________________
विपाक सूत्र
२
खाराणि य कड्याणि य तूवराणि य गब्भसाडणाणि य खायमाणी य पीयमाणी य इच्छइ तं गब्भं साडित्तए वा-४, णो चेव णं से गब्भे सडइ वा-४ | तए णं सा मियादेवी जाहे णो संचाएइ तं गब्भं साडित्तए वा-४, ताहे संता तंता परितंता अकामिया असयंवसा तं गब्भं दुहं दुहेणं परिवहइ । तस्स णं दारगस्स गब्भगयस्स चेव अट्ठ णालीओ अभिंतरप्पवहाओ, अट्ठ णालीओ बाहिरप्पवहाओ, अट्ठ पूयप्पवहाओ, अट्ठ सोणियप्पवहाओ, दुवे-दुवे कण्णंतरेसु, दुवे दुवे अच्छि-अंतरेसु, दुवे दुवे णक्कंतरेसु, दुवे दुवे धमणि-अंतरेसु अभिक्खणं अभिक्खणं पूयं च सोणियं च परिस्सवमाणीओ परिस्सवमाणीओ चेव चिट्ठति । तस्स णं दारगस्स गब्भगयस्स चेव अग्गिए णामं वाही पाउब्भूए । जे णं से दारए आहारेइ, से णं खिप्पामेव विद्धंसमागच्छइ, पूयत्ताए य सोणियत्ताए य परिणमइ । तं पि य से पूयं च सोणियं च आहारेइ । धे जाव आगिइमेत्ते | तए णं सा मियादेवी तं
रूवं पासइ, पासित्ता भीया तत्था तसिया उव्विग्गा संजायभया अम्मधाइं सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छह णं देवाणुप्पिया ! तुम एयं दारगं एगते उक्कुडियाए उज्झाहि । तए णं सा अम्मधाई मियादेवीए 'तह' त्ति एयमद्वं पडिसुणेइ, पडिसुणित्ता जेणेव विजए खत्तिए तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी- एवं खलु सामी ? मियादेवी णवण्हं मासाणं जाव आगिइमेत्ते ! तए णं सा मियादेवी तं हुंडं अंधरूवं पासइ, पासित्ता भीया जाव ममं सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! एयं दारगं एगते उक्कुरुडियाए उज्झाहि । तं संदिसह णं सामी ! तं दारगं अहं एगते उज्झामि उदाहु मा । एणं से विजए खत्तिए तीसे अम्मधाईए अंतिए एयमद्रं सोच्चा णिसम्म तहेव संभंते उढाए उढेइ, उद्वेत्ता जेणेव मियादेवी तेणेव उवागच्छइ, उवागच्छित्ता मियादेविं एवं वयासी- देवाणुप्पिया ! तुब्भं पढमं गब्भे । तं जइ णं तुब्भे एयं एगते उक्कुरुडियाए उज्झसि, तओ णं तुब्भं पया णो थिरा भविस्सइ | तो णं तुमं एयं दारगं रहस्सियगंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी पडिजागरमाणी विहराहि; तो णं तुब्भं पया थिरा भविस्सइ । तए णं सा मियादेवी विजयस्स खत्तियस्स 'तह' त्ति एयमटुं विणएणं पडिसुणेइ, पडिसुणेत्ता तं दारगं रहस्सियगंसि भूमिघरंसि रहस्सिएणं भत्तपाणेणं पडिजागरमाणी पडिजागरमाणी विहरइ । एवं खल गोयमा ! मियापत्ते दारए पुरापोराणं जाव पच्चणभवमाणे विहरइ । मियापुत्ते णं भंते ! दारए इओ कालमासे कालं किच्चा कहिं गमिहिइ ? कहिं
उववज्जिहिइ ? ३१ गोयमा ! मियापुत्ते दारए छव्वीसं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा
इहेव जंबुद्दीवे द्वीवे भारहे वासे वेयड्ढगिरिपायमूले सीहकुलंसि सीहत्ताए पच्चायाहिइ । से णं तत्थ सीहे भविस्सइ अहम्मिए जाव साहसिए, सुबहुं पावकम्मं समज्जिणइ,
२०