________________
विपाक सूत्र थणमूलकक्खदेसभागं अभिसरमाणयाइं, मुद्धयाइं पुणो य कोमलकमलोवमेहिं हत्थेहिं गिहिऊण उच्छंगे णिवेसियाई देंति, समुल्लावए सुमहुरे पुणो पुणो मंजुलप्प भणिए | अहं णं अधण्णा अपुण्णा अकयपुण्णा एत्तो एगमवि ण पत्ता । तं सेयं खलु मम कल्लं जाव जलंते सागरदत्तं सत्थवाहं आपुच्छित्ता सुबहुं पुप्फवत्थगंध मल्ला-लंकारं गहाय बहु मित्तणाइ णियग-सयणसंबंधिपरियण महिलाहिं सद्धिं पाडलि-संडाओ जयराओ पडिणिक्खमित्ता बहिया जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छित्तए। तत्थ णं उंबरदत्तस्स जक्खस्स महरिहं पुप्फच्चणं करित्ता जाणुपायवडियाए ओयाइत्तए- जइ णं अहं देवाणुप्पिया ! दारगं वा दारियं वा पयामि, तो णं अहं तुब्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्ढ- इस्सामि त्ति कट्ट ओवाइयं ओवाइणित्तए | एवं संपेहेइ, संपेहित्ता कल्लं जाव जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छइ, सागरदत्तं सत्थवाहं एवं वयासी- एवं खलु अहं देवाणुप्पिया ! तुब्भेहिं सद्धिं जाव ण पत्ता । तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया जाव ओवाइणित्तए ।' तए णं से सागरदत्ते गंगदत्तं भारियं एवं वयासी-मम पि णं देवाणुप्पिया ! एस चेव मणोरहे, कहं तुमं दारगं दारियं वा पयाइज्जसि । गंगदत्ताए भारियाए एयमद्वं
अणुजाणइ। १२ तए णं सा गंगदत्ता भारिया सागरदत्त सत्थवाहेणं एयमé अब्भणुण्णाया समाणी सुबहुं
पुप्फ वत्थ-गंध-मल्लालंकारं गहाय मित्त जाव महिलाहिं सद्धिं सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता पाडलिसंडं णयरं मज्झंमज्झेणं णिग्गच्छइ, णिगच्छित्ता जेणेव पुक्खरिणी तेणेव उवागच्छइ, उवागच्छित्ता पुक्खरिणीए तीरे सुबहुं पुप्फवत्थगंधमल्लालंकारं ठवेइ, ठवेत्ता पुक्खरिणिं ओगाहेइ, ओगाहित्ता जलमज्जणं करेइ, करित्ता जलकीडं करेमाणी बहाया जाव उल्लपडसाडिया पुक्खरणीओ पच्चुत्तरइ, पच्चुत्तरित्ता तं पुप्फ-वत्थ-गंध-मल्लालंकारं गिण्हइ, गिण्हित्ता जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छइ, उवागच्छित्ता उंबरदत्तस्स जक्खस्स आलोए पणामं करेइ, करित्ता लोमहत्थं परामुसइ, परामुसित्ता उंबरदत्तं जक्खं लोमहत्थेणं पमज्जइ, पमज्जित्ता दगधाराए अब्भुक्खेइ, अब्भुक्खित्ता, पम्हलसुकुमाल गंधकासाइयाए गायलट्ठी ओलूहेइ, ओलूहित्ता सेयाइं वत्थाइं परिहेइ, परिहित्ता महरिहं पुप्फारुहणं, मल्लारुहणं, गंधारुहणं, चुण्णारुहणं करेइ, करित्ता धूवं डहइ, डहित्ता जाणुपायवडिया एवं वयइ- जइ णं अहं देवाणुप्पिया ! दारगं वा दारियं वा पयामि तो णं अहं तुब्भं जायं च दायं च भायं च अक्खयणिहिं च अणुवढिस्सामि त्ति कट्ट ओवाइयं ओवाइणइ, ओवाइणित्ता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया | तए णं से धण्णंतरी वेज्जे ताओ णरगाओ अणंतरं उवट्टित्ता इहेव जंबुद्दीवे दीवे पाडलिसंडे णयरे गंगदत्ताए भारियाए कुच्छिंसि पुत्तत्ताए उववण्णे । तए णं तीसे गंगदत्ताए भारियाए तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउब्भूए-धण्णाओ णं ताओ अम्मयाओ जाव सुलद्धे णं अम्मयाणं माणुस्सए जम्म जीविय फले, जाओ णं विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति, उवक्खडावेत्ता