________________
विपाक सूत्र हत्थिणाउरे णयरे सेट्ठिकुलंसि उववज्जिहिइ । बोहिं, सोहम्मे कप्पे, महाविदेहे वासे सिज्झिहिइ । णिक्खेवो जहा पढमस्स |
॥ सत्तमं अज्झयणं समत्तं ॥
अट्ठमं अज्झयणं
सोरियदत्ते
|
|
|
अट्ठमस्स उक्खेवो । एवं खलु जंबू! तेणं कालेणं तेणं समएणं सोरियपुरं णयरं होत्था । सोरियवडिंसगं उज्जाणं । सोरियो जक्खो । सोरियदत्ते राया । तस्स णं सोरियपुरस्स बहिया उत्तरपुरत्थिमे दिसीभाए तत्थ णं एगे मच्छंधपाडए होत्था। तत्थ णं समुद्ददत्ते णामं मच्छंधे परिवसइ । अहम्मिए जाव दुप्पडिया-णंदे । तस्स णं समुद्ददत्तस्स समुद्ददत्ता णामं भारिया होत्था | अहीणपडिपुण्णपंचिंदिय सरीरा, वण्णओ। तस्स णं समुद्ददत्तस्स पुत्ते समुद्ददत्ताए भारियाए अत्तए सोरियदत्ते णामं दारए होत्था। अहीणपडिपुण्णपंचिंदियसरीरे, वण्णओ । तेणं कालेणं तेणं समएणं सामी समोसढे. जाव परिसा पडिगया । तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे सीसे जाव सोरियपुरे णयरे उच्चणीयमज्झिमकुले अडमाणे अहापज्जत्तं समुदाणं गहाय सोरियपुराओ णयराओ पडिणिक्खमइ, पडिणिक्खमित्ता तस्स मच्छंधवाडगस्स अदूरसामंतेणं वीइवयमाणे महइमहालियाए मणुस्सपरिसाए मज्झगयं एगं पुरिसं सुक्कं भुक्खं णिम्मंसं अद्विचम्मावणद्धं किडिकिडियाभूयं णीलसाडगणियत्थं मच्छकंटएणं गलए अणुलग्गेणं कट्ठाइं कलुणाई विस्सराइं उक्कूवमाणं अभिक्खणं अभिक्खणं पूयकवले य रुहिरकवले य किमिकवले य वममाणं पासइ, पासित्ता इमेयारूवे अज्झत्थिए चिंतिए, कप्पिए पत्थिए मणोगए संकप्पे समुप्पण्णे-अहो णं इमे पुरिसे पुरापोराणाणं जाव विहरइ, एवं संपेहेइ, संपेहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ । पुव्वभवपुच्छा जाव एवं वयासीएवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे णंदिपुरे णाम णयरे होत्था । मित्ते राया । तस्स णं मित्तस्स रण्णो सिरीए णामं महाणसिए होत्था, अहम्मिए जाव दुप्पडियाणंदे । तस्स णं सिरीयस्स महाणसियस्स बहवे मच्छिया य वागुरिया य साउणिया य दिण्णभइभत्तवेयणा कल्लाकल्लिं बहवे सण्हमच्छा य जाव पडागाइपडागे य, अए य जाव महिसे य, तित्तिरे य जाव मयूरे य जीवियाओ ववरोवेंति, ववरोवेत्ता सिरीयस्स महाणसियस्स उवणेति । अण्णे य से बहवे तित्तिरा य जाव मयूरा य पंजरंसि संनिरुद्धा चिट्ठति । अण्णे य बहवे पुरिसा दिण्णभइभत्तवेयणा ते बहवे तित्तिरे य जाव मऊरे य जीवंतए चेव णिप्पक्छेति, णिप्पक्खेत्ता सिरीयस्स महाणसियस्स उवणेति ।