________________
१४
१५
तए णं गोत्तासे कूडग्गाहे कल्लाकल्लिं अद्धरत्तियकालसमयंसि एगे अबीए सण्णद्धबद्धकवर जाव गहियाउहप्पहरणे सयाओ गिहाओ णिग्गच्छइ, णिग्गच्छित्ता जेणेवगोमंडवे तेणेव उवागच्छइ, उवागच्छित्ता बहूणं णगरगोरूवाणं सणाहाण या य जाव वियंगेइ, वियंगेत्ता जेणेव सए गिहे तेणेव उवागच्छइ । तए णं से गोत्तासे कूडग्गाहे तेहिं बहूहिं गोमंसेहि य सोल्लेहि य जाव परिभुंजमाणे विहरइ । तए णं से गोत्तासए कूडग्गाहे एयकम्मे एयप्पहाणे एयविज्जे एयसमयारे सुबहु पावकम्मं समिज्जिणित्ता पंचवाससयाइं परमाउयं पालइत्ता अट्टदुहट्टोवगए कालमासे कालं किच्चा दोच्चाए पुढवीए उक्कोसं तिसागरोवम ठिइएस णेरइएस णेरइयत्ताए उववण्णे ।
१६
तए णं विजयमित्तस्स सत्थवाहस्स सुभद्दा णामं भारिया जायणिंदुया यावि होत्था । जाया जाया दारगा विणिहायमावज्जंति । तए णं से गोत्तासे कूडग्गाहे दोच्चाए पुढवी अणंतरं उवट्टित्ता इहेव वाणियगामे णयरे विजयमित्तस्स सत्थवाहस्स सुभद्दाए भारियाए कुच्छिंसि पुत्तत्ताए उवण्णे । तए णं सा सुभद्दा सत्थवाही अण्णया कयाइ णवण्हं मासाणं बहुपडिपुण्णाणं दारगं पयाया ।
तए णं सा सुभद्दा सत्थवाही तं दारगं जायमेत्तयं चेव एगंते उक्कुरुडियाए उज्झावेइ, उज्झावित्ता दोच्चंपि गिण्हावेइ गिण्हावित्ता अणुपुव्वेणं सारक्खेमाणी संगोवेमाणी संवड्ढे ।
१७
विपाक सूत्र
दारए गोत्तासए णामेणं । तए णं से गोत्तासए दारए उम्मुक्कबालभावे जाए यावि होत्था।
१८
तए णं से भीमे कूडग्गाहे अण्णया कयाइ कालधम्मुणा संजुत्ते । तए णं से गोत्तासए दारए बहूणं मित्त-णाइ- णियग-सयण संबंधि परियणेणं सद्धिं संपरिवुडे रोयमाणे कंदमा विलवमाणे भीमस्स कूडग्गाहस्स णीहरणं करेइ, करेत्ता बहूहिं लोइयमयकिच्चाई करेइ । तणं से सुगंदे राया गोत्तासं दारयं अण्णया कयाइ सयमेव कूडग्गाहत्ताए ठावेइ । तए णं से गोत्तासे दारए कूडग्गाहे जाए यावि होत्था अहम्मिए जाव दुप्पडियाणंदे ।
तए णं तस्स दारगस्स अम्मापियरो ठिइवडियं च चंदसूरदंसणं च जागरियं च महया इड्ढीसक्कारसमुदएणं करेंति । तए णं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे णिव्वत्ते, संपत्ते बारसमे दिवसे इममेयारूवं गोण्णं गुणणिप्फण्णं णामधेज्जं करेंतिजम्हा णं अम्हं इमे दारए जायमेत्तए चेव एगंते उक्कुरुडियाए उज्झिए, तम्हा णं होउ अहं दार उज्झिए णामेणं । तए णं से उज्झियए दारए पंचधाईपरिग्गहिए, तं जहाखीरधाईए मज्जणधाईए मंडणधाईए कीलावणधाईए अंकधाईए, एवं जहा दढपइण्णे जाव णिव्वाघाए गिरिकंदरमल्लीणे विव चम्पयपायवे सुहंसुहेणं परिवड्ढइ ।
तणं से विजयमित्ते सत्थवाहे अण्णया कयाइ गणिमं च धरिमं च मेज्जं च पारिछेज्जं च चउव्विहं भंडं गहाय लवणसमुद्दे पोयवहणेण उवागए । तए णं से तत्थ लवणसमुद्दे पोयविवत्तीए णिब्बुडभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते ।
12