________________
२८
२९
[T]
विपाक सूत्र
जीवियविप्पजढं पासंति, पासित्ता हा हा अहो अकज्जं इति कट्टु रोयमाणीओ कंदमाणीओ विलवमाणीओ जेणेव पूसणंदी राया तेणेव उवागच्छंति, उवागच्छित्ता पूसणंदिं रायं एवं वयासी- एवं खलु सामी ! सिरीदेवी देवदत्ताए देवीए अकाले चेव जीवियाओ ववरोविया । तए णं पूसणंदी राया तासिं दासचेडीणं अंतिए एयमट्ठे सोच्चा णिसम्म महया माइसोएण अप्फुण्णे समाणे परसुणियत्ते विव चंपगवरपायवे धसत्ति धरणियलंसि सव्वंगेहिं सण्णिवडिए ।
रियणेण य सद्धिं रोयमाणे कंदमाणे विलवमाणे सिरीए देवीए महया इड्ढीए णीहरणं करेइ, करेत्ता आसुरुत्ते रुट्ठे कुविए चंडिक्किए मिसिमिसेमाणे देवदत्तं देवं पुरिसेहिं गिण्हावेइ, एएणं विहाणेणं वज्झं आणवेइ ।
तं एवं खलु गोयमा ! देवदत्ता देवी पुरापोराणाणं जाव पच्चणुभवमाणी वि देवदत्ताणं भंते! देवी इओ कालमासे कालं किच्चा कहिं गमिहिइ ? कहिं उववज्जिहिइ ? गोयमा ! असीइं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइएसु णेरइयत्ताए उववज्जिहिइ । संसारो तहेव जाव वणस्सई । तओ अणंतरं उवट्टित्ता गंगपुरे णयरे हंसत्ताए पच्चायाहिइ । णं तत्थ साउणिएहिं वहिए समाणे तत्थेव गंगपुरे णयरे सेट्ठिकुलंसि उववज्जिहिइ । बोही । सोहम्मे । महाविदेहे वासे सिज्झिहिइ । णिक्खेवो जहा पढमस्स ।
॥ णवमं अज्झयणं समत्तं ॥
दसमं अज्झणं
अंजू
दसमस्स उक्खेवो ।
एवं खलु जंबू ! तेणं कालेणं तेणं समएणं वद्धमाणपुरे णामं णयरे होत्था । विजयवद्ध उज्जाणे । मणिभद्दे जक्खे । विजयमित्ते राया । तत्थ णं धणदेवे णामं सत्थवाहे होत्था, अड्ढे जाव अपरिभूए । पियंगू णामं भारिया । अंजू दारिया जाव उक्किट्ठ सरीरा । समोसरणं, जाव परिसा पडिगया ।
३ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी जाव अडमा विजयमित्तस्स रण्णो गिहस्स असोगवणियाए अदूरसामंतेणं वीईवयमाणे पासइ एगं इत्थियं सुक्कं भुक्खं णिम्मंसं, किडिकिडियाभूयं, अट्ठिचम्मावणद्धं णीलसाडगणियत्थं कट्ठाई कलुणाई विस्सराई कूवमाणिं पासइ, पासित्ता चिंता तहेव जाव एवं वयासी- सा णं भंते ! इत्थिया पुव्वभवे का आसी ? वागरणं ।
एवं
खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहेवासे इंदपुरे णामं णयरे होत्था । तत्थ णं इंददत्ते राया । पुढविसिरी णामं गणिया होत्था । वण्णओ ।
42