________________
विपाक सूत्र
धणपाले राया । वेसमणभद्दे अणगारे पडिलाभिए । इहं उववण्णे । जाव सिद्धे । णिक्खेवो जहा पढमस्स ।
पंचमस्स उक्खेवो । सोगंधिया णगरी । णीलासोये उज्जाणे । कालो क्खो । अप्पडिहयो राया । सुकण्हा देवी । महाचंदे कुमारे । तस्स अरहदत्ता भारिया । जिणदासो पुत्तो । तित्थयरागमणं । जिणदासपुव्वभवो । मज्झमिया णयरी | मेहरो राया । सुहम्मे अणगारे पडिलाभिए जाव सिद्धे । णिक्खेवो जहा पढमस्स । छस्स उक्खेव । कणगपुरं णयरं । सेयासोयं उज्जाणं । वीरभद्दो जक्खो । पियचंदो
या । सुभद्दा देवी । वेसमणे कुमारे जुवराया । सिरीदेवी पामोक्खाणं पंचसयाणं रायवरकण्णगाणं पाणिग्गहणं । तित्थयरागमणं । धणवई जुवरायपुत्ते । पुव्वभव पुच्छा। मणिव (च) इया णयरी । मित्तो राया । संभूतिविजए अणगारे पडिलाभिए जाव सिद्धे । णिक्खेवो जहा पढमस्स ।
सत्तमस्स उक्खेवो । महापुरं णयरं । रत्तासोगं उज्जाणं । रत्तपाओ क्खो । बले राया। सुभद्दा देवी । महब्बले कुमारे । रत्तवईपामोक्खाणं पंचसयाणं रायवरकण्णगाणं पाणिग्गहणं । तित्थयरागमणं । पुव्वभव पुच्छा । मणिपुरं णयरं । णागदत्ते गाहावई । इंददत्ते अणगारे पडिलाभिए जाव सिद्धे । णिक्खेवो जहा पढमस्स ।
अट्ठमस्स उक्खेवो । सुघोसं णयरं । देवरमणं उज्जाणं । वीरसेणो जक्खो । अज्जुणो राया । तत्तवई देवी । भद्दणंदी कुमारे । सिरिदेवी पामोक्खाणं पंचसयाणं रायवरकण्णगाणं पाणिग्गहणं । तित्थयरागमणं । पुव्वभव पुच्छा । महाघोसे णयरे । धम्मघोसे गाहावई । धम्मसीहे अणगारे पडिलाभिए जाव सिद्धे । णिक्खेवो जहा
पढमस्स।
3 णवमस्स उक्खेवो । चम्पा णयरी । पुण्णभद्दे उज्जाणे । पुण्णभद्दो जक्खो । दत्ते राया। रत्तवई देवी । महचंदे कुमारे जुवराया I सिरीकंतापामोक्खाणं पंचसयाणं रायवरकण्णगाणं पाणिग्गहणं । तित्थयरागमणं । पुव्वभव पुच्छा । तिगिच्छिया णयरी । जियसत्तू राया । धम्मवीरिए अणगारे पडिलाभिए जाव सिद्धे । णिक्खेवो जहा पढमस्स। १० दसमस्स उक्खेवो । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं साएयं णामं णयरं होत्था। उत्तरकुरू उज्जाणे । पासामिओ जक्खो । मित्तणंदी राया । सिरिकंता देवी । वरदत्ते कुमारे, वरसेणापामोक्खाणं पंचदेवीसयाणं रायवरकण्णगाणं पाणिग्गहणं। तित्थयरागमणं। सावगधम्मं। पुव्वभवपुच्छा । सयदुवारे णयरे । विमलवाहणे राया । धम्मई मं अणगारं एज्जमाणं पासइ, पासित्ता पडिलाभिए समाणे मणुस्साए णिबद्धे। इहं उप्पण्णे। सेसं जहा सुबाहुस्स कुमारस्स । चिंता जाव पव्वज्जा । कप्पंतरिओ जाव सव्वट्ठसिद्धे । तओ महाविदेहे जहा दढपइण्णो जाव सिज्झिहिइ बुज्झिहिइ, मुच्चिहिइ, परिणिव्वाहिइ सव्वदुक्खामंतं काहि ।
एवं खलु जंबू ! समणेणं भगवया महावीरेण जाव संपत्तेणं सुहविवागाणं दसमस्स अज्झयणस्स अयमट्ठे पण्णत्ते । सेवं भंते! सेवं भंते!
॥ सुहविवागं समत्तं ॥
49