________________
विपाक सूत्र
अण्णे य तत्थ बहवे आसे पासइ, सण्णद्धबद्धवम्मियगुडिए, आविद्धगुडे, ओसारियपक्खरे, उत्तरकंचुइय-ओचूल-मुहचण्डाधर-चामर-थासगपरि-मंडिय
अस्सारोहे
आरूढ
गहियाउहप्पहरणे ।
अण्णे य तत्थ बहवे पुरिसे पासइ सण्णद्धबद्धवम्मियकवए, उप्पीलिय-सरासणपट्टी पिणद्धगेवेज्जे, विमलवरबद्ध - चिंधपट्टे, गहियाउहप्पहरणे ।
तेसिं च णं पुरिसाणं मज्झगयं एगं पुरिसं पासइ अवओडियबंधणं उक्कित्त-कण्णणासं णेहतुप्पियगत्तं, वज्झकर कडिजुयणियच्छं, कंठेगुणरत्तमल्लदामं, चुण्ण-गुंडियगायं, चुण्णयं वज्झपाणपीयं, तिलं-तिलं चेव छिज्जमाणं कागणिमंसाई खावियंतं पावं, खक्खरगसएहिं हम्ममाणं, अणेग णरणारी संपरिवुडं चच्चरे चच्चरे खंडपडह एणं उग्घोसिज्जमाणं इमं च णं एयारूवं उग्घोसणं पडिसुणेइ-णो खलु देवाणुप्पिया ! उज्झियगस्स दारगस्स केइ राया वा रायपुत्तो वा अवरज्झइ; अप्पणो से सयाई कम्माई अवरज्झति ।
तणं से भगवओ गोयमस्स तं पुरिसं पासित्ता इमे अज्झत्थिए जाव मणोगए संकप्पे समुप्पज्जित्था - अहो णं इमे पुरिसे जाव णरयपडिरूवियं वेयणं वेएइ त्ति कट्टु वाणिया णयरे उच्च-णीय-मज्झिमकुलाई जाव अडमाणे अहापज्जत्तं सामुदाणियं गिण्हइ, गिण्हित्ता वाणियगामे णयरे मज्झं मज्झेणं जाव भत्तपाणं पडिदंसेइ, पडिदंसित्ता समणं भगवं महावीरं वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी एवं खलु अहं भंते! तुब्भेहिं अब्भणुण्णाए समाणे वाणियगामे णयरे जाव तहेव सव्वं णिवेएइ । से णं भंते! पुरिसे पुव्वभवे के आसी ? जाव पच्चणुभवमाणे विहरइ ?
एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे हत्थिणाउरे णामं णयरे होत्था । वण्णओ । तत्थ णं हत्थिणाउरे णयरे सुणंदे णामं राया होत्था । महया हिमवंत जाव रज्जं पसासेमाणे विहरइ । तत्थ णं हत्थिणाउरे णयरे बहुमज्झदेसभाए महं एगे गोमंडवे होत्था । अणेगखम्भसयसंणिविट्ठे, पासाईए दरिसणिज्जे अभिरूवे पडिरूवे । तत्थ णं बहवे णगरगोरूवाणं सणाहा य अणाहा य णगरगावीओ य णगरबलीवद्या य णगरपड्डियाओ य णगर महिसीओ य णगरवसभा य पठरतणपाणिया णिब्भया णिरुव्विग्गा सुहंसुहेणं परिवसंति ।
तत्थ णं हत्थिणाउरे णयरे भीमे णामं कूडग्गाहे होत्था, अहम्मिए जाव दुप्पडियाणंदे । तस्स णं भीमस्स कूडग्गाहस्स उप्पला णामं भारिया हत्था I अहीणपडिपुण्णपंचिंदियसरीरा वण्णओ । तए णं सा उप्पला कूडग्गाहिणी अण्णया कयाइ आवण्णसत्ता जाया यावि होत्था । तएणं णं तीसे उप्पलाए कूडग्गाहिणीए तिन्हं मासाणं बहुपडिपुण्णाणं अयमेवारूवे दोहले पाउब्भूए
१० धण्णाओ णं ताओ अम्मयाओ, सपुण्णाओ णं ताओ अम्मयाओ, कयत्थाओ णं ताओ अम्मयाओ, कयपुण्णाओ णं ताओ अम्मयाओ, कयलक्खणाओ णं ताओ अम्मयाओ, कयविहवाओ णं ताओ अम्मयाओ, सुलद्धे णं तासिं माणुस्सए जम्मजीवियफले जाओ णं बहूणं णगरगोरूवाणं सणाहाण य जाव वसहाण य ऊहेहि य थणेहि य वसणेहि य
10