________________
विपाक सूत्र
जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दहविवागाणं दस अज्झयणा पण्णत्ता, तं जहा- मियापुत्ते य जाव अंजू य । पढमस्स णं भंते ! अज्झयणस्स दुहविवागाणं समणेणं भगवया महावीरेणं जाव संपत्तेणं के अढे पण्णत्ते ? तए णं से सुहम्मे अणगारे जंबु अणगारं एवं वयासी- एवं खलु जंबू! तेणं कालेणं तेणं समएणं मियग्गामे णामं णयरे होत्था | वण्णओ । तस्स णं मियग्गामस्स णयरस्स बहिया उत्तरपुरत्थिमे दिसीभाए चंदणपायवे णामं उज्जाणे होत्था | सव्वोउय पुप्फ फल समिद्धे, वण्णओ | तत्थ णं सुहम्मस्स जक्खस्स जक्खाययणे होत्था । चिराईए जहा पुण्णभद्दे । तत्थ णं मियग्गामे णयरे विजए णामं खत्तिए राया परिवसइ । वण्णओ । तस्स णं विजयस्स खत्तियस्स मिया णामं देवी होत्था । अहीण पडिपुण्ण जाव वण्णओ । तस्स णं विजयस्स खत्तियस्स पुत्ते मियाए देवीए अत्तए मियापुत्ते णामं दारए होत्था । जाइ अंधे, जाइ मूए, जाइ बहिरे, जाइ पंगुले, हुंडे य वायव्वे य । णत्थि णं तस्स दारगस्स हत्था वा पाया वा कण्णा वा अच्छी वा णासा वा । केवलं से तेसिं अंगोवंगाणं आगिई आगिईमित्ते । तए णं सा मियादेवी तं मियापुत्तं दारगं रहस्सियंसि भूमिघरंसि
रहस्सिएणं भत्तपाणेणं पडिजागरमाणी पडिजागरमाणी विहरइ। ९ तत्थ णं मियग्गामे णयरे एगे जाइअंधे पुरिसे परिवसइ । से णं एगेणं सचक्खुएणं
पुरिसेणं पुरओ दंडएणं पगड्ढिज्जमाणे पगड्ढिज्जमाणे फुट्टहडाहडसीसे मच्छियाचडगरपहकरेणं अण्णिज्जमाणमग्गे मियग्गामे णयरे गिहे गिहे कालुण- वडियाए वित्ति
कप्पेमाणे विहरइ । १० तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जाव समोसरिए | परिसा णिग्गय
णं से विजए खत्तिए इमीसे कहाए लद्धढे समाणे जहा कूणिए तहा णिग्गए जाव पज्जुवासइ । तए णं से जाइअंधे पुरिसे तं महया जणसदं जाव सुणेत्ता तं पुरिसं एवं वयासी- किं णं देवाणुप्पिया ! अज्ज मियग्गामे णयरे इंदमहे इ वा खंदमहे इ वा उज्जाण-गिरिजत्ता इ वा, जओ णं बहवे उग्गा भोगा एगदिसिं एगाभिमुहा णिग्गच्छंत्ति ? तए णं से पुरिसे जाइअंधं पुरिसं एवं वयासी-णो खलु देवाणुप्पिया ! अज्ज मियग्गामे णयरे इंदमहे इ वा जाव णिग्गछड़ | एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे जाव विहरइ । तए णं एए जाव णिग्गच्छति। तए णं से जाइ अंधपुरिसे तं पुरिसं एवं वयासी- गच्छामो णं देवाणुप्पिया ! अम्हे वि समणं भगवं महावीरं जाव पज्जुवासामो | तए णं जाइअंधे पुरिसे तेणं पुरओ दंडएणं पुरिसेणं पगढिज्जमाणे पगढिज्जमाणे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो आयाहिणं पयाहिणं करेइ, वंदइ णमंसइ जाव पज्जुवासइ । तए णं समणे भगवं महावीरे विजयस्स
रण्णो तीसे य महइमहालियाए परिसाए धम्माइक्खइ । परिसा पडिगया, विजए वि गए | १२ तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई णामं
अणगारे जाव विहरइ । तए णं से भगवं गोयमे तं जाइअंधपुरिसं पासइ, पासित्ता