________________
विपाक सूत्र बीअं अज्झयणं
उज्झियए
१
जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमढे पण्णत्ते, दोच्चस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अद्रे पण्णत्ते ? तए णं से सुहम्मे अणगारे जंबु अणगारं एवं वयासीएवं खलु जंबू ! तेणं कालेणं तेणं समएणं वाणियग्गामे णामं णयरे होत्था। रिद्धिस्थिमियसमिद्धे, वण्णओ । तस्स णं वाणियग्गामस्स उत्तरपुरत्थिमे दिसीभाए दूइपलासे णामं उज्जाणे होत्था | तत्थ णं दूइपलासे सुहम्मस्स जक्खस्स जक्खाययणे होत्था। तत्थ णं वाणियग्गामे मित्ते णामं राया होत्था। वण्णओ । तस्स णं मित्तस्स रण्णो सिरी णामं देवी होत्था | वण्णओ । तत्थ णं वाणियग्गामे कामज्झया णामं गणिया होत्था । अहीण जाव पडिपुण्ण पंचिंदियसरीरा लक्खण-वंजण-गुणोववेया माणुम्माण-प्पमाण-पडिपुण्ण सुजायसव्वंगसुंदरंगी ससिसोमाकारा कंतपियदंसणा सुरूवा, चउसट्ठि-कलापंडिया, चउसट्ठि-गणियागुणोववेया, एगूणतीसविसेसेरममाणी, एकवीस-रइगुणप्पहाणा बत्तीस-पुरिसोवयारकुसला, णवंगसुत्तपडिबोहिया, अट्ठारसदेसीभासाविसारया, सिंगारागारचारुवेसा, गीयरइगंधव्वणकुसला संगय - गय - भणिय - हसिय - विहिय विलास - सललिय - सलावणिठणजुत्तो-वयारकुसला सुंदरत्थण-जहण-वयण-कर-चरण-णयण-लावण्णविलासकलिया ऊसियज्झया सहस्सलंभा, विदिण्णछत्त-चामर वालवीयणीया, कण्णीरहप्पयाया यावि होत्था । बहूणं गणियासहस्साणं आहेवच्चं जाव पालेमाणी विहरइ । तत्थ णं वाणियग्गामे विजयमित्ते णामं सत्थवाहे परिवसइ। वण्णओ | तस्स णं विजयमित्तस्स सुभद्दा णामं भारिया होत्था | वण्णओ | तस्स णं विजयमित्तस्स पुत्ते सुभद्दाए भारियाए अत्तए उज्झियए णामं दारए होत्था । अहीण जाव सुरूवे | तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे | परिसा णिग्गया। राया जहा कूणिओ तहा णिग्गओ | धम्मो कहिओ । परिसा पडिगया, राया य गओ । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई णामं अणगारे जाव छटुं छटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरइ । तएणं भगवं गोयमे छटुक्खमण पारणगंसि पढमाए पोरिसीए सज्झायं करेइ जाव जेणेव वाणियग्गामे णयरे तेणेव उवागच्छइ, उवागच्छित्ता उच्च-णीय-मज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे जेणेव रायमग्गे तेणेव ओगाढे | तत्थ णं बहवे हत्थी पासइ, सण्णद्धबद्ध-वम्मियगुडियउप्पीलिय-कच्छे, उद्दामिय घंटे, णाणामणिरयणविविह गेवेज्जउत्तरकंचुइज्जे, पडिकप्पिए, झय पडाग वर पंचामेल आरूढहत्थारोहे, गहियाउहप्पहरणे ।
।
।
।