________________
विपाक सूत्र १२ तए णं तस्स सोरियदत्तस्स मच्छंधस्स अण्णया कयाइ ते मच्छसोल्ले य तलिए य
भज्जिए य आहारेमाणस्स मच्छकंटए गलए लग्गे यावि होत्था । तए णं से सोरियदत्ते मच्छंधे महयाए वेयणाए अभिभूए समाणे कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासीगच्छह णं तुब्भे देवाणुप्पिया ! सोरियपुरे णयरे सिंघाडग जाव पहेसु य महया महया सद्देणं उग्घोसेमाणा एवं वयह-एवं खलु देवाणुप्पिया सोरियदत्तस्स मच्छकंटए गले लग्गे। तं जो णं इच्छड वेज्जो वा वेज्जपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छिओ वा तेगिच्छियपुत्तो वा सोरियदत्तस्स मच्छकंटयं गलाओ णीहरित्तए, तस्स णं सोरियदत्ते विउलं अत्थसंपयाणं दलयइ । तए णं ते कोडुबियपुरिसा जाव उग्घोसेंति | तए णं बहवे वेज्जा य जाव तेगिच्छियपुत्ता य इमेयारूवं उग्घोसणं उग्घोसिज्जमाणं णिसामेति, णिसामित्ता जेणेव सोरियदत्तस्स मच्छंधस्स गेहे, जेणेव सोरियदत्ते मच्छंधे तेणेव उवागच्छंति, उवागच्छित्ता बहुहिं उप्पत्तियाहि य वेणइयाहि य कम्मियाहि य पारिणामियाहि य बुद्धीहिं परिणामेमाणा परिणामेमाणा वमणेहि य छड्डणेहि य ओवीलणेहि य कवलग्गाहेहि य सल्लुद्धरणेहि य विसल्लकरणेहि य इच्छंति सोरियदत्तस्स मच्छंधस्स मच्छकंटयं गलाओ णीहरित्तए । णो चेव णं संचाएंति णीहरित्तए वा विसोहित्तए वा । तए णं ते बहवे वेज्जा य जाव तेगिच्छियपुत्ता य जाहे णो संचाएंति सोरियदत्तस्स मच्छंधस्स मच्छकंटगं गलाओ णीहरित्तए, ताहे संता तंता परितंता जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । तए णं से सोरियदत्ते मच्छंधे वेज्जपडियारणिव्विण्णे तेणं महया दुक्खेणं अभिभूए समाणे सुक्के जाव विहरइ । एवं खलु गोयमा ! सोरिए पुरापोराणाणं जाव विहरइ । सोरियदत्ते णं भंते ! मच्छंधे इओ कालमासे कालं किच्चा कहिं गच्छिहिइ ? कहिं उववज्जिहिइ ? गोयमा ! सत्तरिवासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए णेरइएसु णेरइयत्ताए उववज्जिहिइ । संसारो तहेव जाव पुढवीए । तओ हत्थिणाउरे णयरे मच्छत्ताए उववज्जिहिइ । से णं तओ मच्छिएहिं जीवियाओ ववरोविए तत्थेव सेट्ठिकुलंसि उववज्जिहिइ । बोहिं, सोहम्मे कप्पे, महाविदेहे वासे सिज्झिहिइ । णिक्खेवो जहा पढमस्स |
|| अट्ठमं अज्झयणं समत्तं ||
णवमं अज्झयणं
देवदत्ता
उक्खेवो णवमस्स ।
36