________________
विपाक सूत्र
३२ अभग्गसेणे णं भंते ! चोरसेणावई कालमासे कालं किच्चा कहिं गच्छि-हिइ ? कहिं उववज्जिहिइ ?
गोयमा ! अभग्गसेणे चोरसेणावई सत्ततीसं वासाइं परमाउयं पालइत्ता अज्जेव तिभागावसेसे दिवसे सूलभिण्णे कए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसं सागरोवमट्ठिइएस णेरइएस णेरइयत्ताए उववज्जिहिइ।
से णं तओ अणंतरं उवट्टित्ता, एवं संसारो जहा पढमे अज्झयणे जाव वाउ-तेउ आउपुढवीसु अणेगसय सहस्सखुत्तो उद्दाइत्ता उद्दाइत्ता तत्थेव भुज्जो भुज्जो पच्चायाइस्सइ। तओ उवट्टित्ता वाणारसीए णयरीए सूयरत्ताए पच्चायाहिइ से णं तत्थ सूयरिएहिं जीवियाओ ववरोविए समाणे तत्थेव वाणारसीए णयरीए सेट्ठिकुलंसि पुत्तत्ताए पच्चायाहिइ । से णं तत्थ उम्मुक्कबालभावे, एवं जहा पढमे अज्झणे जाव अंत काहि । णिक्खेवो जहा पढमस्स ।
॥ तइअं अज्झयणं समत्तं ॥
चउत्थस्स उक्खेवओ ।
चउत्थं अज्झयणं
सगडे
२ एवं खलु जंबू ! तेणं कालेणं तेणं समएणं साहंजणी णामं णयरी होत्था । रिद्धत्थिमियसमिद्धा, वण्णओ । तीसे णं साहंजणीए बहिया उत्तरपुरत्थिमे दिसीभाए देवरमणे णामं उज्जाणे होत्था । तत्थ णं अमोहस्स जक्खस्स जक्खाययणेहोत्था, पोराणे । तत्थ णं साहंजणीए णयरीए महचंदे णामं राया होत्था, महयाहिमवंत जाव रज्जं पसासेमाणे विहरइ । तस्स णं महचंदस्स रण्णो णामं सुसेणे णामं अमच्चे होत्था । साम-भेय-दंड- उप्पयाणणीति सुपउत्त-णयविहण्णू णिग्गह- कुसले |
तत्थ णं साहंजणीए णयरीए सुदरसिणा णामं गणिया होत्था । वण्णओ ।
3 तत्थ णं साहंजणीए णयरीए सुभद्दे णामं सत्थवाहे परिवस । अड्ढे जाव अपरिभू ।
तस्स णं सुभद्दस्स सत्थवाहस्स भद्दा णामं भारिया होत्था, अहीणपडिपुण्णपंचिंदिय सरीरा, वण्णओ । तस्स णं सुभद्दसत्थवाहस्स पुत्ते भद्दाए भारियाए अत्तए सगडे णामं दार होत्था, अहीणपडिपुण्णपंचिंदियसरीरे, वण्णओ ।
18 तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे । परिसा राया य णिग्गए । धम्मो कहिओ । परिसा पडिगया, राया वि णिग्गओ ।
तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्ठे अंतेवासी जाव रायमग्गमोगाढे । तत्थ णं हत्थी, आसे बहवे पुरिसे पासइ । तेसिं च पुरिसाणं मज्झगए
21