________________
विपाक सूत्र
छेप्पाहि य ककुहेहि य वहेहि य कण्णेहि य अच्छीहि य णासाहि य जिब्भाहि य ओट्ठेहि य कंबलेहि य सोल्लेहि य तलिएहि य भज्जिएहि य परिसुक्केहि य लावणेहि य सुरंच महुं च मेरगं च जाई च सीहुं च पसण्णं च आसाएमाणीओ विसाएमाणीओ, परिभाएमाणीओ परिभुंजेमाणीओ दोहलं विर्णेति । तं जइ णं अहमवि जाव दोहलं विणिज्जामि त्ति कट्टु तंसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा णित्तेया दीण-विमण-वयणा पंडुल्लइयमुहा ओमंथिय-णयण-वयणकमला जहोइयं पुप्फवत्थगंधमल्लालंकाराहारं अपरिभुंजमाणी करयलमलियव्व कमलमाला ओहय मणसंकप्पा करयलपल्हत्थमुही अट्टज्झाणोवगया भूमिगयदिट्ठीया झियाइ । ११ इमं च णं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवागच्छइ, उवागच्छित्ता ओहय जाव झियायमाणिं पासइ, पासित्ता एवं वयासी- किं णं तुमे देवाणुप्पिए ! ओहय जाव झियासि ?
3
तए णं सा उप्पला भारिया भीमं कूडग्गाहं एवं वयासी- एवं खलु, देवाणुप्पिया ! मम तिण्हं मासाणं बहुपडिपुण्णाणं दोहला पाउब्भूया- धण्णा णं ताओ अम्मयाओ जावोलं विर्णेति । तए णं अहं देवाणुप्पिया ! तंसि दोहलंसि अविणिज्जमाणंसि जाव झियामि । तणं से भीमे कूडग्गाहे उप्पलं भारियं एवं वयासी- मा णं तुमं देवाणुप्पिया ! ओहयमणसंकप्पा जाव झियाहि ; अहं णं तहा करिस्सासि जहा णं तव दोहलस्स संपत्ती भविस्सइ । ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं वग्गूहिं समासासेइ । तए णं से भीमे कूडग्गाहे अद्धरत्तकालसमयंसि एगे अबीए सण्णद्ध बद्ध वम्मियकव उप्पीलियसरासणपट्टीए पिणद्धगेवेज्जे विमलवरबद्धचिंधपट्टे गहियाउह पहरणे सयाओ गिहाओ णिग्गच्छइ, णिग्गच्छित्ता हत्थिणाउरं णयरं मज्झंमज्झेणं जेणेव गोमंडवे तेणेव उवागए, बहूणं णगरगोरूवाणं जाव वसभाण य अप्पेगइयाणं ऊहे छिंदइ जाव अप्पेगइयाणं कंबले छिंदइ, अप्पेगइयाणं अण्णमण्णाइं अंगोवंगाई वियंगेइ, वियंगेत्ता जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता उप्पलाए कूडग्गाहिणीए उवणेइ । तए णं सा उप्पला भारिया तेहिं बहूहिं गोमंसेहि य सोल्लेहि य जाव परिभुंजमाणी तं दोहलं विणेइ । तए णं सा उप्पला कूडग्गाहिणी संपुण्णदोहला संमाणियदोहला विणीयदोहला वोच्छिण्णदोहला संपण्णदोहला तं गब्भं सुहंसुहेणं परिवहइ ।
| १३
तए णं सा उप्पला कूडग्गाहिणी अण्णया कयाइ णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया । तए णं तेणं दारएणं जायमेत्तेणं चेव महया महया चिच्ची सद्देणं विघुट्ठे विस्सरे आरसिए ।
तए णं तस्स दारगस्स आरसियसद्दं सोच्चा णिसम्म हत्थिणाउरे णयरे बहवे णगरगोरूवा जाव वसभा य भीया तत्था तसिया उव्विग्गा सव्वओ समंता विप्पलाइत्था । तए णं तस्स दारगस्स अम्मापियरो अयमेयारूवं णामधेज्जं करेंति -जम्हा णं अम्हं इमेणं दारएणं जायमेत्तेणं चेव महया महया चिच्ची सद्देणं विघुट्टे विस्सरे आरसिए, तए णं एयस्स दारगस्स आरसियणसद्दं सोच्चा णिसम्म हत्थिणाउरे णयरे बहवे णगरगोरूवा जाव भीया तत्था तसिया उव्विग्गा सव्वओ समंता विप्पलाइत्था, तम्हा णं होउ अम्हं
11