se gabbhe saDai vA-4 | tae NaM sA miyAdevI jAhe No saMcAei taM gabbhaM sADittae vA-4, tAhe saMtA taMtA paritaMtA akAmiyA asayaMvasA taM gabbhaM duhaM duheNaM parivahai / tassa NaM dAragassa gabbhagayassa ceva aTTha NAlIo abhiMtarappavahAo, aTTha NAlIo bAhirappavahAo, aTTha pUyappavahAo, aTTha soNiyappavahAo, duve-duve kaNNaMtaresu, duve duve acchi-aMtaresu, duve duve NakkaMtaresu, duve duve dhamaNi-aMtaresu abhikkhaNaM abhikkhaNaM pUyaM ca soNiyaM ca parissavamANIo parissavamANIo ceva ciTThati / tassa NaM dAragassa gabbhagayassa ceva aggie NAmaM vAhI pAubbhUe / je NaM se dArae AhArei, se NaM khippAmeva viddhaMsamAgacchai, pUyattAe ya soNiyattAe ya pariNamai / taM pi ya se pUyaM ca soNiyaM ca AhArei / dhe jAva Agiimette | tae NaM sA miyAdevI taM rUvaM pAsai, pAsittA bhIyA tatthA tasiyA uvviggA saMjAyabhayA ammadhAiM saddAvei, saddAvettA evaM vayAsI-gacchaha NaM devANuppiyA ! tuma eyaM dAragaM egate ukkuDiyAe ujjhAhi / tae NaM sA ammadhAI miyAdevIe 'taha' tti eyamadvaM paDisuNei, paDisuNittA jeNeva vijae khattie teNeva uvAgacchai, uvAgacchittA karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa evaM vayAsI- evaM khalu sAmI ? miyAdevI NavaNhaM mAsANaM jAva Agiimette ! tae NaM sA miyAdevI taM huMDaM aMdharUvaM pAsai, pAsittA bhIyA jAva mamaM saddAvei, saddAvettA evaM vayAsI-gacchaha NaM tubbhe devANuppiyA ! eyaM dAragaM egate ukkuruDiyAe ujjhAhi / taM saMdisaha NaM sAmI ! taM dAragaM ahaM egate ujjhAmi udAhu mA / eNaM se vijae khattie tIse ammadhAIe aMtie eyamadraM soccA Nisamma taheva saMbhaMte uDhAe uDhei, udvettA jeNeva miyAdevI teNeva uvAgacchai, uvAgacchittA miyAdeviM evaM vayAsI- devANuppiyA ! tubbhaM paDhamaM gabbhe / taM jai NaM tubbhe eyaM egate ukkuruDiyAe ujjhasi, tao NaM tubbhaM payA No thirA bhavissai | to NaM tumaM eyaM dAragaM rahassiyagaMsi bhUmigharaMsi rahassieNaM bhattapANeNaM paDijAgaramANI paDijAgaramANI viharAhi; to NaM tubbhaM payA thirA bhavissai / tae NaM sA miyAdevI vijayassa khattiyassa 'taha' tti eyamaTuM viNaeNaM paDisuNei, paDisuNettA taM dAragaM rahassiyagaMsi bhUmigharaMsi rahassieNaM bhattapANeNaM paDijAgaramANI paDijAgaramANI viharai / evaM khala goyamA ! miyApatte dArae purAporANaM jAva paccaNabhavamANe viharai / miyAputte NaM bhaMte ! dArae io kAlamAse kAlaM kiccA kahiM gamihii ? kahiM uvavajjihii ? 31 goyamA ! miyAputte dArae chavvIsaM vAsAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA iheva jaMbuddIve dvIve bhArahe vAse veyaDDhagiripAyamUle sIhakulaMsi sIhattAe paccAyAhii / se NaM tattha sIhe bhavissai ahammie jAva sAhasie, subahuM pAvakammaM samajjiNai, 20 Page #13 -------------------------------------------------------------------------- ________________ vipAka sUtra samajjiNittA, kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe ukkosaM sAgarovama isa raiesa iyattAe uvavajjihii / se NaM tao aNaMtaraM uvvaTTittA sarIsavesu uvavajjihii / tattha NaM kAlaM kiccA doccAe puDhavIe ukkosiyAe tiNNi sAgarovama TThiiesa Neraiesa NeraiyattAe uvavajjihii / se NaM tao aNaMtaraM uvaTTittA pakkhIsu uvavajjihi / tattha vi kAlaM kiccA taccA puDhavIe satta sAgarovama iiesa Neraiesa NeraiyattAe uvavajji - hiti / se NaM tao sIhesu / tayANaMtaraM cautthIe / urago, paMcamIe / itthIo, chaTThIe / maNuo, ahe sattama / tao anaMtaraM uvvaTTittA se jAI imAiM jalayara paMciMdiya tirikkha joNiyANaM macchakacchabha-gAha-magara-suMsumArAINaM aDDhaterasa jAi - kulakoDijoNipamuha sayasahassAiM, tattha NaM egamegaMsi joNivihANaMsi aNegasayasahassakhutto uddAittA udyAittA, tattheva bhujjo bhujjo paccAyAissai / se NaM tao aNaMtaraM uvvaTTittA cauppaesa evaM uraparisappe, bhuyaparisappesu, khahayaresu, cauriMdiesu, teiMdiesu, beiMdiesu, vaNapphaie kaDuyarukkhesu, kaDuyaduddhiesu, vAu-teu Au - puDhavIsu aNegasayasahassakhutto uddAittA uddAittA tatva bhujjo bhujjo paccAyAissai / se NaM tao aNaMtaraM uvvaTTittA supaiTThapure Nayare goNattAe paccAyAhi / se NaM tattha ummukkabAlabhAve aNNayA kayAi paDhamapAusaMsi gaMgAe mahANaIe khalINamaTTiyaM khaNamANe taDIe pellie samANe kAlagae tattheva supaiTThapure Nayare seTThikulaMsi pumattA paccAyAhissai / se NaM tattha ummukkabAlabhAve viNNAyapariNayamette jovvaNagamaNuppatte tahArUvANaM therANaM aMtie dhammaM soccA Nisamma muMDe bhavittA agArAo aNagAriyaM pvvissi| se NaM tattha aNagAre bhavissai, iriyAsamie bhAsAsamie esaNAsamie AyANa bhaMDa mattaNikkhevaNAsamie, maNagutte vayagutte kAyagutte, gutte, guttiMdie, gutta baMbhArI / se NaM tattha bahUiM vAsAiM sAmaNNapariyAgaM pAThaNittA AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA sohamme kappe devattAe uvavajjihii / se NaM tao aNaMtaraM cayaM caittA mahAvidehe vAse jAI kulAI bhavaMti - aDDhAI jAva aparibhUyAiM, tahappagAresu kulesu pumattAe paccAyAhii, evaM jahA daDhapaiNNe jAva sijjhihi / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM duhavivAgANaM paDhamassa ajjhayaNassa ayamaTThe paNNatte / -tti bemi / // paDhamaM ajjhayaNaM samattaM // 8 Page #14 -------------------------------------------------------------------------- ________________ vipAka sUtra bIaM ajjhayaNaM ujjhiyae 1 jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM duhavivAgANaM paDhamassa ajjhayaNassa ayamaDhe paNNatte, doccassa NaM bhaMte ! ajjhayaNassa duhavivAgANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke adre paNNatte ? tae NaM se suhamme aNagAre jaMbu aNagAraM evaM vayAsIevaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM vANiyaggAme NAmaM Nayare hotthaa| riddhisthimiyasamiddhe, vaNNao / tassa NaM vANiyaggAmassa uttarapuratthime disIbhAe dUipalAse NAmaM ujjANe hotthA | tattha NaM dUipalAse suhammassa jakkhassa jakkhAyayaNe hotthaa| tattha NaM vANiyaggAme mitte NAmaM rAyA hotthaa| vaNNao / tassa NaM mittassa raNNo sirI NAmaM devI hotthA | vaNNao / tattha NaM vANiyaggAme kAmajjhayA NAmaM gaNiyA hotthA / ahINa jAva paDipuNNa paMciMdiyasarIrA lakkhaNa-vaMjaNa-guNovaveyA mANummANa-ppamANa-paDipuNNa sujAyasavvaMgasuMdaraMgI sasisomAkArA kaMtapiyadaMsaNA surUvA, causaTThi-kalApaMDiyA, causaTThi-gaNiyAguNovaveyA, egUNatIsaviseseramamANI, ekavIsa-raiguNappahANA battIsa-purisovayArakusalA, NavaMgasuttapaDibohiyA, aTThArasadesIbhAsAvisArayA, siMgArAgAracAruvesA, gIyaraigaMdhavvaNakusalA saMgaya - gaya - bhaNiya - hasiya - vihiya vilAsa - salaliya - salAvaNiThaNajutto-vayArakusalA suMdaratthaNa-jahaNa-vayaNa-kara-caraNa-NayaNa-lAvaNNavilAsakaliyA UsiyajjhayA sahassalaMbhA, vidiNNachatta-cAmara vAlavIyaNIyA, kaNNIrahappayAyA yAvi hotthA / bahUNaM gaNiyAsahassANaM AhevaccaM jAva pAlemANI viharai / tattha NaM vANiyaggAme vijayamitte NAmaM satthavAhe privsi| vaNNao | tassa NaM vijayamittassa subhaddA NAmaM bhAriyA hotthA | vaNNao | tassa NaM vijayamittassa putte subhaddAe bhAriyAe attae ujjhiyae NAmaM dArae hotthA / ahINa jAva surUve | teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosaDhe | parisA nniggyaa| rAyA jahA kUNio tahA Niggao | dhammo kahio / parisA paDigayA, rAyA ya gao / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTTe aMtevAsI iMdabhUI NAmaM aNagAre jAva chaTuM chaTeNaM aNikkhitteNaM tavokammeNaM appANaM bhAvemANe viharai / taeNaM bhagavaM goyame chaTukkhamaNa pAraNagaMsi paDhamAe porisIe sajjhAyaM karei jAva jeNeva vANiyaggAme Nayare teNeva uvAgacchai, uvAgacchittA ucca-NIya-majjhimAiM kulAI gharasamudANassa bhikkhAyariyAe aDamANe jeNeva rAyamagge teNeva ogADhe | tattha NaM bahave hatthI pAsai, saNNaddhabaddha-vammiyaguDiyauppIliya-kacche, uddAmiya ghaMTe, NANAmaNirayaNaviviha gevejjauttarakaMcuijje, paDikappie, jhaya paDAga vara paMcAmela ArUDhahatthArohe, gahiyAuhappaharaNe / / / / Page #15 -------------------------------------------------------------------------- ________________ vipAka sUtra aNNe ya tattha bahave Ase pAsai, saNNaddhabaddhavammiyaguDie, AviddhaguDe, osAriyapakkhare, uttarakaMcuiya-ocUla-muhacaNDAdhara-cAmara-thAsagapari-maMDiya assArohe ArUDha gahiyAuhappaharaNe / aNNe ya tattha bahave purise pAsai saNNaddhabaddhavammiyakavae, uppIliya-sarAsaNapaTTI piNaddhagevejje, vimalavarabaddha - ciMdhapaTTe, gahiyAuhappaharaNe / tesiM ca NaM purisANaM majjhagayaM egaM purisaM pAsai avaoDiyabaMdhaNaM ukkitta-kaNNaNAsaM NehatuppiyagattaM, vajjhakara kaDijuyaNiyacchaM, kaMTheguNarattamalladAmaM, cuNNa-guMDiyagAyaM, cuNNayaM vajjhapANapIyaM, tilaM-tilaM ceva chijjamANaM kAgaNimaMsAI khAviyaMtaM pAvaM, khakkharagasaehiM hammamANaM, aNega NaraNArI saMparivuDaM caccare caccare khaMDapaDaha eNaM ugghosijjamANaM imaM ca NaM eyArUvaM ugghosaNaM paDisuNei-No khalu devANuppiyA ! ujjhiyagassa dAragassa kei rAyA vA rAyaputto vA avarajjhai; appaNo se sayAI kammAI avarajjhati / taNaM se bhagavao goyamassa taM purisaM pAsittA ime ajjhatthie jAva maNogae saMkappe samuppajjitthA - aho NaM ime purise jAva NarayapaDirUviyaM veyaNaM veei tti kaTTu vANiyA Nayare ucca-NIya-majjhimakulAI jAva aDamANe ahApajjattaM sAmudANiyaM giNhai, giNhittA vANiyagAme Nayare majjhaM majjheNaM jAva bhattapANaM paDidaMsei, paDidaMsittA samaNaM bhagavaM mahAvIraM vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI evaM khalu ahaM bhaMte! tubbhehiM abbhaNuNNAe samANe vANiyagAme Nayare jAva taheva savvaM Niveei / se NaM bhaMte! purise puvvabhave ke AsI ? jAva paccaNubhavamANe viharai ? evaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse hatthiNAure NAmaM Nayare hotthA / vaNNao / tattha NaM hatthiNAure Nayare suNaMde NAmaM rAyA hotthA / mahayA himavaMta jAva rajjaM pasAsemANe viharai / tattha NaM hatthiNAure Nayare bahumajjhadesabhAe mahaM ege gomaMDave hotthA / aNegakhambhasayasaMNiviTThe, pAsAIe darisaNijje abhirUve paDirUve / tattha NaM bahave NagaragorUvANaM saNAhA ya aNAhA ya NagaragAvIo ya NagarabalIvadyA ya NagarapaDDiyAo ya Nagara mahisIo ya NagaravasabhA ya paTharataNapANiyA NibbhayA NiruvviggA suhaMsuheNaM parivasaMti / tattha NaM hatthiNAure Nayare bhIme NAmaM kUDaggAhe hotthA, ahammie jAva duppaDiyANaMde / tassa NaM bhImassa kUDaggAhassa uppalA NAmaM bhAriyA hatthA I ahINapaDipuNNapaMciMdiyasarIrA vaNNao / tae NaM sA uppalA kUDaggAhiNI aNNayA kayAi AvaNNasattA jAyA yAvi hotthA / taeNaM NaM tIse uppalAe kUDaggAhiNIe tinhaM mAsANaM bahupaDipuNNANaM ayamevArUve dohale pAubbhUe 10 dhaNNAo NaM tAo ammayAo, sapuNNAo NaM tAo ammayAo, kayatthAo NaM tAo ammayAo, kayapuNNAo NaM tAo ammayAo, kayalakkhaNAo NaM tAo ammayAo, kayavihavAo NaM tAo ammayAo, suladdhe NaM tAsiM mANussae jammajIviyaphale jAo NaM bahUNaM NagaragorUvANaM saNAhANa ya jAva vasahANa ya Uhehi ya thaNehi ya vasaNehi ya 10 Page #16 -------------------------------------------------------------------------- ________________ vipAka sUtra cheppAhi ya kakuhehi ya vahehi ya kaNNehi ya acchIhi ya NAsAhi ya jibbhAhi ya oTThehi ya kaMbalehi ya sollehi ya taliehi ya bhajjiehi ya parisukkehi ya lAvaNehi ya suraMca mahuM ca meragaM ca jAI ca sIhuM ca pasaNNaM ca AsAemANIo visAemANIo, paribhAemANIo paribhuMjemANIo dohalaM virNeti / taM jai NaM ahamavi jAva dohalaM viNijjAmi tti kaTTu taMsi dohalaMsi aviNijjamANaMsi sukkA bhukkhA nimmaMsA oluggA oluggasarIrA NitteyA dINa-vimaNa-vayaNA paMDullaiyamuhA omaMthiya-NayaNa-vayaNakamalA jahoiyaM pupphavatthagaMdhamallAlaMkArAhAraM aparibhuMjamANI karayalamaliyavva kamalamAlA ohaya maNasaMkappA karayalapalhatthamuhI aTTajjhANovagayA bhUmigayadiTThIyA jhiyAi / 11 imaM ca NaM bhIme kUDaggAhe jeNeva uppalA kUDaggAhiNI teNeva uvAgacchai, uvAgacchittA ohaya jAva jhiyAyamANiM pAsai, pAsittA evaM vayAsI- kiM NaM tume devANuppie ! ohaya jAva jhiyAsi ? 3 tae NaM sA uppalA bhAriyA bhImaM kUDaggAhaM evaM vayAsI- evaM khalu, devANuppiyA ! mama tiNhaM mAsANaM bahupaDipuNNANaM dohalA pAubbhUyA- dhaNNA NaM tAo ammayAo jAvolaM virNeti / tae NaM ahaM devANuppiyA ! taMsi dohalaMsi aviNijjamANaMsi jAva jhiyAmi / taNaM se bhIme kUDaggAhe uppalaM bhAriyaM evaM vayAsI- mA NaM tumaM devANuppiyA ! ohayamaNasaMkappA jAva jhiyAhi ; ahaM NaM tahA karissAsi jahA NaM tava dohalassa saMpattI bhavissai / tAhiM iTThAhiM kaMtAhiM piyAhiM maNuNNAhiM maNAmAhiM vaggUhiM samAsAsei / tae NaM se bhIme kUDaggAhe addharattakAlasamayaMsi ege abIe saNNaddha baddha vammiyakava uppIliyasarAsaNapaTTIe piNaddhagevejje vimalavarabaddhaciMdhapaTTe gahiyAuha paharaNe sayAo gihAo Niggacchai, NiggacchittA hatthiNAuraM NayaraM majjhaMmajjheNaM jeNeva gomaMDave teNeva uvAgae, bahUNaM NagaragorUvANaM jAva vasabhANa ya appegaiyANaM Uhe chiMdai jAva appegaiyANaM kaMbale chiMdai, appegaiyANaM aNNamaNNAiM aMgovaMgAI viyaMgei, viyaMgettA jeNeva sae gihe teNeva uvAgacchai, uvAgacchittA uppalAe kUDaggAhiNIe uvaNei / tae NaM sA uppalA bhAriyA tehiM bahUhiM gomaMsehi ya sollehi ya jAva paribhuMjamANI taM dohalaM viNei / tae NaM sA uppalA kUDaggAhiNI saMpuNNadohalA saMmANiyadohalA viNIyadohalA vocchiNNadohalA saMpaNNadohalA taM gabbhaM suhaMsuheNaM parivahai / | 13 tae NaM sA uppalA kUDaggAhiNI aNNayA kayAi NavaNhaM mAsANaM bahupaDipuNNANaM dAragaM payAyA / tae NaM teNaM dAraeNaM jAyametteNaM ceva mahayA mahayA ciccI saddeNaM vighuTThe vissare Arasie / tae NaM tassa dAragassa ArasiyasaddaM soccA Nisamma hatthiNAure Nayare bahave NagaragorUvA jAva vasabhA ya bhIyA tatthA tasiyA uvviggA savvao samaMtA vippalAitthA / tae NaM tassa dAragassa ammApiyaro ayameyArUvaM NAmadhejjaM kareMti -jamhA NaM amhaM imeNaM dAraeNaM jAyametteNaM ceva mahayA mahayA ciccI saddeNaM vighuTTe vissare Arasie, tae NaM eyassa dAragassa ArasiyaNasaddaM soccA Nisamma hatthiNAure Nayare bahave NagaragorUvA jAva bhIyA tatthA tasiyA uvviggA savvao samaMtA vippalAitthA, tamhA NaM hou amhaM 11 Page #17 -------------------------------------------------------------------------- ________________ 14 15 tae NaM gottAse kUDaggAhe kallAkalliM addharattiyakAlasamayaMsi ege abIe saNNaddhabaddhakavara jAva gahiyAuhappaharaNe sayAo gihAo Niggacchai, NiggacchittA jeNevagomaMDave teNeva uvAgacchai, uvAgacchittA bahUNaM NagaragorUvANaM saNAhANa yA ya jAva viyaMgei, viyaMgettA jeNeva sae gihe teNeva uvAgacchai / tae NaM se gottAse kUDaggAhe tehiM bahUhiM gomaMsehi ya sollehi ya jAva paribhuMjamANe viharai / tae NaM se gottAsae kUDaggAhe eyakamme eyappahANe eyavijje eyasamayAre subahu pAvakammaM samijjiNittA paMcavAsasayAiM paramAuyaM pAlaittA aTTaduhaTTovagae kAlamAse kAlaM kiccA doccAe puDhavIe ukkosaM tisAgarovama Thiiesa Neraiesa NeraiyattAe uvavaNNe / 16 tae NaM vijayamittassa satthavAhassa subhaddA NAmaM bhAriyA jAyaNiMduyA yAvi hotthA / jAyA jAyA dAragA viNihAyamAvajjaMti / tae NaM se gottAse kUDaggAhe doccAe puDhavI aNaMtaraM uvaTTittA iheva vANiyagAme Nayare vijayamittassa satthavAhassa subhaddAe bhAriyAe kucchiMsi puttattAe uvaNNe / tae NaM sA subhaddA satthavAhI aNNayA kayAi NavaNhaM mAsANaM bahupaDipuNNANaM dAragaM payAyA / tae NaM sA subhaddA satthavAhI taM dAragaM jAyamettayaM ceva egaMte ukkuruDiyAe ujjhAvei, ujjhAvittA doccaMpi giNhAvei giNhAvittA aNupuvveNaM sArakkhemANI saMgovemANI saMvaDDhe / 17 vipAka sUtra dArae gottAsae NAmeNaM / tae NaM se gottAsae dArae ummukkabAlabhAve jAe yAvi hotthaa| 18 tae NaM se bhIme kUDaggAhe aNNayA kayAi kAladhammuNA saMjutte / tae NaM se gottAsae dArae bahUNaM mitta-NAi- Niyaga-sayaNa saMbaMdhi pariyaNeNaM saddhiM saMparivuDe royamANe kaMdamA vilavamANe bhImassa kUDaggAhassa NIharaNaM karei, karettA bahUhiM loiyamayakiccAI karei / taNaM se sugaMde rAyA gottAsaM dArayaM aNNayA kayAi sayameva kUDaggAhattAe ThAvei / tae NaM se gottAse dArae kUDaggAhe jAe yAvi hotthA ahammie jAva duppaDiyANaMde / tae NaM tassa dAragassa ammApiyaro ThiivaDiyaM ca caMdasUradaMsaNaM ca jAgariyaM ca mahayA iDDhIsakkArasamudaeNaM kareMti / tae NaM tassa dAragassa ammApiyaro ekkArasame divase Nivvatte, saMpatte bArasame divase imameyArUvaM goNNaM guNaNipphaNNaM NAmadhejjaM kareMtijamhA NaM amhaM ime dArae jAyamettae ceva egaMte ukkuruDiyAe ujjhie, tamhA NaM hou ahaM dAra ujjhie NAmeNaM / tae NaM se ujjhiyae dArae paMcadhAIpariggahie, taM jahAkhIradhAIe majjaNadhAIe maMDaNadhAIe kIlAvaNadhAIe aMkadhAIe, evaM jahA daDhapaiNNe jAva NivvAghAe girikaMdaramallINe viva campayapAyave suhaMsuheNaM parivaDDhai / taNaM se vijayamitte satthavAhe aNNayA kayAi gaNimaM ca dharimaM ca mejjaM ca pArichejjaM ca cauvvihaM bhaMDaM gahAya lavaNasamudde poyavahaNeNa uvAgae / tae NaM se tattha lavaNasamudde poyavivattIe NibbuDabhaMDasAre attANe asaraNe kAladhammuNA saMjutte / 12 Page #18 -------------------------------------------------------------------------- ________________ vipAka sUtra tae NaM taM vijayamittaM satthavAhaM je jahA bahave Isara-talavara-mAiMbiya koDubiya-ibbha-seTThisatthavAhA lavaNasamudde poyavivattIe NibbuDDabhaDasAraM kAladhammuNA saMjuttaM suNeti, te tahA hatthaNikkhevaM ca bAhirabhAMDasAraM ca gahAya egate avakkamati / tae NaM sA subhaddA satthavAhI vijayamittaM satyavAhaM lavaNasamudde poyavivattIeNibbuDabhAMDasAraM kAladhammaNA saMjuttaM suNei, suNittA mahayA paisoeNaM apphuNNA samANI parasuNiyattA viva campagalayA dhasa tti dharaNIyalaMsi savvaMgeNa saMNivaDiyA | tae NaM sA subhaddA satthavAhI muhuttaMtareNa AsatthA samANI bahUhi mitta NAi Niyaga-sayaNa-saMbaMdhi-pariyaNeNaM saMddhi parivaDA royamANI kaMdamANI vilavamANI vijayamitta-satthavAhassa loiyADaM mayakiccAI kareDa / tae NaM sA sabhaddA satyavAhI aNNayA kayAi lavaNasamuddottaraNaM ca lacchiviNAsaM ca poyaviNAsaM ca paimaraNaM ca aNuciMtemANI aNuciMtemANI kAladhammuNA saMjuttA / tae NaM te NagaraguttiyA subhadaM satthavAhiM kAlagayaM jaNittA ujjhiyagaM dAragaM sayAo gihAo Nicchu ti, NicchubhittA taM giha aNNassa dalayaMti / tae NaM se ujjhiyae dArae sayAo gihAo NicchUDhe samANe vANiyagAme Nagare siMghADaga tiga-caukka-caccara-mahApaha pahesu jUyakhalaesu, vesiyAgharesu pANAgAresu ya suhaMsuheNaM parivaDDhai / tae NaM se ujjhiyae dArae aNohaTTie aNivArae sacchaMdamaI sairappayAre majjappasaMgI corajUyavesadArappasaMgI jAe yAvi hotthA / tae NaM se ujjhiyae aNNayA kayAI kAmajjhayAe gaNiyAe saddhiM saMpalagge jAe yAvi hotthA | kAmajjhayAe gaNiyAe saddhiM viulAI urAlAI mANussagAI bhogabhogAiM bhuMjamANe viharai / tae NaM tassa mittassa raNNo aNNayA kayAi sirIe devIe joNisUle pAubbhUe yAvi hotthA, No saMcAei vijayamitte rAyA sirIe devIe saddhiM urAlAiM mANussagAI bhogabhogAiM bhuMjamANe viharittae | tae NaM mitte rAyA aNNayA kayAiM ujjhiyadArayaM kAmajjhayAe gaNiyAe gihAo NicchubhAvei, NicchubhAvittA kAmajjhayaM gaNiyaM abhiMtariyaM ThAvei, ThAvettA kAmajjhayAe gaNiyAe saddhiM urAlAiM mANussagAiM bhogabhogAiM bhuMjamANe viharai / tae NaM se ujjhiyae dArae kAmajjhayAe gaNiyAe gihAo NicchubhemANe kAmajjhayAe gaNiyAe mucchie, giddhe, gaDhie, ajjhovavaNNe aNNattha katthai suiM ca raiM ca dhiiM ca aviMdamANe taccitte tammaNe tallese tadajjhavasANe tadavovautte tadappiyakaraNe tabbhAvaNAbhAvie kAmajjhayAe gaNiyAe bahUNi aMtarANi ya chiddANi ya paDijAgaramANe paDijAgaramANe vihri| tae NaM se ujjhiyae dArae aNNayA kayAi kAmajjhayaM gaNiyaM aMtaraM labhei, labhittA kAmajjhayAe gaNiyAe giha rahasiyaM aNuppavisai, aNuppavisittA, kAmajjhayAe gaNiyAe saddhiM urAlAiM mANussagAiM bhogabhogAiM bhuMjamANe viharai / / 23) imaM ca NaM mitte rAyA bahAe jAva savvAlaMkAravibhUsie maNussavaggurA-parikkhitte jeNeva kAmajjhayAe gaNiyAe gihe teNeva uvAgacchai, uvAgacchittA tattha NaM ujjhiyae dArae | Page #19 -------------------------------------------------------------------------- ________________ vipAka sUtra kAmajjhayAe gaNiyAe saddhiM urAlAI mANussagAI bhoga bhogAI bhuMjamANaM, pAsai, pAsittA, Asuratte ruTThe, kuvie caMDikkie misimisemANe tivaliyabhiuDiM NiDAle sAha ujjhiyagaM dAragaM purisehiM giNhAvei, geNhAvittA aTThi- muTThi-jANu-koppara-pahAra- saMbhaggamahiyagattaM karei, karettA avaoDayabaMdhaNaM karei, karettA eeNaM vihANeNaM vajjhaM ANavei / evaM khalu goyamA ! ujjhiyae dArae purAporANANaM kammANaM jAva paccaNubhavamANe vihr| 24 ujjhiyae NaM bhaMte ! dArae io kAlamAse kAlaM kiccA kahiM gacchihii, kahiM uvavajjihii ? 25 goyamA ! ujjhiyae dArage paNavIsaM vAsAiM paramAuyaM pAlaittA ajjeva tibhAgAvasese divase sUlIbhiNNe kae samANe kAlamAse kAlaM kiccA imIse rayaNappA puDhavI NeraiyattAe uvavajjihii | se NaM tao aNaMtaraM uvvaTTittA iheva jaMbuddIve dIve bhArahe vAse veyaDDhagiri pAyamUle vANarakulaMsi vANarattAe uvavajjihii / se NaM tattha ummukabAla bhAve tiriyabhoge mucchie, giddhe, gaDhie, ajjhovavaNNe, jAe jAe vANarapellae vahei / taM kamme eyasamAyAre kAlamAse kAlaM kiccA iheva jaMbuddIve dIve bhArahe vAse iMdapure Nayare gaNiyAkulaMsi puttattAe paccAyA hii / tae NaM taM dArayaM ammApiyaro jAyamettakaM vaddhehiMti, NapuMsagakammaM sikkhA- vehiMti / ta NaM tassa dAragassa ammApiyaro NivvattabArasAhassa imaM eyArUvaM NAmadhejjaM karehiMti, taM jahA- hou NaM amhaM ime dArae piyaseNe NAmaM NapuMsae / tae NaM se piyaseNe NapuMsa ummukkabAlabhAve jovvaNagamaNuppatte viNNayapariNayamette rUveNa ya jovvaNeNa ya lAvaNNeNa ya ukkiTThe ukkiTThasarIre bhavissai / tae NaM se piyaseNe NapuMsae iMdapure Nayare vahave rAIsara jAva satthavAha bhaio bahUhi ya vijjApayogehi ya maMtapaogehiya cuNNapaogehi ya hiyauDDAvaNAhi ya NiNhavaNehi ya paNhavaNehi ya vasIkaraNehi ya Abhiyogiehi ya AbhiyogittA urAlAI mANussagAI bhogabhogAI bhuMjamANe viharissai / tae NaM se piyaseNe NapuMsae eyakamme eyappahANe eyavijje eyasamAyAre subahu pAvakammaM samajjiNittA ekavIsaM vAsasayaM paramAuyaM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe NeraiyattAe uvavajjihi / tatto sarIsavesu, evaM saMsAro taheva jahA paDhame ajjhayaNe jAva puDhavIsu / se NaM tao aNaMtaraM uvvaTTitA iheva jaMbuddIve dIve bhAra vAse caMpAe NayarIe mahisattAe paccAyAhii / se NaM tattha aNNayA kayAi goTThillaehiM jIvIyAo vavarovie samANe tattheva caMpAe NayarIe seTThikulaMsi puttattAe paccAyAhii / se NaM tattha ummukkabAlabhAve tahArUvANaM therANaM aMtie kevalaM bohiM bujjhihii, aNagAre bhavissai, sohamme kappe, jahA paDhame jAva aMtaM karehii / Nikkhevo jahA paDhamassa / // bIaM ajjhayaNaM samattaM // 14 Page #20 -------------------------------------------------------------------------- ________________ vipAka sUtra taiaM ajjhayaNaM abhaggaseNe | MIN taccassa ukkhevo / teNaM kAleNaM teNaM samaeNaM purimatAle NAmaM Nayare hotthA / vaNNao / tassa NaM purimatAlassa Nayarassa uttarapuratthime disIbhAe ettha NaM amohadaMsI ujjaanne| vaNNao | tattha NaM amohadaMsissa jakkhassa jakkhAyayaNe hotthA | vaNNao / tattha NaM purimatAle mahabbale NAmaM rAyA hotthA | vaNNao / tattha NaM purimatAlassa Nayarassa uttarapuratthime disIbhAe desappaMte aDavI-saMsiyA ettha NaM sAlADavI NAmaM corapallI hotthA / visama- girikaMdarakolaMba saNNiviTThA vaMsIkalaMka pAgAraparikkhittA chiNNasela visamappavAya pharihovagUDhA abhiMtarapANIyA sudullabhajalaperaMtA aNegakhaMDI vidiyajaNadiNNa NiggamappavesA subahyassa vi kaviyajaNassa duppahaMsA yAvi hotthA / tattha NaM sAlADavIe corapallIe vijae NAmaM coraseNAvaI parivasai / ahammie ahammiTe ahammakkhAI ahammANue ahammapaloI ahammapalajjaNe ahammasIlasamudAyAre ahammeNa ceva vittiM kappemANe viharai / haNa-chiMda-bhiMda-viyattae, lohiyapANI, bahaNayaraNiggayajase, sUre, daDhappahAre, sAhasie, saddavehI asi laTThi paDhamamalle / se NaM tattha sAlADavIe corapallIe paMcaNhaM corasayANaM AhevaccaM jAva seNAvaccaM kAremANe pAlemANe viharai / tattha NaM se vijae coraseNAvaI bahUNaM corANa ya pAradAriyANa ya gaMThibheyANa ya saMdhiccheyagANa ya khaMDapaTTANa ya aNNesiM ca bahUNaM chiNNa-bhiNNa bAhirAhiyANaM kuDaMge yAvi hotthA / tae NaM se vijae coraseNAvaI purimatAlassa Nayarassa uttarapurathimillaM jaNavayaM bahUhi gAmaghAehi ya NagaraghAehi ya goggahaNehi ya baMdiggahaNehi ya paMthakoTTehi ya khattakhaNaNehi ya ovIlemANe, viddhaMsemANe, tajjemANe, tAlemANe, NitthANe NiddhaNe NikkaNe karemANe viharai, mahAbalassa raNNo abhikkhaNaM abhikkhaNaM kappAyaM geNhai / tassa NaM vijayassa coraseNAvaissa khaMdasirI NAmaM bhAriyA hotthA / vaNNao | tassa NaM vijayacoraseNAvaissa putte khaMdasirIe bhAriyAe attae abhaggaseNe NAmaM dArae hotthA / ahINa paDipuNNapaMcidiyasarIre viNNAyapariNayamette jovvaNa- gamaNuppatte / teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre purimatAlaNayare samosaDhe / parisA NiggayA | rAyA Niggao | dhammo kahio | parisA rAyA ya paDigao / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTTe aMtevAsI goyame jAva rAyamaggamogADhe / tattha NaM bahave hatthI pAsai, bahave Ase pAsai, bahave purise pAsai saNNaddhabaddhavammiyakavae / tesiM ca NaM purisANaM majjhagayaM ega parisaM pAsai | Page #21 -------------------------------------------------------------------------- ________________ vipAka sUtra avaoDayabaMdhaNaM jAva ugghosijjamANaM | tae NaM taM purisaM rAyapurisA paDhamaMsi caccaraMsi NisIyA-ti, NisIyAvettA aTTha cullapiue aggao ghAeMti, ghAettA kasappahArehiM tAlemANA tAlemANA kaluNaM kAgaNimasAI khAveMti, ruhirapANiyaM ca pAeMti / tayANaMtaraM ca doccaMsi caccaraMsi aTTha cullamAuyAo aggao ghAeMti, ghAettA kasapahArehiM tAlemANA tAlemANA kaluNaM kAgaNimaMsAiM khAveMti, ruhirapANiyaM ca pAeMti / evaM tacce caccare aTThamahApiue, cautthe aTTha mahAmAuyAo, paMcame patte, chaTe suNhAo, sattame jAmAuyA, aTThame dhUyAo, Navame NattuyA, dasame NattuIo, ekkArasame NattuyAvaI, bArasame NattuiNIo, terasame piussiyapaiyA, coddasame piussiyAo, paNNarasame mAussiyApaiyA, solasame mAussiyAo, sattarasame mAmiyAo, aTThArasame avasesaM mitta-NAi-Niyaga-sayaNa-saMbaMdhi-pariyaNaM aggao ghAeMti ghAettA kasappahArehiM tAlemANA tAlemANA kaluNaM kAgaNimaMsAiM khAveMti, ruhirapANiyaM ca pAeMti / tae NaM bhagavao goyamassa taM purisaM pAsittA ime eyArUve ajjhatthie jAva maNogaya saMkappe samuppaNNe jAva jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai uvAgacchittA samaNaM bhagavaM mahAvIraM vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI-evaM khalu ahaM bhaMte ! tubbhehiM abbhaNaNNAe samANe purimatAle Nayare taM ceva savvaM Nivedei / se NaM bhaMte ! purise puvvabhave ke AsI ? jAva pAvagaM phalavittivisesaM paccaNubhavamANe viharai ? 10 evaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse purimatAle NAmaM Nayare hotthA / riddhatthamiyasamiddhe, vaNNao / tattha NaM purimatAle Nayare udie NAmaM rAyA hotthA | vaNNao / tattha NaM purimatAle NiNNae NAmaM aMDayavANiyae hotthA / aDDhe jAva aparibhUe / ahammie jAva duppaDiyA-NaMde / tassa NaM NiNNayassa aMDayavANiyagassa bahave purisA diNNabhaibhattaveyaNA kallAkalliM kuddAliyAo ya patthiyapiDae ya giNhaMti, giNhittA purimatAlassa Nagarassa pariperaMtesu bahave kAiaMDae ya ghUiaMDae ya pArevaiaMDae ya TiTTibhiaMDae ya bagi-mayUrI-kukkuDiaMDae ya aNNesiM ca bahUNaM jalayara-thalayarakhahayaramAINaM aMDAiM geNhaMti, geNhettA patthiyapaDigAiM bhareMti, bharettA jeNeva NiNNae aMDavANiyae teNeva uvAgacchaMti uvAgacchittA NiNNayassa aMDavANiyagassa uvaNeti / tae NaM tassa NiNNayassa aMDavANiyagassa bahave purisA diNNabhai-bhattaveyaNA bahave kAiaMDae jAva kukkuDiaMDae ya aNNesiM ca bahUNaM jalayara-thalayara-khahayaramAINaM aMDae tavaesu ya kavallIsu ya kaMdusu ya bhajjaNaesu ya iMgAlesu ya taleMti, bhajjeMti, solleMti, talittA bhajjittA sollettA ya rAyamagge aMtarAvaNaMsi aMDayapaNieNaM vittiM kappemANA viharaMti / appaNA vi ya NaM se NiNNae aMDavANiyae tehiM bahUhi~ kAiaMDaehi ya jAva kukkuDiaMDaehi ya sollehi ya taliehi ya bhajjiehi ya suraM ca mahaM ca meragaM ca jAiM ca sIdhaM ca pasaNNaM ca AsAemANe jAva viharai / 12 tae NaM se NiNNae aMDavANiyae eyakamme eyappahANe eyavijje eyasamAyAre subaI pAvakammaM samajjiNittA egaM vAsasahassaM paramAuyaM pAlaittA kAlamAse kAlaM kiccA Page #22 -------------------------------------------------------------------------- ________________ |4 vipAka sUtra taccAe puDhavIe ukkoseNaM sattasAgarovama Thiiesu Neraiesu NeraiyattAe uvavaNNe | se NaM tao aNaMtaraM uvaTTittA iheva sAlADavIe corapallIe vijayassa coraseNAvaissa khaMdasirIe bhAriyAe kucchiMsi puttattAe uvavaNNe / tae NaM tIse khaMdasirIe bhAriyAe aNNayA kayAi tiNhaM mAsANaM bahupaDipuNNANaM ime eyArUve dohale pAubbhUe / dhaNNAo NaM tAo ammayAo jAo NaM bahahiM mitta-NAiNiyaga-sayaNa-saMbaMdhi-pariyaNamahilAhiM aNNAhi ya coramahilAhiM saddhiM saMparivuDA pahAyA jAva savvAlaMkAra vibhUsiyA viulaM asaNaM pANaM khAimaM sAimaM suraM ca jAva pasaNNaM ca AsAemANI visAemANI paribhAemANI paribhujemANI viharaMti | jimiyabhattattarAgayAo parisaNevatthiyA saNNaddhabaddhavammiyakavaiyA jAva gahiyAuhappaharaNA bhariehiM phalaehiM, NikkiTThAhiM asIhiM, aMsAgaehiM toNehiM sajjIvehiM aMsAgaehiM dhaNUhi, samakkhittehiM sarehiM, samullAliyAhiM dAmAhiM, laMbiyAhi ya osAriyAhiM urughaMTAhiM, chippatUreNaM vajjamANeNaM mahayA ukkiTTha sIhaNAya-bola-kalakalaraveNaM pakkhubhiya mahA samuddaravabhUyaM piva karemANIo sAlADavIe corapallIe savvao samaMtA AloemANIo AloemANIo AhiMDamANIo dohalaM vaNeti / taM jar3a ahaM pi jAva dohalaM viNijjAmi tti kaTTa taMsi dohalaMsi aviNijjamANaMsi sukkA bhukkhA jAva aTTajjhANovagayA bhUmigayadiTThIyA jhiyaai| tae NaM se vijae coraseNAvaI khaMdasiriM bhAriyaM ohayamaNasaMkappaM jAva pAsai, pAsittA evaM vayAsI- kiM NaM tumaM devANappiyA ! ohayamaNasaMkappA jAva jhiyAsi ? tae NaM sA khaMdasirI vijayaM coraseNAvaiM evaM vayAsI- evaM khala devANappiyA ! mama tiNhaM mAsANaM bahupaDipuNNANaM dohale pAubbhUe jAva jhiyaami| tae NaM se vijae coraseNAvaI khaMdasirIe bhAriyAe aMtie eyamaDhe soccA Nisamma khaMdasiribhAriyaM evaM vayAsI-ahAsuhaM devANuppie ! tti eyamadvaM paDi-suNei / 15 tae NaM sA khaMdasiribhAriyA vijaeNaM coraseNAvaiNA abbhaNuNNAyA samANI haTThA tuTThA bahahiM mitta-NAi-Niyaga-sayaNa-saMbaMdhi-pariyaNa-mahilAhiM, aNNAhiM ca bahuhiM coramahilAhiM saddhiM saMparivuDA NhAyA jAva vibhUsiyA, viulaM asaNaM-4 suraM ca-6 AsAemANI-4 viharai / jimiyabhuttuttarAgayA purisaNevatthA saNNaddhabaddha vammiyakavaiyA jAva AhiMDamANI dohalaM viNei / tae NaM sA khaMdasiribhAriyA saMpuNNadohalA, saMmANiyadohalA viNIyadohalA vocchiNNadohalA saMpaNNadohalA taM gabbhaM suhaMsuheNaM parivahai / 16 tae NaM sA coraseNAvaiNI NavaNhaM mAsANaM bahupaDipaNNANaM dAragaM pyaayaa| tae NaM se vijae coraseNAvaI tassa dAragassa mahayA iDDhIsakkArasamudaeNaM dasarattaM ThiivaDiyaM krei| tae NaM se vijaya coraseNAvaI tassa dAragassa ekkArasame divase viulaM asaNaM-4 uvakkhaDAvei, uvakkhaDAvittA mittaNAi Niyaga sayaNa saMbaMdhi pariyaNaM AmaMtei, AmaMtittA jAva tasseva mittaNAi Niyaga sayaNa saMbaMdhi pariyaNaM purao evaM vayAsIjamhA NaM amhaM imaMsi dAragaMsi gabbhagayaMsi samANaMsi ime eyArUve dohale pAubbhae, tamhA NaM hou amhaM dArae abhaggaseNe NAmeNaM / 17 Page #23 -------------------------------------------------------------------------- ________________ vipAka sUtra taeNaM se abhaggaseNe kumAre paMcadhAIpariggahie jAva parivaDDhai / tae NaM se abhaggaseNe kumAre ummukkabAlabhAve yAvi hotthA | aTThadAriyAo, jAva aTThao dAo / uppiM pAsAe jAva bhuMjamANe viharai / tae NaM se vijae coraseNAvaI aNNayA kayAi kAladhammuNA saMjutte / tae NaM abhaggaseNe kumAre paMcahiM corasaehiM saddhiM saMparivuDe royamANe, kaMdamANe, vilavamANe vijayassa coraseNAvaissa mahayA iDDhIsakkArasamudaeNaM NIharaNaM karei, karettA, bahUI loiyAiM mayakiccAI karei, karettA keNai kAleNaM appasoe jAe yAvi hotthA / 18 tae NaM te paMcacorasayAI aNNayA kayAi abhaggaseNaM kumAraM sAlADavIe corapallIe mahayA mahayA iDDhIsakkAreNaM coraseNAvaittAe abhisiMcaMti / tae NaM abhaggaseNe kumAre coraseNAvaI jAe ahammie jAva kappAyaM giNhai / 19 tae NaM te jANavayA purisA abhaggaseNeNaM coraseNAvaiNA bagAmaghAyAvaNAhiM tAviyA samANA aNNamaNNaM saddAveMti, saddAvettA evaM vayAsIevaM khalu, devANuppiyA ! abhaggaseNe coraseNAvaI purimatAlassa Nayarassa uttara purathimillaM jaNavayaM bahUhiM gAmaghAehiM jAva NiddhaNaM karemANe viharai / taM seyaM khalu, devANuppiyA ! purimatAle Nayare mahabbalassa raNNo eyamaTuM viNNa-vittae | tae NaM te jANavayA purisA eyamae aNNamaNNeNaM paDisuNeti, paDisuNettA mahatthaM mahagdhaM maharihaM rAyArihaM pAhuDaM giNhaMti, giNhittA jeNeva purimatAle Nayare jeNeva mahAbale rAyA teNeva uvAgayA, mahAbalassa raNNo taM mahatthaM jAva pAhuDaM uvaNeti, uvaNettA karayalapariggahiyaM matthae aMjaliM kaTTa mahAbalaM rAyaM evaM vayAsIevaM khalu sAmI ! sAlADavIe corapallIe abhaggaseNe coraseNAvaI amhe bahUhiM gAmaghAehi ya jAva NiddhaNe karemANe viharai / taM icchAmo NaM sAmI ! tujjhaM bAhucchAyApariggahiyA NibbhayA NiruvviggA suheNaM parivasittae tti kuTTa pAyavaDiyA paMjaliuDA mahAbalaM rAyaM eyamadvaM viNNaveti / / 20 tae NaM mahabbale rAyA tesiM jANavayANaM parisANaM aMtie eyamahU~ soccA Nisamma Asuratte ruTe kuvie caMDikkie misimisemANe tivaliyaM bhiuDiM NiDAle sAhaTTa daMDaM saddAvei, saddAvettA evaM vayAsI-gacchaha NaM tumaM devANuppiyA ! sAlADaviM corapalliM vilupAhi, vilupittA abhaggaseNaM coraseNAvaiM jIvaggAhaM giNhAhi, giNhittA mamaM uvaNehi / tae NaM se daMDe 'taha' tti eyamaTuM paDisuNei / tae NaM se daMDe bahuhiM purisehiM saNNaddhabaddhavammiyakavaehiM jAva gahiyAuhapaharaNehiM saddhiM saMparivuDe magaiehiM phalaehiM jAva chippatUreNaM vajjamANeNaM mahayA ukkiTTi sIhaNAyaM bola kalakalaraveNaM pakkhubbhiya mahAsamudda-rava-bhUyaM piva karemANe purimatAlaM NayaraM majjhaMmajjheNaM Niggacchai, NigacchittA jeNeva sAlADavI corapallI teNeva pahArettha gamaNAe | 21 tae NaM tassa abhaggaseNassa coraseNAvaissa cArapurisA imIse kahAe laddhaTThA samANA jeNeva sAlADavI corapallI, jeNeva abhaggaseNe coraseNAvaI, teNeva uvAgacchaMti, 18 Page #24 -------------------------------------------------------------------------- ________________ 23 24 26 27 vipAka sUtra uvAgacchittA karayala jAva pariggahiyaM matthae aMjaliM kaTTu evaM vayAsI evaM khalu devANuppiyA ! purimatAle Nayare mahAbaleNa raNNA mahayA bhaDa-caDagareNaM daMDe ANattegacchaha NaM tubbhe devANuppiyA ! sAlADaviM corapalliM viluMpAhi, abhaggaseNaM coraseNAvaiM jIvaggAhaM geNhAhi, geNhittA mamaM uvaNehi / tae NaM se daMDe mahayA bhaDacaDagareNaM jeNeva sAlADavI corapallI teNeva pahArettha gamaNAe / tae NaM se abhaggaseNe coraseNAvaI tesiM cArapurisANaM aMtie eyamaTThe soccA Nisamma paMcacorasayAiM saddAvei, sadyAvettA evaM vayAsI evaM khalu devANuppiyA ! purimatAle yare mahAbale jAva teNeva pahArettha gamaNAe / taM seyaM khalu devANuppiyA ! amhaM taM daMDa sAlADaviM corapalliM asaMpatte aMtarA ceva paDise- hittae / tae NaM tAiM paMca corasayAiM abhaggaseNassa coraseNAvaissa 'taha' tti eyamaTThe paDisurNeti / tae NaM se abhaggaseNe coraseNAvaI viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAvei, uvakkhaDAvettA paMcahiM corasaehiM saddhiM NhAe jAva vibhUsie bhoyaNa maMDavaMsi taM viulaM asaNaM pANaM khAimaM sAimaM suraM ca - 6 AsAemANe- 4 viharai / jimiyabhuttuttarAgaviya NaM samANe AyaMte cokkhe paramasUibhUe paMcahiM corasaehiM saddhiM allaM cammaM duruhai, duruhittA saNNaddhabaddha jAva raveNaM puvvAvaraNhakAlasamayaMsi sAlADavIo corapallIo Niggacchai, NiggacchittA visamaduggagahaNaM Thie gahiyabhattapANe taM daMDaM paDivAlemANe citttthi| taNaM se daMDe jeNeva abhaggaseNe coraseNAvaI teNeva uvAgacchai, uvAgacchittA abhaggaseNeNaM coraseNAvaiNA saddhiM saMpalagge yAvi hotthA / tae NaM abhaggaseNe coraseNAvaI taM daMDaM khippAmeva hayamahiya pavaravIraghAiya-vivaDiyaciMdha-dhaya paDAgaM disodisiM paDisehei / taNaM se daMDe abhaggaseNeNaM coraseNAvaiNA haya mahiya jAva paDisehie samANe athAme abale avIrie apurisakkAra - parakkame adhAraNijjamiti kaTTu jeNeva purimatAle Nayare, jeNeva mahAbale rAyA teNeva uvAgacchar3a, uvAgacchittA karayala pariggahiyaM sirasAvattaM matthae aMjaliM kaTTu evaM vayAsI evaM khalu sAmI ! abhaggaseNe coraseNAvaI visamaduggagahaNaM Thie gahiyabhattapANie / No khalu se sakkA keNai subahueNavi AsabaleNa vA hatthibaleNa vA rahabaleNa vA johabaleNa vA cAuraMgeNa vi uraM ureNa giNhittae / tAhe sAmeNa ya bheeNa ya uvappayANeNa yavissaMbhamANeuM pavatte yAvi hotthaa| je vi se abhiMtaragA sIsagasamA mitta-NAi - Niyaga-sayaNa-saMbadhi pariyaNaM ca viuleNa dhaNa-kaNagarayaNa-saMtasAra-sAvaejjeNaM bhiMdai, abhaggaseNassa ya coraseNAvaissa abhikkhaNaM abhikkhaNaM mahatthAiM mahagghAiM maharihAI pAhuDAI pesei, abhaggaseNaM coraseNAvaiM vIsaMbhamANei / tae NaM se mahAbale rAyA aNNayA kayAi purimatAle Nayare egaM mahaM mahaimahAlayaM kUDAgArasAlaM karei, aNega-khaMbhasayasaNNiviTTaM pAsAIyaM darisaNijjaM / tae NaM se mahAbale rAyA aNNayA kayAi purimatAle Nayare ussukkaM jAva dasarattaM pamoyaM ghosAvei, ghosAvettA 19 Page #25 -------------------------------------------------------------------------- ________________ vipAka sUtra koDubiyapurise saddAvei, saddAvettA evaM vayAsI-gacchaha NaM tubbhe devANuppiyA ! sAlADavIe corapallIe, tattha NaM tubbhe abhaggaseNaM coraseNAvaiM karayala jAva evaM vayahaevaM khalu devANuppiyA purimatAle Nayare mahAbalassa raNNo ussukke jAva dasaratte pamoe ugghosie / taM kiM NaM devANuppiyA ! viulaM asaNaM pANaM khAimaM sAimaM papphavatthagaMdhamallAlaMkAre ya iha havvamANijjau udAha samayeva gacchitthA ? tae NaM te koDubiyapurisA mahAbalassa raNNo karayala jAva evaM sAmi tti ANAe vayaNaM paDisuNeti paDisuNettA, purimatAlAo NayarAo paDiNikkhamaMti paDiNikkhamittA NAivikiTehiM addhANehiM suhehiM vasahipAyarAsehiM jeNeva sAlADavI corapallI teNeva uvAgacchaMti, uvAgacchittA abhaggaseNaM coraseNAvaiM karayala jAva evaM vayAsI-evaM khalu devANuppiyA ! purimatAle Nayare mahAbalassa raNNo ussukke jAva dasarattaM pamoe ugghosie / taM kiM NaM devANuppiyA ! viulaM asaNaM jAva udAhu sayameva gacchitthA ? tae NaM se abhaggaseNe coraseNAvaI te koDubiyapurise evaM vayAsI-ahaM NaM devANuppiyA! purimatAlaNayaraM sayameva gacchAmi / te koDubiyapurise sakkArei sammANei paDivisajjei ! 29 tae NaM abhaggaseNe coraseNAvaI bahUhiM mitta jAva parivuDe pahAe jAva savvAlaMkAravibhUsie sAlADavIo corapallIo paDiNikkhamai / paDiNikkhamittA jeNeva purimatAle Nayare, jeNeva mahAbale rAyA, teNeva uvAgacchai, uvAgacchittA, karayala pariggahiyaM sirasAvattaM matthae aMjaliM kaTTa mahAbalaM rAyaM jaeNaM vijaeNaM vadAvei, vaddhAvettA mahatthaM jAva pAhuDaM uvaNei / tae NaM se mahAbale rAyA, abhaggaseNassa coraseNAvaissa taM mahatthaM jAva paDicchai, abhaggaseNaM coraseNAvaI sakkArei, sammANei, paDivisajjei, kUDAgArasAlaM ca se AvasahaM dalayai / tae NaM se abhaggaseNe coraseNAvaI mahAbaleNaM raNNA visajjie samANe jeNeva kUDAgArasAlA teNeva uvAgacchar3a / tae NaM se mahAbale rAyA koDubiyapurise saddAvei, saddAvettA evaM vayAsI- gacchaha Na tubbhe devANuppiyA ! viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAveha, uvakkhaDAvettA taM viulaM asaNaM-4, suraM ca-6, subaha pupphavattha-gaMdha-mallAlaMkAraM ca abhaggaseNassa coraseNAvaissa kUDAgArasAlaM uvaNeha / tae NaM se koDubiyapurisA karayala jAva uvaNeti / tae NaM se abhaggaseNe coraseNAvaI bahUhiM mittaNAi jAva saddhiM saMparivuDe pahAe jAva savvAlaMkAra vibhUsie taM viulaM asaNaM-4 suraM ca-6, jAva paribhujamANe pamatte viharai / / tae NaM se mahAbale rAyA koDubiyapurise saddAvei, saddAvettA evaM vayAsI- gacchaha NaM tubbhe, devANuppiyA ! purimatAlassa Nayarassa duvArAiM piheha, abhaggaseNaM coraseNAvaiM jIvaggAhaM giNhaha, giNhittA mamaM uvaNeha / tae NaM te koDubiyapurisA karayala jAva paDisuNeti, paDisuNettA purimatAlassa Nayarassa duvArAiM piheMti, abhaggaseNaM coraseNAvaiM jIvaggAhaM giNhaMti, mahAbalassa raNNo uvaNeti / tae NaM se mahAbale rAyA abhaggaseNaM coraseNAvaiM eeNaM vihANeNaM vajjhaM ANavei / evaM khalu goyamA ! abhaggaseNe coraseNAvaI purAporANANaM jAva viharai / Page #26 -------------------------------------------------------------------------- ________________ vipAka sUtra 32 abhaggaseNe NaM bhaMte ! coraseNAvaI kAlamAse kAlaM kiccA kahiM gacchi-hii ? kahiM uvavajjihii ? goyamA ! abhaggaseNe coraseNAvaI sattatIsaM vAsAiM paramAuyaM pAlaittA ajjeva tibhAgAvasese divase sUlabhiNNe kae samANe kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe ukkosaM sAgarovamaTThiiesa Neraiesa NeraiyattAe uvvjjihii| se NaM tao aNaMtaraM uvaTTittA, evaM saMsAro jahA paDhame ajjhayaNe jAva vAu-teu AupuDhavIsu aNegasaya sahassakhutto uddAittA uddAittA tattheva bhujjo bhujjo pccaayaaissi| tao uvaTTittA vANArasIe NayarIe sUyarattAe paccAyAhii se NaM tattha sUyariehiM jIviyAo vavarovie samANe tattheva vANArasIe NayarIe seTThikulaMsi puttattAe paccAyAhii / se NaM tattha ummukkabAlabhAve, evaM jahA paDhame ajjhaNe jAva aMta kAhi / Nikkhevo jahA paDhamassa / // taiaM ajjhayaNaM samattaM // cautthassa ukkhevao / cautthaM ajjhayaNaM sagaDe 2 evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM sAhaMjaNI NAmaM NayarI hotthA / riddhatthimiyasamiddhA, vaNNao / tIse NaM sAhaMjaNIe bahiyA uttarapuratthime disIbhAe devaramaNe NAmaM ujjANe hotthA / tattha NaM amohassa jakkhassa jakkhAyayaNehotthA, porANe / tattha NaM sAhaMjaNIe NayarIe mahacaMde NAmaM rAyA hotthA, mahayAhimavaMta jAva rajjaM pasAsemANe viharai / tassa NaM mahacaMdassa raNNo NAmaM suseNe NAmaM amacce hotthA / sAma-bheya-daMDa- uppayANaNIti supautta-NayavihaNNU Niggaha- kusale | tattha NaM sAhaMjaNIe NayarIe sudarasiNA NAmaM gaNiyA hotthA / vaNNao / 3 tattha NaM sAhaMjaNIe NayarIe subhadde NAmaM satthavAhe parivasa / aDDhe jAva aparibhU / tassa NaM subhaddassa satthavAhassa bhaddA NAmaM bhAriyA hotthA, ahINapaDipuNNapaMciMdiya sarIrA, vaNNao / tassa NaM subhaddasatthavAhassa putte bhaddAe bhAriyAe attae sagaDe NAmaM dAra hotthA, ahINapaDipuNNapaMciMdiyasarIre, vaNNao / 18 teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosaDhe / parisA rAyA ya Niggae / dhammo kahio / parisA paDigayA, rAyA vi Niggao / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTThe aMtevAsI jAva rAyamaggamogADhe / tattha NaM hatthI, Ase bahave purise pAsai / tesiM ca purisANaM majjhagae 21 Page #27 -------------------------------------------------------------------------- ________________ 6 vipAka sUtra pAsai egaM saitthIyaM purisaM avaoDayabaMdhaNaM ukkhittakaNNaNAsaM jAva ghosijjamANaM / ciMtA taheva jAva bhagavaM vAgarei - evaM khala goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jambaddIve dIve bhArahe vAse chagalapure NAmaM Nayare hotthA / vaNNao / tattha sIhagirI NAmaM rAyA hotthA / mahayA himavaMta mahaMta jAva rajjaM pasAsemANe viharai / tattha NaM chagalapure Nayare chaNNie NAmaM chAgalie parivasai / aDDhe jAva aparibhUe, ahammie jAva duppaDiyANaMde / tassa NaM chaNNiyassa chAgaliyassa bahave ayANa ya elayANa ya rojjhANa ya vasabhANa ya sasayANa ya sUyarANa ya siMhANa ya hariNANa ya mayUrANa ya mahisANa ya pasyANa sayabaddhANi sahassabaddhANi ya jUhANi vADagaMsi saNNiruddhAiM ciTThati / aNNe ya tattha bahave purisA diNNabhaibhattaveyaNA bahave ae ya jAva mahise ya sArakkhemANA saMgovemANA ciTThati / / aNNe ya se bahave purisA diNNabhaibhattaveyaNA bahave ae ya jAva mahise ya jIviyAo vavaroveMti, vavarovittA maMsAiM kappaNIkappiyAiM kareMti, karettA chaNNiyassa chAgaliyassa uvaNeti / aNNe ya se bahave purisA tAI bahuyAiM ayamaMsAiM jAva mahisamaMsAiM tavaesu ya kavallIsu ya kaMduesu ya bhajjaNesu ya iMgAlesu ya taleMti ya bhajjeMti ya solleMti ya, talittA bhajjittA sollettA ya tao rAyamaggaMsi vittiM kappemANA viharaMti / appaNA vi ya NaM se chaNNie chAgalie tehiM bahuvihehiM ayamaMsehiM jAva mahisamaMsehiM sollehi ya taliehi ya bhajjiehi ya suraM ca-6, AsAemANe jAva viharai / tae NaM chaNNie chAgalie eyakamme, eyappahANe eyavijje eyasamAyAre subahuM pAvakamma kalikalusaM samajjiNittA sattavAsasayAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA cautthIe puDhavIe ukkoseNaM dasasAgarovama Thiiesu Neraiesu NeraiyattAe uvavaNNe | tae NaM tassa subhaddassa satyavAhassa bhaddA bhAriyA jAyaNiMduyA yAvi hotthaa| jAyA jAyA dAragA viNihAyamAvajjaMti / tae NaM se chaNNie chAgalie cautthIe puDhavIe aNaMtaraM uvaTTittA iheva sAhaMjaNIe subhaddassa satthavAhassa bhaddAe bhAriyAe kucchiMsi puttattAe uvavaNNe | tae NaM sA bhaddA satthavAhI aNNayA kayAi NavaNhaM mAsANaM bahupaDipNNANaM dAragaM payAyA / tae NaM taM dAragaM ammApiyaro jAyamettaM ceva sagaDassa hedUo ThAveMti, doccaM pi giNhAveMti, aNupuvveNaM sArakkheMti, saMgoveMti, saMvaDDeti jahA ujjhiyae jAva jamhA NaM amhaM ime dArae jAyamette ceva sagaDassa heDao Thavie, tamhA hou NaM amhaM esa dArae sagaDe NAmeNaM / sesaM jahA ujjhiyae / subhadde lavaNa samudde kAlagae, mAyA vi kaalgyaa| se vi sayAo gihAo NicchUDhe / tae NaM se sagaDe dArae sayAo gihAo NicchUDhe samANe siMghADaga taheva, sadarisaNAe gaNiyAe saddhi saMpalagge yAvi hotthA / Page #28 -------------------------------------------------------------------------- ________________ 19 vipAka sUtra 10 tae NaM se suseNe amacce taM sagaDaM dAragaM aNNayA kayAi sudarisaNAe gaNiyAe gihAo NicchubhAvei, NicchubhAvettA sudarisaNaM gaNiyaM abhiMtariyaM ThAvei, ThAvettA sudarisaNAe gaNiyAe saddhiM urAlAiM mANussagAI bhogabhogAiM bhuMjamANe viharai / tae NaM se sagaDe dArae sudarisaNAe gaNiyAe gihAo NicchubhemANe sudarisaNAe gaNiyAe macchie giddhe gaDhie ajjhovavaNNe aNNattha katthai suI ca raiM ca dhiiM ca alabhamANe taccitte tammaNe tallese tadajjhavasANe tadaTThovautte tadappiyakaraNe tabbhA-vaNAbhAvie sudarisaNAe gaNiyAe bahUNi aMtarANi ya chiddANi ya vivarANi ya paDijAgaramANe paDijAgaramANe viharai / tae NaM se sagaDe dArae aNNayA kayAi sudarisaNAe gaNiyAe aMtaraM labhei, labhettA sudarisaNAe gaNiyAe gihaM rahassiyaM aNuppavisai, aNuppavisittA sudarisaNAe saddhiM urAlAiM mANussagAI bhogabhogAiM bhuMjamANe viharai / / imaM ca NaM suseNe amacce pahAe jAva savvAlaMkAravibhUsie maNussavaggurAe parikkhitte jeNeva sudarisaNAe gaNiyAe gehe teNeva uvAgacchai, uvAgacchittA sagaDaM dArayaM sudarisaNAe gaNiyAe saddhiM urAlAI bhogabhogAiM bhaMjamANe pAsai, pAsittA Asuratte jAva misamisemANe tivaliyaM bhiuDiM NiDAle sAhaTTa sagaDaM dArayaM purisehiM giNhAvei, giNhAvettA aTThi muTThi-jANu-koppara-pahArasaMbhagga mahiyaM karei, karittA avaoDayabaMdhaNaM karei, karettA jeNeva mahacaMde rAyA teNeva uvAgacchai, uvAgacchittA karayala jAva evaM vayAsI-evaM khalu sAmI ! sagaDe dArae mama aMteuraMsi avaraH / tae NaM se mahacaMde rAyA suseNaM amaccaM evaM vayAsI-tumaM ceva NaM devANuppiyA ! sagaDassa dAragassa daMDaM vattehi / tae NaM se suseNe amacce mahacaMdeNa raNNA abbhaNuNNAe samANe sagaDaM dArayaM sudarisaNaM ca gaNiyaM eeNaM vihANeNaM vajjhaM ANavei / / taM evaM khalu goyamA ! sagaDe dArae purAporANANaM ducciNNANaM jAva paccaNu-bhavamANe viharai / 12 sagaDe NaM bhaMte! dArae kAlagae kahiM gacchihii, kahiM uvavajjihii? goyamA ! sagaDe NaM dArae sattAvaNNaM vAsAiM paramAuyaM pAlaittA ajjeva tibhAgAvasese divase egaM mahaM ayomayaM tattaM samajoibhUyaM itthipaDimaM avayAsAvie samANe kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe NeraiyattAe uvavajji-hii / / se NaM tao aNaMtaraM uvvaTTittA rAyagihe Nayare mAtaMgakulaMsi jugalattAe paccAyAhii / tae NaM tassa dAragassa ammApiyaro NivvattabArasAhassa imaM eyArUvaM goNNaM NAmadhejjaM karissaMti, taM hou NaM dArae sagaDe NAmeNaM, hou NaM dAriyA sudarisaNA NAmeNaM | 13 tae NaM se sagaDe dArae ummukkabAlabhAve viNNayapariNayamette jovvaNagamaNuppatte bhavissai / tae NaM sA sudarisaNA vi dAriyA ummukkabAlabhAvA viNNayapariNayamettA jovvaNagamaNuppattA rUveNa ya jovvaNeNa ya lAvaNNeNa ya ukkiTThA ukkiTThasarIrA yAvi Page #29 -------------------------------------------------------------------------- ________________ vipAka sUtra bhavissai / tae NaM se sagaDe dArae sudarisaNAe rUveNa ya jovvaNeNa ya lAva- praNeNa ya mucchie sudarisaNAe saddhiM urAlAI bhogabhogAiM bhujamANe viharissai / tae NaM se sagaDe dArae aNNayA sayameva kUDaggAhittaM uvasaMpajjittANaM viharissai / tae NaM se sagaDe dArae kUDaggAhe bhavissai ahammie jAva duppaDiyA-NaMde, eyakamme-4 subaI pAvakammaM samajjiNittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe NeraiyattAe uvavajjihii / saMsAro taheva jAva puDhavIe / se NaM tao aNaMtaraM uvaTTittA vANArasIe NayarIe macchattAe uvvjjihii| se NaM tattha macchabaMdhiehiM vahie tattheva vANArasIe NayarIe seTTikulaMsi puttattAe paccAyAhii / bohiM, pavvajjA, sohamme kappe, mahAvidehe vAse sijjhihii / Nikkhevo jahA paDhamassa | // cauttha ajjhayaNaM samattaM // paMcamaM ajjhayaNaM bahassaI paMcamassa ukkhevo / evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM kosaMbI NAmaM NayarI hotthA / riddhatthimiyasamiddhA, vaNNao / bAhiM caMdotaraNe ujjANe / seyabhadde jakkhe / tattha NaM kosaMbIe NayarIe sayANIe NAmaM rAyA hotthA / vaNNao | miyAvaI devI, vaNNao / tassa NaM sayANIyassa putte miyAdevIe attae udAyaNe NAmaM kumAre hotthA, ahINapaDipuNNapaMciMdiyasarIre jAva juvarAyA / tassa NaM udAyaNassa kumArassa paThamAvaI NAmaM devI hotthA / ___ tassa NaM sayANIyassa somadatte NAmaM purohie hotthA, riuvveya yajuvveya sAmaveya athavvaveyakusale / tassa NaM somadattassa purohiyassa vasudattA NAmaM bhAriyA hotthA / tassa NaM somadattassa putte vasudattAe attae bahassaidatte NAmaM dArae hotthA / ahINapaDipuNNapaMciMdiyasarIre jAva surUve / teNaM kAleNaM teNaM samaeNaM samaNe bhagavaM mahAvIre samosarie | teNaM kAleNaM teNaM samaeNaM bhagavaM goyame taheva jAva rAyamaggamogADhe | taheva pAsai hatthI, Ase, purisamajjhe purisaM | ciMtA | taheva pucchar3a puvvabhavaM / bhagavaM vAgarei / evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse savvaobhadde NAmaM Nayare hotthA | riddhatthimiyasamiddhe, vaNNao | tattha NaM savvaobhadde Nayare jiyasatta Page #30 -------------------------------------------------------------------------- ________________ vipAka sUtra rAyA / tassa NaM jiyasattussa raNNo mahesaradatte NAmaM purohie hotthA, riuvveya-yajuvveyasAmaveya-athavvaveyakusale yAvi hotthA / tae NaM se mahesaradatte purohie jitasattussa raNNo rajjabalavivaddhaNaTThayAe kallAkalliM egamegaM mAhaNadArayaM, egamegaM khattiyadArayaM egamegaM vaissadArayaM, egamegaM suddadArayaM giNhAvei, giNhAvettA tesiM jIvaMtagANaM ceva hiyayauMDae giNhAvee giNhAvettA jiyasattussa raNNo saMtihomaM karei / tae NaM se mahesaradatte purohie aTThamI - cauddasIsu duve-duve mAhaNakhattiya vaissa-suddadArage, caunhaM mAsANaM cattAri - cattAri, chaNhaM mAsANaM aTTha aTTha, saMvaccharassa solasa- solasa / jAhe jAhe vi ya NaM jiyasattU rAyA parabaleNa abhijuMjai, tAhe tAhe vi ya NaM se mahesaradatte purohie aTThasayaM mAhaNadAragANaM, aTThasayaM khattiyadAragANaM, aTThasayaM vaissadAragANaM, aTThasayaM sudAragANaM purisehiM giNhAvei, giNhAvettA jiyasattussa raNo saMtihomaM karei / tae NaM se parabale khippAmeva viddhaMsijjai vA paDisehijjai vA / tae NaM se mahesaradatte purohie eyakamme eyappahANe eyavijje eyasamAyAre subahUM pAvakammaM samajjiNittA tIsaM vAsasayaM paramAuyaM pAlaittA kAlamAse kAlaM kiccA paMcamIe puDhavIe ukkoseNaM sattarasa sAgarovama TThiie Narage uvavaNNe / se NaM tao aNaMtaraM uvaTTittA iheva kosaMbIe NayarIe somadattassa purohiyassa vasudattAe bhAriyAe puttattAe uvavaNNe / tae NaM tassa dAragassa ammApiyaro NivvattabArasAhassa imaM eyArUvaM NAmadhejjaM kareMti- jamhA NaM amhaM ime dArae somadattassa purohiyassa putte, vasudattAe attae, tamhA NaM hou amhaM dArae bahassaidatte NAmeNaM / tae NaM se bahassaidatte dArae paMcadhAipariggahie jAva parivaDDhaD / tae NaM se bahassaidatte ummukabAlabhAve jovvaNagamaNuppatte viNNAyapariNayamette hotthA / se NaM udAyaNassa kumArassa piyabAlavayassae yAvi hotthA / sahajAyae, sahavaDDhiyae, sahapaMsukIliyae / tae NaM se sayANIe rAyA aNNayA kayAi kAladhammuNA saMjutte / tae NaM se udAyaNe kumAre bahUhiM rAIsara-talavara- mADaMbiya koDuMbiya - ibbha-seTThI- seNAvai satthavAhappabhiihiM saddhiM saMparivuDe royamANe, kaMdamANe, vilavamANe sayANIyassa raNNo mahayA iDDhisakkArasamudaeNaM NIharaNaM karei, karettA bahUhiM loiyAiM mayakiccAI karei / tae NaM te bahave rAIsara jAva satthavAhA udAyaNaM kumAraM mahayA - mahayA rAyAbhiseeNaM abhisiMcaMti / taNaM se udAyaNakumAre rAyA jAe mahayA himavaMta jAva rajjaM pasAsemANe viharai / tae NaM se bahassaidatte dArae udAyaNassa raNNo purohiyakammaM karemANe savvaTThANesu, savvabhUmiyAsu, aMteure ya diNNaviyAre jAe yAvi hotthA / tae NaM se bahassaidatte purohie udAyaNassa raNNo aMteuraMsi velAsu ya avelAsu ya, kAle ya akAle ya, rAo ya viyAle ya pavisamANe aNNayA kayAi paumAvaIe devIe saddhiM saMpalagge yAvi hotthA / paumAvaIe devIe saddhiM urAlAI bhogabhogAI bhuMjamANe viharai / 11 imaM ca NaM udAyaNe rAyA hAe jAva vibhUsie jeNeva paumAvaI devI teNeva uvAgacchai, uvAgacchittA bahassaidattaM purohiyaM paramAvaIe devIe saddhiM urAlAI bhogabhogAI bhuMjANaM 25 Page #31 -------------------------------------------------------------------------- ________________ vipAka sUtra pAsai, pAsittA Asurutte jAva tivaliyaM bhiuDiM NiDAle sAha bahassaidattaM purohiyaM purisehiM giNhAvei giNhAvettA aDhi-muTThi-jANu-kopparapahAra-saMbhagga-mahiyagattaM karei, karettA avaoDaya-baMdhaNaM karei, karettA eeNaM vihANeNaM vajjhaM ANavei / evaM khalu goyamA! bahassaidatte purohie purA purANANaM jAva viharai / bahassaidatte NaM bhaMte ! dArae io kAlagae samANe kahiM gacchihii? kahiM uvavajjihii? goyamA ! bahassaidatte NaM dArae purohie causaddhiM vAsAiM paramAuyaM pAlaittA ajjeva tibhAgAvasese divase sUliya-bhiNNe kae samANe kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe ukkosaM sAgarovamaTTiiesu Neraiesu NeraiyattAe uvavajjihii / saMsAro jahA paDhame jAva vAu teu Au puDhavIsu / tao hatthiNAure Nayare migattAe paccAyAissai / se NaM tattha vAuriehiM vahie samANe tattheva hatthiNAure Nayare seDikulaMsi puttattAe paccAyAhii, bohiM, sohamme kappe, mahAvidehe vAse sijjhihii / Nikkhevo jahA paDhamassa | // paMcamaM ajjhayaNaM samattaM // chaTuM ajjhayaNaM NaMdivaddhaNe | MIM chahassa ukkhevo / evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM maharA NAmaM NayarI hotthaa| bhaMDIre ujjANe / sudaMsaNe jakkhe / siridAme rAyA / baMdhusirI bhAriyA / putte NaMdivaddhaNe kumAre, ahINa paDipuNNa paMciMdiyasarIre jAva jvarAyA / tassa siridAmassa subaMdhu NAmaM amacce hotthA / sAma-daMDa-bheya uvappayANa NIikusale, supautta NayavihaNNU / tassa NaM subaMdhussa amaccassa bahumittAputte NAmaM dArae hotthA, ahINapaDipaNNapaMciMdiyasarIre. vaNNao / tassa NaM siridAmassa raNNo citte NAma alaMkArie hotthA / siridAmassa raNNo citte bahuvihaM alaMkAriyakammaM karemANe savvaTThANesu ya savvabhUmiyAsu ya, aMteure ya, diNNaviyAre yAvi hotthA / teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe | parisA NiggayA, rAyA Niggao jAva parisA paDigayA / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTTe aMtevAsI jAva rAyamaggamogADhe taheva hatthI, Ase, purise pAsai / tesiM ca purisANaM majjhagayaM egaM purisaM pAsai jAva NaraNArisaMparivuDaM | tae NaM taM purisaM rAyapurisA caccaraMsi tattaMsi ayomayaMsi samajoibhUyaMsi siMhAsaNaMsi NivesAveMti / tayANaMtaraM ca NaM purisANaM majjhagayaM purisaM bahuviha ayakalasehiM tattehiM samajoebhUehiM, appegaiyA taMbabhariehiM, appegaiyA 26 Page #32 -------------------------------------------------------------------------- ________________ vipAka sUtra | tauyabhariehiM, appegaiyA sIsagabhariehiM, appegaiyA kalakalabhariehiM, appegaiyA khAratellabhariehiM, mahayA mahayA rAyAbhiseeNaM abhisiMcaMti / tayANaMtaraM ca NaM tattaM ayomayaM samajoibhUyaM ayomayasaMDAsaeNaM gahAya hAraM piNaddhati / tayANaMtaraM ca NaM addhahAraM piNaddhati, tisariyaM piNaddhati, pAlaMbaM piNaddhati, kaDisuttayaM piNaddhati, paDheM piNaddhati, mauDaM piNaddhati / ciMtA taheva jAva vAgarei / evaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse sIhapure NAmaM Nayare hotthA / riddhatthimiyasamiddhe, vaNNao | tattha NaM sIhapure Nayare sIharahe NAmaM rAyA hotthA / tassa NaM sIharahassa raNNo dujjohaNe NAmaM cAragapAlae hotthA, ahammie jAva duppaDiyANaMde / tassa NaM dujjohaNassa cAragapAlagassa imeyArUve cAragabhaMDe hotthA-bahave ayakuMDIo appegaiyAo taMbabhariyAo, appegaiyAo tauyabhariyAo, appegaiyAo sIsagabhariyAo, appegaDayAo kalakalabhariyAo. appegaDayAo khAratellabhariyAo-aNagikAryasi addahiyAo ciTThati / tassa NaM dujjohaNassa cArapAlagassa bahave udviyAo-appegaiyAo AsamuttabhariyAo, appegaiyAo hatthimuttabhariyAo, appegaiyAo gomuttabhariyAo, appegaiyAo mahisamuttabhariyAo, appegaiyAo uTThamuttabhariyAo, appegaiyAo ayamuttabhariyAo, appegaiyAo elamuttabhariyAo bahpaDipuNNAo ciTThati / tassa NaM dujjohaNassa cAragapAlassa bahave hatthaMDuyANa ya pAyaMDuyANa ya haDINa ya NiyalANa ya saMkalANa ya puMjA ya NigarA ya saNNikkhittA ciTThati | tassa NaM dujjohaNassa cAragapAlassa bahave veNulayANa ya vettalayANa ya ciMcAlayANa ya chiyANa ya kasANa ya vAyarAsINa ya puMjA NigarA ya saNNikkhittA ciTThati / tassa NaM dujjohaNassa-cAragapAlassa bahave silANa ya lauDANa ya moggarANa ya kaNaMgarANa ya puMjA ya NigarA ya saNNikkhittA citttthti| tassa NaM dujjohaNassa cAragapAlassa bahave taMtINa ya varattANa ya vAgarajjUNa ya vAlayasuttarajjUNa ya puMjA ya NigarA ya saNNikkhittA ciTThati / tassa NaM dujjohaNassa cAragapAlassa bahave asipattANa ya karapattANa ya khurapattANa ya kalaMbacIrapattANa ya puMjA ya NigarA ya saNNikkhittA citttthti| tassa NaM dujjohaNassa cAragapAlassa bahave lohakhIlANa ya kaDagasakkarANa ya cammapaTTANa ya allapaTTANa ya puMjA ya NigarA ya saNNikkhittA ciTThati / tatsa NaM dujjohaNassa cAragapAlassa bahave sUINa ya DaMbhaNANa ya koTTillANa ya puMjA ya NigarA ya saNNikkhittA ciTThati / tassa NaM dujjohaNassa cAragapAlassa bahave satthANa ya pippalANa ya kuhADANa ya NahaccheyaNANa ya dabbhaiyANa ya puMjA ya NigarA ya saNNikkhittA ciTThati / Page #33 -------------------------------------------------------------------------- ________________ vipAka sUtra tae NaM se dujjohaNe cAragapAle sIharahassa raNNo bahave core ya pAradArie ya gaMThibhee ya rAyAvakArI ya aNahArae ya bAlaghAyae ya vissaMbhaghAyae ya jUyagare ya khaMDapaTTe ya purisehiM giNhAvei, giNhAvittA uttANae pADei, pADettA lohadaMDeNaM muhaM vihADei, vihADittA appegaie tattataMbaM pajjei, appegaie tauyaM pajjei, appegaie sIsagaM pajjei, appegaie kalakalaM pajjei, appegaie khAratellaM pajjei, appegaiyANaM teNaM ceva abhiseyagaM karei / appegaie uttANae pADei, pADittA, AsamuttaM pajjei, appegaie hatthimuttaM pajjei jAva appegaie elamuttaM pajjei / appegaie heDhAmuhe pADei, chaDachaDassa vammAvei, vammAvittA appegaie teNaM ceva ovIlaM dalayai / appegaie hatthaMduyAiM baMdhAvei, appegaie pAyaMdue baMdhAvei, appegaie haDibaMdhaNaM karei, appegaie NiyaDabaMdhaNaM karei, appegaie saMkoDiyamoDiyayaM karei, appegaie saMkalabaMdhaNaM karei / appegaie hatthachiNNae karei jAva satthovADiyaM karei, appegaie veNulayAhi ya jAva vAyarAsIhi ya haNAvei / appegaie uttANae kAravei, kArettA ure silaM dalAvei, tao lauDaM chuhAvei, chuhAvittA parisehiM ukkaMpAvei / appegaie taMtIhi ya jAva suttarajjuhi ya hatthesu pAes ya baMdhAvei, agaDaMsi ocUlayAlagaM pajjei, appegaie asipattehi ya jAva kalaMbacIrapattehi ya pacchAvei, pacchAvettA khAratelleNaM abbhiMgAvei / appegaie NiDAlesu ya avadUsu ya kopparesu ya jANusu ya khaluesu ya lohakIlae ya kaDasakkarAo ya davAveDa. alie bhaMjAveDa / appegaie sUIo kuMbhaNANi ya hatthaMguliyAsu ya pAyaMguliyAsu ya kohillaehi ya AuDAvei, AuDAvettA bhUmiM kaMDUyAvei / appegaie satthehi ya jAva NahaccheyaNehi ya aMgaM pacchAvei, dabbhehi ya kusehi ya ollavaddhehi ya veDhAvei, veDhAvettA AyavaMsi dalayai, dalaittA sukke samANe caDacaDassa uppAvei / tae NaM se dujjohaNe cAragapAlae eyakamme eyappahANe eyavijje eyasamAyAre subaha pAvakammaM samajjiNittA egatIsaM vAsasayAI paramAuyaM pAlaittA kAlamAse kAlaM kiccA chaTThIe puDhavIe ukkoseNaM bAvIsasAgarovama dviiesu Neraiesu NeraiyattAe uvaNNe | se NaM tao aNaMtaraM uvvaTTittA iheva maharAe NagarIe siridAmassa raNNo baMdhusirIe devIe kuMcchisi puttattAe uvavaNNe | tae NaM baMdhusirI NavaNhaM mAsANaM bahupaDipuNNANaM jAva dAragaM payAyA / tae NaM tassa dAragassa ammApiyaro Nivvatte bArasAhe imaM eyArUvaM NAmadhejjaM kareMti-hou NaM amhaM dArage NaMdivaddhaNe NAmeNaM / tae NaM se NaMdivaddhaNe kumAre paMcadhAIparivuDe jAva parivaDDhai / tae NaM se NaMdivaddhaNe kumAre ummukkabAlabhAve viNNAyapariNayamette jovvaNagamaNuppatte viharai jAva juvarAyA jAe yAvi hotthA / | 0 Page #34 -------------------------------------------------------------------------- ________________ | vipAka sUtra tae NaM se NaMdivaddhaNe kumAre rajje ya jAva aMteure ya mucchie icchai siridAmaM rAyaM jIviyAo vavarovettA, sayameva rajjasiriM kAremANe pAlemANe viharittae / tae NaM se NaMdivaddhaNe kumAre siridAmassa raNNo bahUNi aMtarANi ya chiddANi ya virahANi ya (vivarANi) ya paDijAgaramANe viharai / / 11 tae NaM se NaMdivaddhaNe kamAre siridAmassa raNNo aMtaraM alabhamANe aNNayA kayAi cittaM alaMkAriyaM saddAvei, saddAvettA evaM vayAsI-tumhe NaM devANuppiyA ! siridAmassa raNNo savvaTThANesu ya savvabhUmiyA ya aMteure ya diNNaviyAre siridAmassa raNNo abhikkhaNaM abhikkhaNaM alaMkAriyaM kammaM karemANe viharasi / taM NaM tumaM devANuppiyA ! siridAmassa raNNo alaMkAriyaM kammaM karemANe gIvAe khuraM Nivesehi / to NaM ahaM tumheM addharajjayaM karissAmi / tuma amhehiM saddhiM urAlAiM bhogabhogAiM bhujamANe viharissasi / tae NaM se citte alaMkArie NaMdivaddhaNassa kumArassa eyamadvaM paDisuNei / tae NaM tassa cittassa alaMkAriyassa imeyArUve ajjhatthie jAva samuppajjitthA jai NaM mama siridAme rAyA eyamaEUR Agamei, tae NaM mama Na Najjai keNai asubheNaM kumAreNaM mArissai ti kaTTa bhIe jAva jeNeva siridAme rAyA teNeva uvAgacchai, uvAgacchittA siridAmaM rAyaM rahassiyagaM karayalapariggahiyaM sirasAvattaM matthae aMjaliM kaTTa evaM vayAsIevaM khalu sAmI ! NaMdivaddhaNe kumAre rajje ya jAva aMteure ya mucchie jAva ajjhovavaNNe icchaDa tubbhe jIviyAo vavarovittA sayameva rajjasiriM kAramANe pAlemANe viharittae | tae NaM se siridAme rAyA cittassa alaMkAriyassa eyamaDhe soccA Nisamma Asurutte jAva NaMdiseNaM kumAraM purisehiM giNhAvei, giNhAvittA eeNaM vihANeNaM vajjhaM ANavei / taM evaM khalu goyamA ! NaMdivaddhaNe kumAre purAporANANaM jAva kammANaM pAvagaM phalavittivisesaM paccaNubhavamANe viharai / NaMdivaddhaNe NaM bhaMte ! kumAre io cue kAlamAse kAlaM kiccA kahiM gacchihii ? kahiM uvavajjihii ? goyamA ! NaMdivaddhaNe kumAre sadvivAsAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe jAva saMsAro taheva / tao hatthiNAure Nayare macchattAe uvavajjihii / se NaM tattha macchiehiM vahie samANe tattheva seDhikule puttattAe paccAyAhii / bohiM, sohamme kappe, mahA videhevAse sijjhihii jAva savvadukkhANamaMtaM karehii / Nikkhevo jahA paDhamassa | || chaTuM ajjhayaNaM samattaM || Page #35 -------------------------------------------------------------------------- ________________ vipAka sUtra sattamaM ajjhayaNaM uMbaradatte | lAla ukkhevo sattamassa | evaM khalu, jaMbU ! teNaM kAleNaM teNaM samaeNaM pAilisaMDe Nayare | vaNakhaMDe NAmaM ujjANe / uMbaradatte jakkhe / tattha NaM pADalisaMDe Nayare siddhatthe rAyA / tattha NaM pADalisaMDe Nayare sAgaradatte satthavAhe hotthA | aDDhe jAva aparibhUe / gaMgadattA bhAriyA / tassa sAgaradattassa putte gaMgadattAe bhAriyAe attae uMbaradatte NAmaM dArae hotthA / ahINapaDipuNNapaMciMdiyasarIre, vaNNao / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa samosaraNaM jAva parisA pddigyaa| teNaM kAleNaM teNaM samaeNaM samaNeNaM bhagavaM goyame, taheva jAva jeNeva pADalisaMDe Nayare teNeva uvAgacchai, uvAgacchittA pADalisaMDaM NayaraM purathimilleNaM duvAreNaM aNuppavisai, aNuppavisittA tattha NaM pAsai egaM purisaM kacchullaM koDhiyaM daoyariyaM bhagaMdariyaM arisillaM kAsillaM sAsillaM soyilaM suyamUhaM sUyahatthaM suyapAyaM, saDiyahatthaMguliyaM saDiyapAyaMguliyaM saDiyakaNNaNAsiyaM rasiyAe ya pUieNa ya thivithiviya vaNamahakimiuttayaMta pagalaMtapayaruhiraM lAlApagalaMtakaNNaNAsaM abhikkhaNaM abhikkhaNaM pUyakavale ya ruhirakavale ya kimiyakavale ya vamamANaM kaTThAiM kaluNAiM visarAiM kUyamANaM macchiyAcaDagarapahakareNaM aNNijjamANamaggaM phuTTahaDAhaDasIsaM daMDikhaMDavasaNaM khaMDamallakhaMDaghaDa-hatthagayaM, gehe gehe dehaMbaliyAe vittiM kappemANaM pAsai / tayA bhagavaM goyame ucca-NIya-majjhima-kulAiM jAva aDamANe ahApajjattaM samudANaM giNhai, giNhittA pAilisaMDAo paDiNikkhamai, paDiNikkhamittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchar3a uvAgacchittA bhattapANaM Aloei, bhattapANaM paDidaMsei, paDidaMsittA samaNeNaM bhagavayA mahAvIreNaM abbhaNuNNAe samANe jAva bilamiva paNNagabhUeNaM appANeNaM AhAramAhArei, saMjameNa tavasA appANaM bhAvemANe viharai / tae NaM se bhagavaM goyame doccaM pi chaDakkhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM karei jAva pADalisaMDaM NayaraM dAhiNilleNaM duvAreNaM aNuppavisai, taM ceva purisaM pAsai- kacchullaM taheva jAva saMjameNaM tavasA appANaM bhAvemANe viharai / tae NaM se goyame taccaM pi chaTThakkhamaNapAraNagaMsi taheva jAva paccatthimilleNaM duvAreNaM aNupavisamANe taM ceva purisaM pAsai kacchullaM jAva saMjameNaM tavasA appANaM bhAvemANe viharai / taeNaM bhagavaM goyame cautthaM pi chaTukkhamaNapAraNagaMsi uttareNa duvAreNaM jAva taM purisaM pAsittA imeyArUve ajjhatthie jAva samuppaNNe- aho NaM ime purise purAporANANaM jAva vaMdittA NamasittA evaM vayAsI- evaM khalu ahaM bhaMte ! chaTThakkhamaNa pAraNagaMsi tubbhehiM [ / Page #36 -------------------------------------------------------------------------- ________________ vipAka sUtra abbhaNuNNAe jAva pADalisaMDe purathimilleNaM duvAreNaM aNupaviDhe / tattha NaM egaM purisaM pAsAmi kacchullaM jAva vittiM kappemANaM / tae NaM ahaM doccachaTThakhamaNa pAraNagaMsi dAhiNilleNaM duvAreNaM, taheva / tae NaM ahaM taccachaTTakkhamaNapAraNagaMsi paccatthimeNaM duvAreNaM, taheva / tae NaM ahaM cautthachaTThakkhamaNapAraNagaMsi uttaraduvAreNaM aNuppavisAmi, taM ceva parisaM pAsAmi kacchullaM jAva vittiM kappemANe viharai / ciMtA mamaM / se NaM bhaMte ! purise puvva bhave ke AsI ? jAva paccaNubhavamANe viharai ? goyamA ! iti samaNe bhagavaM mahAvIre bhagavaM goyamaM evaM vayAsIva evaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahevAse vijayapure NAmaM Nayare hotthA / riddhatthimiyasamiddhe, vaNNao / tattha NaM vijayapure Nayare kaNagarahe NAmaM rAyA hotthA / tassa NaM kaNagarahassa raNNo dhaNNaMtarI NAmaM vejja hotthA / aTuMgAuvveyapADhae, taMjahA- kumArabhiccaM sAlAge sallahatte kAyati-gicchA jaMgole bhUyavijjA rasAyaNe vAjIkaraNe | sivahatthe suhahatthe lahuhatthe / tae NaM se dhaNNaMtarI vejje vijayapure Nayare kaNagarahassa raNo aMteure ya, [aNNesiM ca] bahUNaM rAIsara jAva satthavAhANaM, aNNesiM ca bahUNaM dubbalANa ya gilANANa ya vAhiyANa ya rogiyANa ya aNAhANa ya saNAhANa ya samaNANa ya mAhaNANa ya bhikkhagANa ya karoDiyANa ya kappaDiyANa ya AurANa ya appegaiyANaM macchamaMsAiM uvadaMsei, appegaiyANaM kacchapamaMsAiM, atthegaiyANaM gohAmaMsAiM, appegaiyANaM magaramaMsAiM, appegaiyANaM susamAramaMsAiM, appegaiyANaM ayamasAiM evaM elaya-rojjha-sUyara-miga-sasayagomaMsa-mahisamaMsAiM, appegaiyANaM tittiramaMsAiM, appegaiyANaM vaya lAvaya kavoyakukkaDa- mayUra-maMsAI, aNNesiM ca bahUNaM jalayara-thalayara-khahayara-mAINaM maMsAiM uvadaMsei / appaNA vi ya NaM se dhaNNaMtarI vejje tehiM bahUhiM macchamaMsehi ya jAva mayUramaMsehi ya aNNehiM bahUhiM jalayara thalayara-khahayara-maMsehi ya sollehi ya taliehi ya bhajjie hi ya suraM ca mahuM ca meragaM ca jAiM ca sIdhuM ca pasaNNaM AsAemANe visAemANe paribhAemANe paribhujemANe vihri| 10 tae NaM se dhaNNaMtarI vejje eyakamme eyappahANe eyavijje eyasamAyAre subahaM pAvaM kamma samajjiNittA battIsaM vAsasayAI paramAuyaM pAlaittA kAlamAse kAlaM kiccA chaTThIe puDhavIe ukkoseNaM bAvIsasAgaropama dviiesu Neraiesu NeraiyattAe uvavaNNe | tae NaM sA gaMgadattA bhAriyA jAyaNiMduyA yAvi hotthA, jAyA jAyA dAragA viNihAyamAvajjaMti / tae NaM tIse gaMgadattAe satthavAhIe aNNayA kayAi puvvarattAvarattakAlasamayaMsi kuTuMbajAgariyaM jAgaramANIe ayaM ajjhatthie jAva samuppaNNe-evaM khalu ahaM sAgaradatteNaM satthavAheNaM saddhiM bahUI vAsAiM urAlAiM mANussagAI bhogabhogAI / viharAmi, No ceva NaM ahaM dAragaM vA dAriyaM vA payAmi / taM dhaNNAo NaM tAo ammayAo, sapuNNAo, kayatthAo, kayapuNNAo, kayalakkhaNAo NaM tAo ammayAo, suladdhe NaM tAsiM ammayANaM mANussae jammajIviyaphale, jAsiM maNNe NiyagakucchisaMbhUyagAiM thaNaduddhaluddhayAiM mahurasamullAvagAiM mammaNapajaMpiyAI Page #37 -------------------------------------------------------------------------- ________________ vipAka sUtra thaNamUlakakkhadesabhAgaM abhisaramANayAiM, muddhayAiM puNo ya komalakamalovamehiM hatthehiM gihiUNa ucchaMge NivesiyAI deMti, samullAvae sumahure puNo puNo maMjulappa bhaNie | ahaM NaM adhaNNA apuNNA akayapuNNA etto egamavi Na pattA / taM seyaM khalu mama kallaM jAva jalaMte sAgaradattaM satthavAhaM ApucchittA subahuM pupphavatthagaMdha mallA-laMkAraM gahAya bahu mittaNAi Niyaga-sayaNasaMbaMdhipariyaNa mahilAhiM saddhiM pADali-saMDAo jayarAo paDiNikkhamittA bahiyA jeNeva uMbaradattassa jakkhassa jakkhAyayaNe teNeva uvaagcchitte| tattha NaM uMbaradattassa jakkhassa maharihaM pupphaccaNaM karittA jANupAyavaDiyAe oyAittae- jai NaM ahaM devANuppiyA ! dAragaM vA dAriyaM vA payAmi, to NaM ahaM tubbhaM jAyaM ca dAyaM ca bhAyaM ca akkhayaNihiM ca aNuvaDDha- issAmi tti kaTTa ovAiyaM ovAiNittae | evaM saMpehei, saMpehittA kallaM jAva jalaMte jeNeva sAgaradatte satthavAhe teNeva uvAgacchai, sAgaradattaM satthavAhaM evaM vayAsI- evaM khalu ahaM devANuppiyA ! tubbhehiM saddhiM jAva Na pattA / taM icchAmi NaM devANuppiyA ! tubbhehiM abbhaNuNNAyA jAva ovAiNittae / ' tae NaM se sAgaradatte gaMgadattaM bhAriyaM evaM vayAsI-mama pi NaM devANuppiyA ! esa ceva maNorahe, kahaM tumaM dAragaM dAriyaM vA payAijjasi / gaMgadattAe bhAriyAe eyamadvaM annujaanni| 12 tae NaM sA gaMgadattA bhAriyA sAgaradatta satthavAheNaM eyamae abbhaNuNNAyA samANI subahuM puppha vattha-gaMdha-mallAlaMkAraM gahAya mitta jAva mahilAhiM saddhiM sayAo gihAo paDiNikkhamai, paDiNikkhamittA pADalisaMDaM NayaraM majjhaMmajjheNaM Niggacchai, NigacchittA jeNeva pukkhariNI teNeva uvAgacchai, uvAgacchittA pukkhariNIe tIre subahuM pupphavatthagaMdhamallAlaMkAraM Thavei, ThavettA pukkhariNiM ogAhei, ogAhittA jalamajjaNaM karei, karittA jalakIDaM karemANI bahAyA jAva ullapaDasADiyA pukkharaNIo paccuttarai, paccuttarittA taM puppha-vattha-gaMdha-mallAlaMkAraM giNhai, giNhittA jeNeva uMbaradattassa jakkhassa jakkhAyayaNe teNeva uvAgacchai, uvAgacchittA uMbaradattassa jakkhassa Aloe paNAmaM karei, karittA lomahatthaM parAmusai, parAmusittA uMbaradattaM jakkhaM lomahattheNaM pamajjai, pamajjittA dagadhArAe abbhukkhei, abbhukkhittA, pamhalasukumAla gaMdhakAsAiyAe gAyalaTThI olUhei, olUhittA seyAiM vatthAiM parihei, parihittA maharihaM pupphAruhaNaM, mallAruhaNaM, gaMdhAruhaNaM, cuNNAruhaNaM karei, karittA dhUvaM Dahai, DahittA jANupAyavaDiyA evaM vayai- jai NaM ahaM devANuppiyA ! dAragaM vA dAriyaM vA payAmi to NaM ahaM tubbhaM jAyaM ca dAyaM ca bhAyaM ca akkhayaNihiM ca aNuvaDhissAmi tti kaTTa ovAiyaM ovAiNai, ovAiNittA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA | tae NaM se dhaNNaMtarI vejje tAo NaragAo aNaMtaraM uvaTTittA iheva jaMbuddIve dIve pADalisaMDe Nayare gaMgadattAe bhAriyAe kucchiMsi puttattAe uvavaNNe / tae NaM tIse gaMgadattAe bhAriyAe tiNhaM mAsANaM bahupaDipuNNANaM ayameyArUve dohale pAubbhUe-dhaNNAo NaM tAo ammayAo jAva suladdhe NaM ammayANaM mANussae jamma jIviya phale, jAo NaM viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAveMti, uvakkhaDAvettA Page #38 -------------------------------------------------------------------------- ________________ vipAka sUtra bahUhiM mitta NAi jAva parivuDAo taM viulaM asaNaM pANaM khAimaM sAimaM, suraM ca mahuMca meragaM ca jAiM ca sIdhuM ca pasaNNaM ca puppha vattha-gaMdha-mallAlaMkAraM gahAya pADalisaMDa NayaraM majjhaMmajjheNaM paDiNikkhamaMti, paDiNikkhamittA jeNeva pukkhariNI teNeva uvAgacchaMti, uvAgacchittA pukkhariNi ogAheMti, ogAhettA pahAyAo jAva savvAlaMkAra vibhUsiyAo taM viulaM asaNaM pANaM khAimaM sAimaM bahUhiM mittaNAi Niyaga jAva saddhiM AsAeMti, visAyaMti paribhAeMti paribhuMjaMti dohalaM viNeMti, evaM saMpehei, saMpehittA kallaM jAva jalate jeNeva sAgaradatte satthavAhe teNeva uvAgacchai, uvAgacchittA sAgaradattaM satthavAhaM evaM vayAsI- dhaNNAo NaM tAo jAva viNeMti, taM icchAmi NaM jAva viNittae / tae NaM se sAgaradatte satthavAhe gaMgadattAe bhAriyAe eyamaTThe aNujANa / 14 tae NaM sA gaMgadattA sAgaradatteNaM satthavAheNaM abbhaNuNNAyA samANI viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAvei, uvakkhaDAvettA taM viulaM asaNaM 4 suraM ca 6 subahu pupphavatthagaMdhamallAlaMkAraM parigiNhAvei parigiNhAvettA bahUhiM mitta NAi NiyA saNa saMbaMdhi pariyaNa mahilAhiM saddhiM evaM puvva vihIe uMbaradattassa jakkhAyayaNe uvAgacchai jAva dhUvaM Dahei, ihettA jeNeva pukkhariNI teNeva uvA- gacchai / taNaM tAo mitta NAi Niyaga sayaNa saMbaMdhi pariyaNa mahilAo gaMgadattaM satthavAhiM savvAlaMkAravibhUsiyaM kareMti / tae NaM sA gaMgadattA bhAriyA tAhiM mittaNAihiM aNNAhiM bahUhiM NagaramahilAhiM saddhiM taM viulaM asaNaM pANaM khAimaM sAimaM suraM ca mahuM ca meragaM ca jAiM ca sIdhuM ca pasaNNaM ca AsAemANe dohalaM viNei, viNettA, jAmeva disiM pAubyA tAmeva disiM paDigayA / sA gaMgadattA satthavAhI saMpuNNadohalA jAva taM gabbhaM suhaMsuNa parivahai / 15 tae NaM sA gaMgadattA bhAriyA NavaNhaM mAsANaM bahupaDipuNNANaM dAragaM payAyA / ThiivaDiyA jAva NAmadhejjaM kareMti- jamhA NaM amhaM ime dArae uMbaradattassa jakkhassa ovAiyaladdhae, taM hou NaM dArae uMbaradatte NAmeNaM / tae NaM se uMbaradatte dArae paMcadhAIpariggahie parivaDDhai / | 16 | tae NaM se sAgaradatte satthavAheM jahA vijayamitte kAladhammuNA saMjutte, gaMgadattA vi / uMbaradatte NicchUDhe jahA ujjhiyae / tae NaM tassa uMbaradattassa dAragassa aNNayA kayAi sarIragaMsi jamagasamagameva solasa rogAyaMkA pAubbhUyA / taMjahA- sAse, kAse jAva koDhe / tae NaM se uMbaradatte dArae solasahiM rogAyaMkehiM abhibhUe samANe kacchulle jAva dehaM baliyAe vitiM kappemANe viharai / evaM khalu goyamA ! uMbaradatte dArae purAporANANaM paccaNubhavamANe viharai / 17 se NaM uMbaradatte dArae kAlamAse kAlaM kiccA kahiM gacchihii, kahiM uvavajjihii ? goyamA ! uMbaradatte dArae bAvattariM vAsAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe NeraiyattAe uvavajjihi / saMsAro taheva jAva puDhavI / tao hatthiNAure Nayare kukkuDattAe paccAyAhii / jAyamette ceva goTThillavahie tattheva 33 Page #39 -------------------------------------------------------------------------- ________________ vipAka sUtra hatthiNAure Nayare seTThikulaMsi uvavajjihii / bohiM, sohamme kappe, mahAvidehe vAse sijjhihii / Nikkhevo jahA paDhamassa | // sattamaM ajjhayaNaM samattaM // aTThamaM ajjhayaNaM soriyadatte | | | aTThamassa ukkhevo / evaM khalu jaMbU! teNaM kAleNaM teNaM samaeNaM soriyapuraM NayaraM hotthA / soriyavaDiMsagaM ujjANaM / soriyo jakkho / soriyadatte rAyA / tassa NaM soriyapurassa bahiyA uttarapuratthime disIbhAe tattha NaM ege macchaMdhapADae hotthaa| tattha NaM samuddadatte NAmaM macchaMdhe parivasai / ahammie jAva duppaDiyA-NaMde / tassa NaM samuddadattassa samuddadattA NAmaM bhAriyA hotthA | ahINapaDipuNNapaMciMdiya sarIrA, vnnnno| tassa NaM samuddadattassa putte samuddadattAe bhAriyAe attae soriyadatte NAmaM dArae hotthaa| ahINapaDipuNNapaMciMdiyasarIre, vaNNao / teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe. jAva parisA paDigayA / teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTTe sIse jAva soriyapure Nayare uccaNIyamajjhimakule aDamANe ahApajjattaM samudANaM gahAya soriyapurAo NayarAo paDiNikkhamai, paDiNikkhamittA tassa macchaMdhavADagassa adUrasAmaMteNaM vIivayamANe mahaimahAliyAe maNussaparisAe majjhagayaM egaM purisaM sukkaM bhukkhaM NimmaMsaM advicammAvaNaddhaM kiDikiDiyAbhUyaM NIlasADagaNiyatthaM macchakaMTaeNaM galae aNulaggeNaM kaTThAiM kaluNAI vissarAiM ukkUvamANaM abhikkhaNaM abhikkhaNaM pUyakavale ya ruhirakavale ya kimikavale ya vamamANaM pAsai, pAsittA imeyArUve ajjhatthie ciMtie, kappie patthie maNogae saMkappe samuppaNNe-aho NaM ime purise purAporANANaM jAva viharai, evaM saMpehei, saMpehittA jeNeva samaNe bhagavaM mahAvIre teNeva uvAgacchai / puvvabhavapucchA jAva evaM vayAsIevaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse NaMdipure NAma Nayare hotthA / mitte rAyA / tassa NaM mittassa raNNo sirIe NAmaM mahANasie hotthA, ahammie jAva duppaDiyANaMde / tassa NaM sirIyassa mahANasiyassa bahave macchiyA ya vAguriyA ya sAuNiyA ya diNNabhaibhattaveyaNA kallAkalliM bahave saNhamacchA ya jAva paDAgAipaDAge ya, ae ya jAva mahise ya, tittire ya jAva mayUre ya jIviyAo vavaroveMti, vavarovettA sirIyassa mahANasiyassa uvaNeti / aNNe ya se bahave tittirA ya jAva mayUrA ya paMjaraMsi saMniruddhA ciTThati / aNNe ya bahave purisA diNNabhaibhattaveyaNA te bahave tittire ya jAva maUre ya jIvaMtae ceva Nippakcheti, NippakkhettA sirIyassa mahANasiyassa uvaNeti / Page #40 -------------------------------------------------------------------------- ________________ vipAka sUtra 8 tae NaM se sirIe mahANasie bahUNaM jalayara-thalayara-khahayarANaM maMsAiM kappaNikappiyAI karei, taM jahA-saNhakhaMDiyANi ya vaTTakhaMDiyANi ya dIhakhaMDiyANi ya rahassakhaMDiyANi ya himapakkANiya jammapakkANi ya ghammapakkANi ya mAruyapakkANi ya kAlANi ya heraMgANi ya mahiTThANi ya AmalarasiyANi ya muddiyArasiyANi ya kaviharasiyANi ya dAlimarasiyANi ya maccharasiyANi ya taliyANi ya bhajjiyANi ya solliyANi ya uvakkhaDAvei, uvakkhaDAvettA aNNe ya bahave maccharasae ya eNejjarasae ya tittirasae ya jAva mayUrarasae ya, aNNaM ca viulaM hariyasAgaM uvakkhaDAvei, uvakkhaDAvettA mittassa raNNo bhoyaNamaMDavaMsi bhoyaNavelAe uvaNer3a | appaNA vi ya NaM se sirIe mahANasie tesiM bahUhiM jAva jalayara thalayara khahayaramaMsehiM rasaehi ya hariyasAgehi ya sollehi ya taliehi ya bhajjiehi ya suraM ca mahaM ca meragaM ca jAiM ca sIdhaM ca pasaNNaM ca AsAemANe vIsAemANe paribhAemANe paribhujemANe viharai / tae NaM sirIe mahANasie eyakamme eyappahANe eyavijje eyasamAyAre subaha pAvakkamaM kalikalusaM samajjiNittA tettIsaM vAsasayAiM paramAuyaM pAlaittA kAla mAse kAlaM kiccA chaTThIe puDhavIe uvavaNNe | tae NaM sA samuddadattA bhAriyA jAyaNiMdU yAvi hotthA / jAyA jAyA dAragA viNihAyamAvajjaMti / jahA gaMgadattAe ciMtA, ApucchaNA, ovAiyaM, dohalA jAva dAragaM payAyA jAva jamhA NaM amhe ime dArae soriyassa jakkhassa ovAiya- laddhe, tamhA NaM hou amhaM dArae soriyadatte NAmeNaM / tae NaM se soriyadatte dArae paMcadhAI jAva ummukkabAlabhAve viNNAyapariNayamette jovvaNagamuNappatte yAvi hotthA / tae NaM se samuddadatte aNNayA kayAi kAladhammuNA saMjutte / tae NaM se soriyadatte bahUhiM mitta-NAi jAva royamANe samuddadattassa NIharaNaM karei, loiyAiM mayakiccAI karei / aNNayA kayAi sayameva macchaMdhamahattaragattaM uvasaMpijjattANaM viharai / tae NaM se soriyadArae macchaMdhe jAe, ahammie jAva duppaDiyANaMde / tae NaM tassa soriyadattassa macchaMdhassa bahave parisA diNNabhaibhattaveyaNA kallAkalliM egaTThiyAhiM jauNaM mahANaiM ogAheMti, ogAhittA bahUhiM dagagAlaNehi ya dagamalaNehiya dagamaddaNehi ya dagamahaNehi ya dagavahaNehi ya dagapavahaNehi ya pavaMculehi ya paMcapulehi ya macchaMdhalehi ya macchapucchehi ya jaMbhAhi ya tisirAhi ya bhisirAhi ya ghisarAhi ya visarAhi ya hillirIhi ya jhillirIhi ya lallirIhi ya jAlehi ya galehi ya kUDapAsehi ya vakkabaMdhehi ya sattabaMdhehi ya vAlabaMdhehi ya bahave saNhamacche jAva paDAgAipaDAge ya giNhaMti geNhittA egaTThiyAo bhareMti, bharittA kUlaM gAheMti, gAhittA macchakhalae kareMti, karittA AyavaMsi dalayaMti / aNNe ya se bahave purisA diNNabhaibhattaveyaNA AyavatattaehiM macchehi sollehi ya taliehi ya bhajjiehi ya rAyamaggaMsi vitiM kappemANA viharati / appaNA vi ya NaM se soriyadatte bahUhiM sahamacchehi jAva paDAgAipaDAgehi ya sollehi ya bhajjiehi ya taliehi ya suraM ca mahaM ca meragaM ca jAiM ca sIdhaM ca pasaNNaM ca AsAemANe vIsAemANe paribhAemANe pa jemANe viharai / 16 Page #41 -------------------------------------------------------------------------- ________________ vipAka sUtra 12 tae NaM tassa soriyadattassa macchaMdhassa aNNayA kayAi te macchasolle ya talie ya bhajjie ya AhAremANassa macchakaMTae galae lagge yAvi hotthA / tae NaM se soriyadatte macchaMdhe mahayAe veyaNAe abhibhUe samANe koDubiyapurise saddAvei, saddAvettA evaM vayAsIgacchaha NaM tubbhe devANuppiyA ! soriyapure Nayare siMghADaga jAva pahesu ya mahayA mahayA saddeNaM ugghosemANA evaM vayaha-evaM khalu devANuppiyA soriyadattassa macchakaMTae gale lgge| taM jo NaM icchaDa vejjo vA vejjaputto vA jANuo vA jANuyaputto vA tegicchio vA tegicchiyaputto vA soriyadattassa macchakaMTayaM galAo NIharittae, tassa NaM soriyadatte viulaM atthasaMpayANaM dalayai / tae NaM te koDubiyapurisA jAva ugghoseMti | tae NaM bahave vejjA ya jAva tegicchiyaputtA ya imeyArUvaM ugghosaNaM ugghosijjamANaM NisAmeti, NisAmittA jeNeva soriyadattassa macchaMdhassa gehe, jeNeva soriyadatte macchaMdhe teNeva uvAgacchaMti, uvAgacchittA bahuhiM uppattiyAhi ya veNaiyAhi ya kammiyAhi ya pAriNAmiyAhi ya buddhIhiM pariNAmemANA pariNAmemANA vamaNehi ya chaDDaNehi ya ovIlaNehi ya kavalaggAhehi ya salluddharaNehi ya visallakaraNehi ya icchaMti soriyadattassa macchaMdhassa macchakaMTayaM galAo NIharittae / No ceva NaM saMcAeMti NIharittae vA visohittae vA / tae NaM te bahave vejjA ya jAva tegicchiyaputtA ya jAhe No saMcAeMti soriyadattassa macchaMdhassa macchakaMTagaM galAo NIharittae, tAhe saMtA taMtA paritaMtA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA / tae NaM se soriyadatte macchaMdhe vejjapaDiyAraNivviNNe teNaM mahayA dukkheNaM abhibhUe samANe sukke jAva viharai / evaM khalu goyamA ! sorie purAporANANaM jAva viharai / soriyadatte NaM bhaMte ! macchaMdhe io kAlamAse kAlaM kiccA kahiM gacchihii ? kahiM uvavajjihii ? goyamA ! sattarivAsAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe Neraiesu NeraiyattAe uvavajjihii / saMsAro taheva jAva puDhavIe / tao hatthiNAure Nayare macchattAe uvavajjihii / se NaM tao macchiehiM jIviyAo vavarovie tattheva seTThikulaMsi uvavajjihii / bohiM, sohamme kappe, mahAvidehe vAse sijjhihii / Nikkhevo jahA paDhamassa | || aTThamaM ajjhayaNaM samattaM || NavamaM ajjhayaNaM devadattA ukkhevo Navamassa / 36 Page #42 -------------------------------------------------------------------------- ________________ la w taat [] vipAka sUtra evaM khalu jaMbU teNaM kAleNaM teNaM samaeNaM rohIDae NAmaM Nayare hotthA, riddhatthamiyasamiddhe, vaNNao / puDhavivaDiMsae ujjANe / dharaNe jakkhe / vesamaNadatte rAyA / sirIdevI / pUsaNaMdI kumAre juvarAyA / tattha NaM rohIDae Nayare datte NAmaM gAhAvaI parivasai, aDDhe jAva aparibhU / kaNhasirIbhAriyA tassa NaM dattassa dhUyA kaNhasirIe attayA devadattA NAmaM dAriyA hotthA / ahINapaDipuNNa paMciMdiyasarIrA, vaNNao / teNaM kAleNaM teNaM samaeNaM sAmI samosaDhe jAva parisA paDigayA / teNaM kAleNaM teNaM samaeNaM jeTThe aMtevAsI chaTThakkhamaNapAraNagaMsi tava jAva raaymggmogaaddhe| hatthI Ase purise pAsai / tesiM purisANaM majjhagayaM pAsai egaM itthiyaMavaoDayabaMdhaNaM ukkhittakaNNaNAsaM Neha tuppiyagattaM vajjhakara kaDijuya NiyacchaM kaMThe guNarattamalladAmaM cuNNaguMDiyagAyaM cuNNayaM vajjhapANapIyaM jAva sUle bhijjamANaM pAsai, pAsittA, taheva ciMtA, Niggae, jAva evaM vayAsI- esa NaM bhaMte ! itthiyA puvvabhave kA AsI ? jAva paccaNubhavamANe viharai / evaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve bhArahe vAse supaiTTe NAmaM yare hotthA / riddhatthimiyasamiddhe, vaNNao / mahAseNe rAyA / tassa NaM mahAseNassa raNNo dhAriNIpAmokkhANaM devIsahassaM orohe yAvi hotthA / tassa NaM mahAseNassa raNo putto dhAriNIe devIe attae sIhaseNe NAmaM kumAre hotthA / ahINapaDipuNNa paMciMdiyasarIre jAva juvarAyA | tae NaM tassa sIhaseNassa kumArassa ammApiyaro aNNayA kayAi paMca pAsAyavaDiMsayasayAiM kAreMti, abbhugayamUsiyAiM / tae NaM tassa sIhaseNassa kumArassa ammApiyaro aNNayA kayAi sAmApAmokkhANaM paMcaNhaM rAyavarakaNNagasayANaM egadivase pANiM giNhAviMsu / paMcasayao dAo / tae NaM se sIhaseNe kumAre sAmApAmokkhAhiM paMcasayAhiM devIhiM saddhiM uppiM pAsAyavaragae jAva viharai / tae NaM se mahAseNe rAyA aNNayA kayAi kAladhammuNA saMjutte / NIharaNaM / rAyA jAe / tae NaM se sIhaseNe rAyA sAmAe devIe mucchie giddhe gaDhie ajjhovavaNNe avasesAo devIo No ADhAi No parijANAi, aNADhAyamANe aparijANamANe vihr| tae NaM tAsiM egUNagANaM paMcaNhaM devIsayANaM egUNAI paccamAIsayAiM imIse kahAe laTThAI samANAiM-evaM khalu sIhaseNe rAyA sAmAedevIe mucchie giddhe gaDhie ajjhovavaNe amhaM dhUyAo No ADhAi, No parijANAi, aNADhAyamANe, aparijANamANe viharai / taM seyaM khalu ahaM sAmaM devaM aggippaogeNa vA visappaogeNa vA, satthappaogeNa vA jIviyAo vavarovittae, evaM saMpeheMti, saMpehittA sAmAe devIe aMtarANi ya chiddANi ya vivarANi ya paDijAgaramANIo viharati / tae NaM sA sAmAdevI imIse kahAe laddhaTThA samANI evaM khalu egUNagANaM paMcahaM savattIsayANaM egUNagAI paMcamAisayAI imIse kahAe laddhaTThAI samANAiM aNNamaNNaM evaM vayAsI- evaM khalu sIhaseNe rAyA jAva aparijANamANe viharai / taM seyaM khalu amhaM sAmaM 37 Page #43 -------------------------------------------------------------------------- ________________ vipAka sUtra deviM jAva vIviyAo vavarovittae / evaM saMpehei jAva vivarANi ya paDijAgaramANIo viharaMti / taM Na Najjai NaM mama keNai kumAreNa mArissaMti tti kaTTa bhIyA tatthA tasiyA uviggA saMjAyabhayA jeNeva kovaghare teNeva uvAgacchai, uvAgacchittA ohayamaNasaMkappA jAva jhiyAi / 10 tae NaM se sIhaseNe rAyA imIse kahAe laddhaTe samANe jeNeva kovagharae. jeNeva sAmA devI teNeva uvAgacchai, uvAgacchittA sAmaM deviM ohayamaNasaMkappaM jAva pAsai, pAsittA evaM vayAsI- kiM NaM tumaM devANappie ! ohayamaNasaMkappA jAva jhiyAsi ? tae NaM sA sAmA devI sIhaseNeNa raNNA evaM vuttA samANI uppheNauppheNiyaM sIhaseNaM rAyaM evaM vayAsI- evaM khalu sAmI ! mama egUNapaMcasavattisayANaM egaNapaMcamAisayANaM imIse kahAe laDhANaM samANANaM aNNamaNNaM saddAveMti, sadAvittA evaM vayAsI- evaM khalu sIhaseNe rAyA sAmAe devIe mucchie giddhe gaDhie ajjhovavaNNe amhaM dhUyAo No ADhAi, No parijANai, aNADhAyamANe aparijANamANe viharai, taM seyaM khalu amhaM sAmaM deviM aggippaogeNa vA visappaogeNa vA satthappaogeNa vA jIviyAo vavarovittae, evaM saMpeheMti. saMpehittA mama aMtarANi ya chiddANi ya vivarANi ya paDijAgaramANIo vihrNti| taM Na Najjai NaM sAmI ! mamaM keNai kumAreNa mArissaMti tti kaTTa bhIyA jAva jhiyaami| 11 tae NaM se sIhaseNe rAyA sAmaM deviM evaM vayAsI-mA NaM tuma devANuppie ! ohayamaNasaMkappA jAva jhiyAhi / ahaM NaM tahA jattihAmi jahA NaM tava Natthi katto vi sarIrassa AvAhe vA pavAhe vA bhavissai tti kaTTa tAhiM iTThAhiM kaMtAhiM piyAhiM maNuNNAhiM maNAmAhiM vaggUhiM samAsAsei, samAsAsittA tao paDiNikkhamai, paDiNikkhamittA koDuMbiyapurise saddAvei, saddAvettA evaM vayAsI-gacchaha NaM tubbhe, devANappiyA ! supaiTThassa Nayarassa bahiyA paccatthime disibhAe egaM mahaM kUDAgArasAlaM kareha, aNegakhaMbhasaya saMNiviDhaM pAsAdIyaM darisANijjaM abhirUvaM paDirUvaM kareha, mamaM eyamANattiyaM paccappiNaha / tae NaM te koDubiyapurisA karayala jAva paDisuNeti, paDisuNittA supaiTThaNayarassa bahiyA paccatthime disIbhAe egaM mahaM kUDAgArasAlaM jAva kareMti karittA jeNeva sIhaseNe rAyA teNeva uvAgacchaMti, uvAgacchittA tamANattiyaM paccappiNaMti / 12 tae NaM se sIhaseNe rAyA aNNayA kayAi egUNagANaM paMcaNhaM devIsayANaM egUNAI paMcamAisayAiM aamNtei| tae NaM tAsiM egUNagANaM paMcaNhaM devIsayANaM egUNAI paMcamAisayAI sIhaseNeNaM raNNA AmaMtiyAiM samANAiM savvAlaMkAravibhUsiyAiM jahAvibhaveNaM jeNeva supaDDhe Nayare, jeNeva sIseNe rAyA, teNeva uvAgacchaMti / tae NaM se sIhaseNe rAyA egUNagANaM paMcadevIsayANaM egUNagANaM paMcamAisayANaM kUDAgArasAlaM AvAsaM dalayai / 13 tae NaM se sIhaseNe rAyA koDubiyapurise saddAvei, saddAvittA evaM vayAsI-gacchaha NaM tubbhe devANuppiyA ! viulaM asaNaM pANaM khAimaM sAimaM uvaNeha, subahuM puppha-vattha-gaMdhamallAlaMkAraM ca kUDAgArasAlaM sAharaha / tae NaM sA taheva jAva sAharaMti / Page #44 -------------------------------------------------------------------------- ________________ vipAka sUtra tae NaM tAsiM egUNagANaM paMcaNhaM devIsayANaM egUNagAiM paMcamAisayAI savvAlaMkAravibhUsiyAiM taM viulaM asaNaM pANaM khAimaM sAimaM, suraM ca mahaM ca meragaM ca jAI ca sIdhaM ca pasaNNaM ca AsAemANAI-4, gaMdhavvehi ya NADaehi ya uvagIyamANAI uvagIyamANAiM viharaMti / tae NaM se sIhaseNe rAyA addharattakAlasamayaMsi bahUhiM purisehiM saddhiM saMparivuDe jeNeva kUDAgArasAlA teNeva uvAgacchai uvAgacchittA, kUDAgArasAlAe duvArAiM pihei, pihittA kUDAgArasAlAe savvao samaMtA agaNikAyaM dalayai / tae NaM tAsiM egaNagANaM paccaNhaM devIsayANaM eguNAgAiM paMcamAisayAI sIhaseNeNa raNNA AliviyAiM samANAiM royamANAI kaMdamANAiM vilavamANAiM attANAI asaraNAI kAladhammuNA saMjuttAiM / tae NaM se sIhaseNe rAyA eyakamme eyappahANe eyavijje eyasamAyAre subaha pAvakamma samajjiNittA cottIsaM vAsasayAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA chaTThIe puDhavIe ukkoseNaM bAvIsasAgarovama dviiesu Neraiyesu NeraiyattAe uvavaNNe | se NaM tao aNaMtaraM uvaTTittA iheva rohIDae Nayare dattassa satthavAhassa kaNhasirIe bhAriyAe kucchiMsi dAriyattAe uvvnnnne| |16| tae NaM sA kaNhasirI NavaNhaM mAsANaM bahapaDipaNNANaM jAva dAriyaM payAyA suumAlapANipAyA jAva suruuvaa| tae NaM tIse dAriyAe ammApiyaro Nivvatta bArasAhiyAe viulaM asaNaM pANaM khAimaM sAimaM uvakkhaDAveMti, uvakkhaDAvettA jAva mitta-NAi-NiyagasayaNa-saMbaMdhi pariyaNassa purao NAmadhejjaM kareMti-hou NaM dAriyA devadattA NAmeNaM, tae NaM sA devadattA dAriyA paMcadhAIpariggahiyA jAva parivaDDhai / 17 tae NaM sA devadattA dAriyA ummukkabAlabhAvA jAva jovvaNeNa ya rUveNa lAvaNNeNa ya aIva-aIva ukkiTThA ukkidusarIrA yAvi hotthA / tae NaM sA devadattA dAriyA aNNayA kayAi NhAyA jAva vibhUsiyA bahuhiM khujjAhiM jAva parikkhittA uppiM AgAsatalagaMsi kaNagatiMdUsaeNaM kIlamANI viharai / imaM ca NaM vesamaNadatte rAyA pahAe jAva vibhUsie AsaM duruhai, duruhittA bahUhiM purisehi saddhiM saMparivuDe AsavAhiNiyAe NijjAyamANe dattassa satthavAhassa gihassa adUrasAmaMteNaM vIivayai / tae NaM se vesamaNe rAyA jAva vIivayamANe devadattaM dAriyaM uppiM AgAsatalagaMsi kaNagatiMdUseNaM kIlamANiM pAsai, pAsittA devadattAe dAriyAe rUveNa ya jovvaNeNa ya lAvaNNeNa ya jAyavimhae, koDubiyapurise saddAvei, saddAvittA evaM vayAsIkassa NaM devANuppiyA ! esA dAriyA ? kiM vA NAmadhejjeNaM ? tae NaM te koDubiyapurisA vesamaNaM rAyaM karayala jAva evaM vayAsI-esa NaM sAmI ! dattassa satthavAhassa dhUyA, kaNhasirIe bhAriyAe attayA devadattA NAmaM dAriyA rUveNa ya jovvaNeNa ya lAvaNNeNa ya ukkiTThasarIrA / 19 tae NaM se vesamaNe rAyA AsavAhiNiyAo paDiNiyatte samANe anbhiMtara ThANijje purise saddAvei, saddAvettA evaM vayAsI- gacchaha NaM tubbhe, devANuppiyA ! dattassa dhUyaM kaNhasirIe Page #45 -------------------------------------------------------------------------- ________________ 20 21 22 vipAka sUtra bhAriyAe attayaM devadattaM dAriyaM pussaNaMdissa juvaraNNo bhAriyattAe vaha, jai visA sayarajjasuMkkA / tae NaM se abbhiMtaraThANijjA purisA vesamaNeNaM raNNA evaM vuttA samANA haTThaTThA karayala pariggahiyaM jAva eyamahaM paDisurNeti, paDisuNittA NhAyA jAva suddhappAvesAI maMgalAI vatthAiM pavaraparihiyA jeNeva dattassa gihe teNeva uvAgacchitthA / tae NaM se datte satthavAhe te purise ejjamANe pAsai, pAsittA haTThatuTThe AsaNAo abbhuTThei, abbhuTThittA sattaTThapayAiM paccuggae AsaNeNaM uvaNimaMtei, uvaNimaMtittA te purise Asatthe visatthe suhAsaNavaragae evaM vayAsI - saMdisaMtu NaM devANuppiyA! kiM AgamaNappaoyaNaM ? tae NaM te rAyapurisA dattaM satthavAhaM evaM vayAsI- amhe NaM devANuppiyA ! tava dhUyaM kaNhasirIe attayaM devadattaM dAriyaM pUsaNaMdissa juvaraNNo bhAriyattAe varemo / taM jai NaM jANAsi devANuppiyA ! juttaM vA pattaM vA salAhaNijjaM vA sariso vA saMjogo, dijjau NaM devadattA bhAriyA pUsaNaMdissa juvaraNNo / bhaNa, devANuppiyA ! kiM dalayAmo suMkkaM ? taNaM se datte gAhAvaI te abbhiMtaraThANijje purise evaM vayAsI evaM ceva devANuppiyA mama sukkaM jaM NaM vesamaNe rAyA mama dAriyANimitteNaM aNugiNhai / te abbhiMtaraThANijje purise viuleNaM puppha-vattha-gaMdha-mallAlaMkAreNaM sakkArei, sammANei sakkArittA sammANittA paDivisajjei / taNaM te abhiMtaraThANijjapurisA jeNeva vesamaNe rAyA teNeva uvAgachaMti, uvAgacchittA vesamaNassa raNNo eyamaTThe NivedeMti / tae NaM se datte gAhAvaI aNNayA kayAi sohaNaMsi tihi-karaNa - divasa Nakkhatta musi vilaM asaNaM pANaM khAimaM sAimaM uvakkhaDAvei, uvakkhaDAvettA mitta-NAi-Niyaga-sayaNasaMbaMdhi-pariyaNaM AmaMtei / hAe jAva vibhUsie suhAsaNavaragae teNa mitta NAi jAva saddhiM saMparivuDe taM viulaM asaNaM pANaM khAimaM sAimaM AsAemANe viharai / jimiyabhuttuttarAgae vi ya NaM AyaMte cokkhe paramasuibhUe taM mittaNAiNiyagasayaNasaMbaMdhipariyaNaM viuleNaM puppha-vattha-gaMdha-mallAlaMkAreNaM sakkArei sammANei, sakkArittA sammANettA devadattaM dAriyaM NhAyaM jAva vibhUsiyasarIraM purisasahassavAhiNiM sIyaM duruhei, duruhettA subahu mitta jAva saddhiM saMparivuDe savviDDhIe jAva duMduhiNigghosa NAiyaraveNaM rohIDayaM NayaraM majjhamajjheNaM jeNeva vesamaNaraNNo gihe, jeNeva vesamaNe rAyA, teNeva uvAgacchai, uvAgacchittA karayala pariggahiyaM jAva vaddhAvei, vaddhAvettA vesamaNassa raNNo devadattaM dAriyaM uvaNei / tae NaM se vesamaNe rAyA devadattaM dAriyaM uvaNIyaM pAsai, pAsittA haTThatuTTha viulaM asaNaM 4 uvakkhaDAvei, uvakkhaDAvettA mitta NAi Niyaga sayaNa saMbaMdhi pariyaNaM AmaMtei, jAva sakkArei sammANei sakkArittA sammANittA pUsaNaMdikumAraM devadattaM ca dAriyaM paTTayaM duruhei, duruhittA seyApIehiM kalasehiM majjAvei, majjAvettA varaNevatthAiM karei, karettA aggihomaM karei, karettA pUsaNaMdikumAraM devadattAe dariyAe pANiM giNhAvei / 40 Page #46 -------------------------------------------------------------------------- ________________ vipAka sUtra taNaM se vesamaNe rAyA pUsaNaMdissa kumArassa devadattaM dAriyaM savviDDhI jAva veNaM mahayA iDDhIsakkArasamudaeNaM pANiggahaNaM kArei, karettA devadattAe dAriyAe ammApiyaro mitta jAva pariyaNaM ca viuleNaM asaNapANakhAimasAimeNaM vatthagaMdhamallAlaM kAreNa ya sakkArei sammANei sakkArettA sammANettA paDivisajjei / tae NaM se pUsaNaMdI kumAre devadattAe saddhiM uppiM pAsAyavaragae phuTTamANehiM muiMgamatthahiM battIsaibaddhaNADaehiM uvagijjamANe uvagijjamANe uvalAlijjamANe uvalAlijjamANe iTThe sadda-pharisa-rasa-rUva-gaMdhe viule mANussae kAmabhoge paccaNubhavamANe viharai / 23 tae NaM se vesamaNe rAyA aNNayA kayAi kAladhammuNA saMjutte / NIharaNaM jAva rAyA jAe pUsaNaMdI / 24 25 26 27 tae NaM se pUsaNaMdI rAyA sirIe devIe mAibhatte yAvi hotthA / kallAkalliM jeNeva sirIdevI teNeva uvAgacchai, uvAgacchittA sirIe devIe pAyavaDaNaM karei, karittA sayapAga-sahassapAgehiM tellehiM abbhaMgAvei, aTThisuhAe, maMsasuhAe, tayAsuhAe romasuhAe cauvvihAe saMvAhaNAe saMvAhAvei, saMvAhAvetA surabhiNA gaMdhavaTTaeNaM uvaTTAvei, uvaTTAvettA tihiM udaehiM majjAvei, taM jahA- usiNodaeNaM, sIodaeNaM, gaMdhodaeNaM / viulaM asaNaM pANaM khAimaM sAimaM bhoyAvei bhoyAvettA sirIe devIe hAyAe jAva jimiyabhuttuttarAgayAe tao pacchA NhAi vA, bhuMjai vA, urAlAI mANussagAI bhogabhogAI bhuMjamANe viharai / tae NaM tIse devadattAe devIe aNNayA kayAi puvvarattAvarattakAlasamayaMsi kuDuMba jAgara jAgaramANIe imeyArUve jAva maNogae saMkappe samupaNNe evaM khalu pUsaNaMdI rAyA sirIe devIe mAibhatte samANe jAva viharai / taM eeNaM vakkheveNaM No saMcAemi ahaM pUsaNaMdiNA raNNA saddhiM urAlAI mANussagAiM bhogabhogAiM bhuMjamANI viharittae / taM seyaM khalu maM siriM deviM aggippaogeNa vA satthappaogeNa vA visappaogeNa vA maMtappaogeNa vA jIviyAo vavarovittae, vavarovettA pUsaNaMdiNA raNNA saddhiM urAlAI mANussagAI bhogabhogAiM bhuMjamANIe viharittae, evaM saMpehei saMpehittA sirIe devIe aMtarANi ya chiddANi ya vivarANi ya paDijAgaramANI viharai / taNaM sA sirIdevI aNNayA kayAi majjAiyA virahiyasayaNijjaMsi suhapasuttA jAyA yAvi hotthA / imaM ca NaM devadattA devI jeNeva sirIdevI teNeva uvAgacchai, uvAgacchittA, siriM deviM majjAiyaM virahiyasayaNijjaMsi suhapasuttaM pAsai, pAsettA disAloyaM karei, karettA jeNeva bhattaghare teNeva uvAgacchai, uvAgacchittA lohadaMDaM parAmusai, parAmusittA lohadaMDaM tAvei, tattaM samajoibhUyaM phullakiMsuyasamANaM saMDAsaeNaM gahAya jeNeva sirIdevI teNeva uvAgacchai, uvAgacchittA sirIe devIe avANaMsi pakkhivai / tae NaM sA sirIdevI mahayA - mahayA sadde NaM ArasittA kAladhammuNA saMjuttA / tae NaM tIse sirIe devIe dAsaceDIo ArasiyasaddaM soccA Nisamma jeNeva sirI devI teNeva uvAgacchaMti, uvAgacchittA devadattaM deviM tao avakkamamANiM pAsaMti, pAsittA jeNeva sirIdevI teNeva uvAgacchaMti, uvAgacchittA siriM deviM NippANaM NicceTTha 41 Page #47 -------------------------------------------------------------------------- ________________ 28 29 [T] vipAka sUtra jIviyavippajaDhaM pAsaMti, pAsittA hA hA aho akajjaM iti kaTTu royamANIo kaMdamANIo vilavamANIo jeNeva pUsaNaMdI rAyA teNeva uvAgacchaMti, uvAgacchittA pUsaNaMdiM rAyaM evaM vayAsI- evaM khalu sAmI ! sirIdevI devadattAe devIe akAle ceva jIviyAo vavaroviyA / tae NaM pUsaNaMdI rAyA tAsiM dAsaceDINaM aMtie eyamaTThe soccA Nisamma mahayA mAisoeNa apphuNNe samANe parasuNiyatte viva caMpagavarapAyave dhasatti dharaNiyalaMsi savvaMgehiM saNNivaDie / riyaNeNa ya saddhiM royamANe kaMdamANe vilavamANe sirIe devIe mahayA iDDhIe NIharaNaM karei, karettA Asurutte ruTThe kuvie caMDikkie misimisemANe devadattaM devaM purisehiM giNhAvei, eeNaM vihANeNaM vajjhaM ANavei / taM evaM khalu goyamA ! devadattA devI purAporANANaM jAva paccaNubhavamANI vi devadattANaM bhaMte! devI io kAlamAse kAlaM kiccA kahiM gamihii ? kahiM uvavajjihii ? goyamA ! asIiM vAsAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe Neraiesu NeraiyattAe uvavajjihii / saMsAro taheva jAva vaNassaI / tao aNaMtaraM uvaTTittA gaMgapure Nayare haMsattAe paccAyAhii / NaM tattha sAuNiehiM vahie samANe tattheva gaMgapure Nayare seTThikulaMsi uvavajjihii / bohI / sohamme / mahAvidehe vAse sijjhihii / Nikkhevo jahA paDhamassa / // NavamaM ajjhayaNaM samattaM // dasamaM ajjhaNaM aMjU dasamassa ukkhevo / evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM vaddhamANapure NAmaM Nayare hotthA / vijayavaddha ujjANe / maNibhadde jakkhe / vijayamitte rAyA / tattha NaM dhaNadeve NAmaM satthavAhe hotthA, aDDhe jAva aparibhUe / piyaMgU NAmaM bhAriyA / aMjU dAriyA jAva ukkiTTha sarIrA / samosaraNaM, jAva parisA paDigayA / 3 teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jeTTe aMtevAsI jAva aDamA vijayamittassa raNNo gihassa asogavaNiyAe adUrasAmaMteNaM vIIvayamANe pAsai egaM itthiyaM sukkaM bhukkhaM NimmaMsaM, kiDikiDiyAbhUyaM, aTThicammAvaNaddhaM NIlasADagaNiyatthaM kaTThAI kaluNAI vissarAI kUvamANiM pAsai, pAsittA ciMtA taheva jAva evaM vayAsI- sA NaM bhaMte ! itthiyA puvvabhave kA AsI ? vAgaraNaM / evaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahevAse iMdapure NAmaM Nayare hotthA / tattha NaM iMdadatte rAyA / puDhavisirI NAmaM gaNiyA hotthA / vaNNao / 42 Page #48 -------------------------------------------------------------------------- ________________ vipAka sUtra tae NaM sA puDhavisirI gaNiyA iMdapure Nayare bahave rAIsara jAva pabhiio bahUhiM vijjApaogehi ya maMtapaogehi ya cuNNappaogehi ya hiyauDDAvaNehi ya NiNhavaNehi ya paNhavaNehi ya vasIkaraNehi ya Abhiogiehi ya abhiogettA urAlAI mANussagAI bhogabhogAI bhuMjANI viharai / tae NaM sA puDhavisirI gaNiyA eyakammA eyappahANA eyavijjA eyasamAyArA subahu pAva kammaM samijjiNittA paNatIsaM vAsasayAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA chaTThIe puDhavIe ukkoseNaM vAvIsaM sAgarovama iiesa Neraiesa NeraiyattAe uaaNNA / sA NaM tao aNaMtaraM uvaTTittA iheva vaddhamANapure Nayare dhaNadevassa satthavAhassa piyaM bhAriyAe kucchiMsi dAriyattAe uvavaNNA / tae NaM sA piyaMgu bhAriyA NavaNhaM mAsANaM bahupaDipuNNANaM dAriyaM payAyA / NAmaM aMjUsirI / sesaM jahA devadattAe / 7 tae NaM se vijaye rAyA AsavAhaNiyAe jahA vesamaNadatte tahA aMjuM pAsai / NavaraM appaNo aTThAe varei, jahA teyalI jAva aMjUe bhAriyAe saddhiM uppiM jAva viharai / w tae NaM tIse aMjU devIe aNNayA kayAi joNisUle pAubbhUe yAvi hotthA / tae NaM se vijaye rAyA koDuMbiyapurise saddAvei, saddAvittA evaM vayAsI- gacchaha NaM tumaM devANuppiyA ! vaddhamANapure Nayare siMghADaga jAva evaM vayaha-evaM khalu devANuppiyA ! vijayassa raNNo aMjUe devIe joNisUle pAubbhUe ! jo NaM icchai vejjo vA vejjaputto vA jANuo vA jANuyaputto vA tegicchio vA tegicchiyaputto vA aMjUe devIe joNIsUle uvasAmittae, tassa NaM vijae rAyA viulaM atthasaMpayANaM dalayai / tae NaM te koDuMbiyapurisA jAva ugghoseMti / tae NaM te bahave vejjA vA-6, imaM eyArUvaM ugghosaNaM soccA Nisamma jeNeva vijaye rAyA teNeva uvAgacchaMti, uvAgacchittA aMjUe devIe bahUhiM uppattiyAhiM veNaiyAhiM kammiyAhiM pAriNAmiyAhiM buddhIhiM pariNAmemANA icchaMti aMjUe devIe joNisUlaM uvasAmittae No saMcAeMti uvasAmittae / tae NaM te bahave vejjA ya-6, jAhe No saMcAeMti aMjUe devIe joNIsUlaM uvasAmittae tAhe saMtA, taMtA paritaMtA jAmeva disiM pAubbhUyA tAmeva disiM paDigayA / taNaM sA aMjU devI tAe veyaNAe abhibhUyA samANI sukkA bhukkhA NimmaMsA kaTThAI kaluNAI vissarAiM vilavai / evaM khalu goyamA ! aMjU devI purA porANANaM jAva viharai / 10 aMjU NaM bhaMte! devI io kAlamAse kAlaM kiccA kahiM gacchihii ? kahiM uvavajjihii / goyamA ! aMjU NaM devI NauiM vAsAiM paramAuyaM pAlaittA kAlamAse kAlaM kiccA imIse rayaNappabhAe puDhavIe Neraiesa NeraiyattAe uvavajjihii / evaM saMsAro jahA paDhame tahA NeyavvaM jAva vaNassaI / sA NaM tao aNaMtaraM uvaTTittA savvaobhadde Nayare mayUrattAe paccAyAhii / se NaM tattha sAuNiehiM vahie samANe tattheva savvaobhadde Nayare seTThikulaMsi puttattAe paccAyAhii / se NaM tattha ummukka bAlabhAve tahArUvANaM therANaM aMtie kevalaM bohiM bujjhihii| pavajjA | sohamme / 43 Page #49 -------------------------------------------------------------------------- ________________ vipAka sUtra se NaM tAo devalogAo AukkhaeNaM bhavakkhaeNaM ThiikkhaeNaM kahiM gacchihii ? kahiM uvavajjihii ? goyamA ! mahAvidehe vAse jahA paDhame jAva savva dukkhANamaMtaM kAhii / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM duhavivAgANaM dasamassa ajjhayaNassa ayamadve paNNatte / sevaM bhaMte / sevaM bhaMte | tti bemi | || dasamaM ajjhayaNaM samattaM // || paDhamo suyakhaMdho samatto // bIo suyakhaMdho suhavivAgo paDhamaM ajjhayaNaM subAhu | ~ teNaM kAleNaM teNaM samaeNaM rAyagihe Nayare / guNasilae ceie | suhamme samosaDhe / jaMbU jAva pajjavAsamANe evaM vayAsI-jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM duhavivAgANaM ayamaDhe paNNatte, suhavivAgANaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aDhe paNNatte ? tae NaM se suhamme aNagAre jaMbu aNagAraM evaM vayAsI- evaM khalu jaMbU! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM suhavivAgANaM dasa ajjhayaNA paNNattA, taM jahAsubAhU bhaddaNaMdI ya, sujAe ya suvAsave / taheva jiNadAse ya, dhaNavaI ya mahabbale || bhaddaNaMdI mahaccaMde, varadatte taheva ya // jai NaM bhaMte ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM suhavivAgANaM dasa ajjhayaNA paNNattA, paDhamassa NaM bhaMte ! ajjhayaNassa suhavivAgANaM samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM ke aDhe paNNatte ? tae NaM se suhamme aNagAre jaMbu aNagAraM evaM vayAsIevaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM hatthisIse NAmaM Nayare hotthA / riddhatthimiyasamiddhe, vaNNao | tattha NaM hatthisIsassa Nayarassa bahiyA uttara-puratthime disIbhAe ettha NaM pupphakaraMDae NAmaM ujjANe hotthA, savvouya-puppha phala samiddhe, vnnnno| tattha NaM kayavaNamAlapiyassa jakkhassa jakkhAyayaNe hotthA | vaNNao | tattha NaM hatthisIse Nayare adINasattU NAmaM rAyA hotthA, mahayA himavaMta jAva rajjaM pasAsemANe viharai / tassa NaM adINasattussa raNNo dhAriNIpAmokkhA devIsahassaM orohe yAvi hotthA / Page #50 -------------------------------------------------------------------------- ________________ [ vipAka sUtra 4 jahA mehassa jammaNaM tahA bhANiyavvaM jAva subAhukumAre alaMbhogasamatthe jAe yAvi hotthaa| tae NaM taM subAhukumAraM ammApiyaro bAvattarikalApaMDiyaM jAva alaMbhogasamatthaM vA vi jANaMti, jANittA ammApiyaro paMca pAsAyavaDiMsagasayAiM kAraveMti abbhaggayamasiyapahasiyAiM / egaM ca NaM mahaM bhavaNaM kAreMti evaM jahA mahAbalassa raNo NavaraM pupphacUlA pAmokkhANaM paMcaNhaM rAyavarakaNNagasayANaM egadivaseNaM pANiM giNhAveMti / taheva paMcasaio dAo, jAva uppiM pAsAyavaragae phuTTamANehiM muiMga-matthaehiM jAva paccaNubhavamANe viharai / teNaM kAleNaM teNaM samaeNaM, samaNe bhagavaM mahAvIre samosaDhe / parisA NiggayA / adINasattU jahA kUNio Niggao | subAhU vi jahA jamAlI tahA raheNaM Niggae jAva dhammo kahio | rAyA parisA gayA / tae NaM se subAhakamAre samaNassa bhagavao mahAvIrassa aMtie dhamma soccA Nisamma hadvatuDhe uTThAe uDhei, udvittA samaNaM bhagavaM mahAvIraM vaMdai NamaMsai, vaMdittA NamaMsittA evaM vayAsI- saddahAmi NaM bhatte ! NiggathaM pAvayaNaM jAva jahA NaM devANuppiyANaM aMtie bahave rAIsara jAva satyavAhappabhiIo muMDA bhavittA agArAo aNagAriyaM pavvaiyA, No khalu ahaM tahA saMcAemi muMDe bhavittA agArAo aNagAriyaM pavvaittae | ahaM NaM devANuppiyANaM aMtie paMcANuvvayAiM sattasikkhAvayAiM duvAlasavihaM gihidhamma paDivajjAmi / ahAsuhaM devANuppiyA ! mA paDibaMdhaM kareha / tae NaM se subAhukumAre samaNassa bhagavao mahAvIrassa aMtie paMcANuvvayAiM sattasikkhAvayAI duvAlasavihaM gihidhamma paDivajjai, paDivajjittA tameva rahaM durUhai, durUhittA jAmeva disaM pAubbhUe tAmeva disaM paDigae | teNaM kAleNaM teNaM samaeNaM samaNassa bhagavao mahAvIrassa jehe aMtevAsI iMdabhUI jAva evaM vayAsI-aho NaM bhaMte ! subAhukumAre iDe, iTTharUve, kaMte, kaMtarUve, piye, piyarUve, maNuNNe, maNuNNarUve, maNAme, maNAmasve, some, somarUve, subhage, subhagarUve, piyadaMsaNe surUve / bahujaNassa vi ya NaM bhaMte ! subAhukumAre iDhe jAva surUve / sAhujaNassa vi ya NaM subAhukumAre iDhe iharUve jAva surUve | subAhuNA bhaMte ! kumAreNaM imA eyArUvA urAlA mANusiDDhI kiNNA laddhA? kiNNA pattA? kiNNA abhisamaNNAgayA ? ke vA esa AsI puvvabhave ? kiM NAmae vA kiM vA gotteNaM? kayaraMsi gAmaMsi vA saMNivesaMsi vA ? kiM vA daccA, kiM vA bhoccA, kiM vA samAyarittA, kassa vA tahArUvassa samaNassa vA mAhaNassa vA aMtie egamavi AyariyaM suvayaNaM soccA Nisamma subAhuNA kumAreNa imA eyArUvA mANusiDDhI laddhA pattA abhisamaNNAgayA ? evaM khalu goyamA ! teNaM kAleNaM teNaM samaeNaM iheva jaMbuddIve dIve bhArahe vAse hatthiNAure NAmaM Nayare hotthA / ritthimiyasamiddhe, vaNNao / tattha NaM hatthiNAure Nayare sumuhe NAma gAhAvaI parivasai, aDDhe jAva apribhuue| Page #51 -------------------------------------------------------------------------- ________________ uu 11 vipAka sUtra teNaM kAleNaM teNaM samaeNaM dhammaghosA NAmaM therA jAisaMpaNNA jAva paMcahiM samaNasaehiM saddhiM saMparivuDA puvvANupuvviM caramANA gAmANugAmaM dUijjamANA jeNeva hatthiNAure Nayare, jeNeva sahasaMbavaNe ujjANe teNeva uvAgacchaMti, uvAgacchittA ahApaDirUvaM uggahaM uggiNhittA saMjameNaM tavasA appANaM bhAvemANA viharaMti / teNaM kAleNaM teNaM samaeNaM dhammaghosANaM therANaM aMtevAsI sudatte NAmaM aNagAre u saMkhittaviulateulesse mAsaMmAseNaM khamamANe viharai / tae NaM te sudatte aNagAre mAsakkhamaNapAraNagaMsi paDhamAe porisIe sajjhAyaM karei jAva jahA goyamasAmI taheva NavaraM dhammaghose there Apucchai, jAva aDamANe sumuhussa gAhAvaissa gehe aNuppaviTThe / taNaM se sumuhe gAhAvaI sudattaM aNagAraM ejjamANaM pAsai, pAsittA haTThaTThe AsaNAo abbhuTThei, abbhuTTettA pAyapIDhAo paccoruhai, paccoruhittA pAuyAo omuyai, omuttA egasADiyaM uttarAsaMgaM karei, karittA sudattaM aNagAraM sattaTThapayAiM paccuggacchai, paccuggacchittA tikkhutto AyAhiNaM payAhiNaM karei, karittA vaMdai, NamaMsai, vaMdittA NamaMsittA jeNeva bhattaghare teNeva uvAgacchai, uvAgacchittA sayahattheNaM viuleNaM asaNa pANa khAima sAimeNaM paDilAbhissAmi tti tuTThe, paDilAbhemANe vi tuTThe, paDilAbhie vi tuTThe / 12 taNaM tassa sumuhassa gAhAvaissa teNaM davvasuddheNaM dAyagasuddheNaM paDigAhaga suddheNaM tiviheNaM tikaraNasuddheNaM sudatte aNagAre paDilAbhie samANe saMsAre parittIkae maNussAe Nibaddhe gehaMsi ya se imAI paMca divvAI pAubbhUyAI, taM jahA vasuhArA vuTThA, dasaddhavaNe kusume NivADie, celukkheve kae, AhayAo devaduMdubhIo, aMtarA vi ya NaM AgAse 'aho dANaM aho dANaM ghuTTe ya / hatthiNAure siMghADaga jAva pahesu bahujaNo aNNamaNNassa evaM Aikkhai 4 dhaNe NaM devANuppiyA ! sumuhe gAhAvaI, evaM puNNe NaM, kayatthe NaM, kayalakkhaNe NaM devANuppiyA ! sumuhe gAhAvai, suladdhe NaM sumuhassa gAhAvaissa jammajIviyaphale, jassa NaM imA eyArUvA urAlA mANusiDDhI laddhA pattA abhisamaNNAgayA, taM dhaNNe NaM sumuhe gAhAvaI / 13 taNaM sumuhe gAhAvaI bahUhiM vAsasayAiM AuyaM pAlei, pAlaittA kAlamAse kAlaM kiccA iheva hatthisIse Nayare adINasattussa raNNo dhAriNIe devIe kucchiMsi puttattAe uvvnnnne| tae NaM sA dhAriNI devI sayaNijjaMsi suttajAgarA ohIramANI ohIramANI taheva sIhaM pAsai, sesaM taM ceva jAva uppiM pAsA viharai / taM evaM khalu goyamA ! subAhuNA imA eyArUvA mANusiDDhI laddhA pattA abhisamaNNAgayA / 14 pabhU NaM bhaMte ! subAhukumAre devANuppiyANaM aMtie muMDe bhavittA agArAo aNagAriya pavvaittae ? haMtA bhU / taNaM se bhagavaM goyame samaNaM bhagavaM mahAvIraM vaMdai NamaMsai, vaMdittA NamaMsittA saMjameNaM tavasA appANaM bhAvemANe viharai / tae NaM se samaNe bhagavaM mahAvIre aNNayA kayAi 46 Page #52 -------------------------------------------------------------------------- ________________ hatthisIsAo NayarAo pupphakaraMDAo ujjANAo paDiNikkhamai, paDiNikkhamittA bahiyA jaNavayavihAraM viharai | 15 tae NaM se subAhukumAre samaNovAsae jAe abhigayajIvAjIve jAva paDilAbhe mANe vihr| tae NaM se subAhukumAre aNNayA kayAi cAuddasaTThamuddiTThapuNNamAsiNIsa jeNeva posahasAlA teNeva uvAgacchai uvAgacchittA posahasAlaM pamajjai, pamajjittA uccArapAsavaNabhUmiM paDilehei, paDilehittA dabbhasaMthAragaM saMtharai, saMtharittA dabbhasaMthAraM durUhai, durUhittA aTThamabhattaM pagiNhai, pagiNhittA posAhasAlAe posahie aTThamabhattie posahaM paDijAgaramANe paDijAgaramANe viharai / 16 vipAka sUtra 17 kayavaNamAlajakkhAyayaNAo tae NaM tassa subAhussa kumArassa puvvarattAvarattakAlasamayaMsi dhammajAgariyaM jAgaramANassa imeyArUve ajjhatthie ciMtie kappie patthie maNogae saMkappe samuppajjitthA-dhaNNA NaM te gAmAgara-Nagara-nigama rAyahANi kheDa-kabbaDa-doNamuha-maDaMbapaTTaNAsama-saMbAha-saNNivesA jattha NaM samaNe bhagavaM mahAvIre viharai / dhaNNA NaM te rAIsara-talavara - mADaMbiya - koDuMbiya - ibbha-seTThi- seNAvai satthavAhappabhiio je NaM samaNassa bhagavao mahAvIrassa aMtie muMDA jAva pavva dhaNNA NaM te rAIsaratalavara jAva je NaM samaNassa bhagavao mahAvIrassa aMtie paMcANuvvaiyaM sattasikkhAvaiyaM duvAlasavihaM gihidhammaM paDivajjaMti / dhaNNA NaM te rAIsaratalavara jAva je NaM samaNassa bhagavao mahAvIrassa aMtie dhammaM surNeti / taM jai NaM samaNe bhagavaM mahAvIre puvvANupuvviM caramANe gAmANugAmaM dUijjamANe ihamAgacchijjA jAva viharijjA, tae NaM ahaM samaNassa bhagavao mahAvIrassa aMtie muMDe bhavittA agArAo aNagAriyaM pavvajjA | tae NaM samaNe bhagavaM mahAvIre subAhussa kumArassa imaM eyArUvaM ajjhatthiyaM jAva viyANittA puvvANupuvviM caramANe gAmANugAmaM dUijjamANe jeNeva hatthisIse Nayare jeNeva pupphakaraMDe ujjANe jeNeva kayavaNamAlapiyassa jakkhassa jakkhAyayaNe teNeva uvAgacchai, uvAgacchittA ahApaDirUvaM uggahaM uggiNhittA saMjameNaM tavasA appANaM bhAvemANe vihai / parisA rAyA NiggayA / subAhukumAre vi jahA jamAlI tahA jAva pajjuvAsai / dhammo kahio / parisA rAyA paDigayA / 18 tae NaM subAhukumAre samaNassa bhagavao mahAvIrassa aMtie dhammaM soccA Nisamma haTThatuTTha jAva jahA meho tahA ammApiyaro Apucchai, NikkhaNAbhiseo taheva jAva aNagAre jAe iriyAsamie jAva guttabharI / tae NaM subAhU aNagAre samaNassa bhagavao mahAvIrassa tahArUvANaM therANaM aMtie sAmAiyamAiyAiM ekkArasa aMgAI ahijjai, ahijjittA bahUhiM cautthachaTThaTTha matavovahANehiM appANaM bhAvittA, bahUiM vAsAiM sAmaNNapariyAgaM pAuNittA, mAsiyAe saMlehaNAe appANaM jhUsittA, saTThi bhattAiM aNasaNAe chedittA, AloiyapaDikkaMte samAhipatte kAlamAse kAlaM kiccA sohamme kappe devattAe uvavaNNe | 47 Page #53 -------------------------------------------------------------------------- ________________ 20 21 M vipAka sUtra se NaM tAo devalogAo AukkhaeNaM, bhavakkhaeNaM, ThiikkhaeNaM aNaMtaraM cayaM caittA mANussaM viggahaM labhihii, kevalaM bohiM bujjhihii, tahArUvANaM therANaM aMtie muMDe bhavittA agArAo aNagAriyaM pavvaissai / se NaM tattha bahUiM vAsAI sAmaNNaM pAThaNihii, AloiyapaDikkaMte samAhipatte kAlagae saNakumAre kappe devattAe uvvajjihii / se NaM tAo devalogAo mANussaM pavvajA, baMbhaloe / mANussaM, tao mahAsuk / o mANussaM, ANae deve / tao mANussaM, AraNe / tao mANussaM savvaTThasiddhe / se NaM tao aNaMtaraM uvaTTittA mahAvidehe vAse jAI kulAI bhavaMti aDDhAI, evaM jahA daDhapaNe jAva sijjhihii / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNaM jAva saMpatteNaM suhavivAgANaM paDhamassa ajjhayaNassa ayamaTThe paNNatte / tti bemi / // paDhamaM ajjhayaNaM samattaM // 2 - 10 ajjhayaNANi bhaddaNaMdI biiyassa ukkhevo / evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM usabhapure Nayare / thUbhakaraMDaga ujjANaM / dhaNNo jakkho | dhaNAvaho rAyA / sarassaI devI / sumiNadaMsaNaM, kahaNaM, jammaM, bAlattaNaM, kalAo ya / jovvaNaM pANiggahaNaM, dAo pAsAya bhogA ya / jahA subAhussa varaM bhaddaNaMdI kumAre / siridevI pAmokkhANaM paMcasayANaM rAyavarakaNNagANaM pANiggahaNaM sAmissa samosaraNaM / sAvagadhammaM / puvvabhavapucchA / mahAvidehe vAse puMDarIkiNI NayarI / vijayakumAre / jugabAhU titthayare paDi- lAbhie / massA nnibddhe| ihaM uppaNNe / sesaM jahA subAhussa jAva mahAvidehe vAse sijjhihii, bujjhihi, muccihii, pariNivvAhi, savvadukkhANamaMtaM kAhi / Nikkhevo jahA paDhamassa / 3taccassa ukkhevo / vIrapuraM NayaraM / maNoramaM ujjANaM / vIrakaNhamitte rAyA / sirIdevI / sujAe kumAre / valasirIpAmokkhANaM paMcasayakaNNagANaM pANiggahaNaM / sAmIsamosaraNaM puvvabhavapucchA / usuyAre Nayare / usabhadatte gAhAvaI / pupphadatte aNagAre paDi-lAbhie / mANussAu Nibaddhe / iha uppaNNe jAva mahAvidehavAse sijjhihii jAva savvadukkhANamaMtaM kAhii / Nikkhevo jahA paDhamassa / cautthassa ukkhevo / vijayapuraM NayaraM / NaMdaNavaNaM ujjANaM / asogo kkho / vAsavadatte rAyA / kaNhAdevI / suvAsave kumAre / bhaddApAmokkhANaM paMcasayANaM rAyavarakaNNagANaM pANiggahaNaM / sAmI samosaraNaM / puvvabhava pucchA / kosaMbI NayarI / 48 Page #54 -------------------------------------------------------------------------- ________________ vipAka sUtra dhaNapAle rAyA / vesamaNabhadde aNagAre paDilAbhie / ihaM uvavaNNe / jAva siddhe / Nikkhevo jahA paDhamassa / paMcamassa ukkhevo / sogaMdhiyA NagarI / NIlAsoye ujjANe / kAlo kkho / appaDihayo rAyA / sukaNhA devI / mahAcaMde kumAre / tassa arahadattA bhAriyA / jiNadAso putto / titthayarAgamaNaM / jiNadAsapuvvabhavo / majjhamiyA NayarI | meharo rAyA / suhamme aNagAre paDilAbhie jAva siddhe / Nikkhevo jahA paDhamassa / chassa ukkheva / kaNagapuraM NayaraM / seyAsoyaM ujjANaM / vIrabhaddo jakkho / piyacaMdo yA / subhaddA devI / vesamaNe kumAre juvarAyA / sirIdevI pAmokkhANaM paMcasayANaM rAyavarakaNNagANaM pANiggahaNaM / titthayarAgamaNaM / dhaNavaI juvarAyaputte / puvvabhava pucchaa| maNiva (ca) iyA NayarI / mitto rAyA / saMbhUtivijae aNagAre paDilAbhie jAva siddhe / Nikkhevo jahA paDhamassa / sattamassa ukkhevo / mahApuraM NayaraM / rattAsogaM ujjANaM / rattapAo kkho / bale raayaa| subhaddA devI / mahabbale kumAre / rattavaIpAmokkhANaM paMcasayANaM rAyavarakaNNagANaM pANiggahaNaM / titthayarAgamaNaM / puvvabhava pucchA / maNipuraM NayaraM / NAgadatte gAhAvaI / iMdadatte aNagAre paDilAbhie jAva siddhe / Nikkhevo jahA paDhamassa / aTThamassa ukkhevo / sughosaM NayaraM / devaramaNaM ujjANaM / vIraseNo jakkho / ajjuNo rAyA / tattavaI devI / bhaddaNaMdI kumAre / siridevI pAmokkhANaM paMcasayANaM rAyavarakaNNagANaM pANiggahaNaM / titthayarAgamaNaM / puvvabhava pucchA / mahAghose Nayare / dhammaghose gAhAvaI / dhammasIhe aNagAre paDilAbhie jAva siddhe / Nikkhevo jahA pddhmss| 3 Navamassa ukkhevo / campA NayarI / puNNabhadde ujjANe / puNNabhaddo jakkho / datte raayaa| rattavaI devI / mahacaMde kumAre juvarAyA I sirIkaMtApAmokkhANaM paMcasayANaM rAyavarakaNNagANaM pANiggahaNaM / titthayarAgamaNaM / puvvabhava pucchA / tigicchiyA NayarI / jiyasattU rAyA / dhammavIrie aNagAre paDilAbhie jAva siddhe / Nikkhevo jahA pddhmss| 10 dasamassa ukkhevo / evaM khalu jaMbU ! teNaM kAleNaM teNaM samaeNaM sAeyaM NAmaM NayaraM hotthaa| uttarakurU ujjANe / pAsAmio jakkho / mittaNaMdI rAyA / sirikaMtA devI / varadatte kumAre, varaseNApAmokkhANaM paMcadevIsayANaM rAyavarakaNNagANaM paannigghnnN| titthyraagmnnN| saavgdhmmN| puvvabhavapucchA / sayaduvAre Nayare / vimalavAhaNe rAyA / dhammaI maM aNagAraM ejjamANaM pAsai, pAsittA paDilAbhie samANe maNussAe nnibddhe| ihaM uppnnnne| sesaM jahA subAhussa kumArassa / ciMtA jAva pavvajjA / kappaMtario jAva savvaTThasiddhe / tao mahAvidehe jahA daDhapaiNNo jAva sijjhihii bujjhihii, muccihii, pariNivvAhii savvadukkhAmaMtaM kAhi / evaM khalu jaMbU ! samaNeNaM bhagavayA mahAvIreNa jAva saMpatteNaM suhavivAgANaM dasamassa ajjhayaNassa ayamaTThe paNNatte / sevaM bhaMte! sevaM bhaMte! // suhavivAgaM samattaM // 49 Page #55 -------------------------------------------------------------------------- ________________ vipAka sUtra pariseso vivAgasuyassa do suyakkhaMdhA duhavivAgo suhavivAgo ya / tattha duhavivAge dasa ajjhayaNA ekkasaragA dasasu ceva divasesu uddisijjaMti / evaM suhavivAge vi dasa ajjhaNA dasa ceva divasesu uddisijjaMti / tao do suyakkhaMdhA dosu ceva divasesa samuddisijjaMti / tao aNuNNavaNA aNuNNavijjai dosu ceva divase / // vivAga suyaM samattaM // 50 Page #56 -------------------------------------------------------------------------- ________________ Published By: GLOBAL JAIN AAGAM MISSION Pawandham, Mahavir Nagar, Kandivali (W), Mumbai - 400 067