________________
विपाक सूत्र तुब्भे णं भंते ! इहं चेव चिट्ठह, जा णं अहं तुब्भं मियापुत्तं दारगं उवदंसेमि त्ति कट्ट जेणेव भत्तपाणघरे तेणेव उवागच्छइ, उवागच्छित्ता वत्थपरियट्टणं करेइ, करेत्ता कट्ठसगडियं गिण्हइ, गिण्हित्ता विउलस्स असण-पाण खाइम-साइमस्स भरेइ, भरित्ता तं कट्ठसगडियं अणुकड्ढमाणी अणुकड्ढमाणी जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छित्ता भगवं गोयम एवं वयासी- एह णं तुब्भे भंते ! मम अणुगच्छह, जा णं अहं तुब्भं मियापुत्तं दारगं उवदंसेमि । तए णं से भगवं गोयमे मियादेविं पिट्ठओ
समणुगच्छइ । १७ तए णं सा मियादेवी तं कट्ठसगडियं अणुकड्ढमाणी अणुकड्ढमाणी जेणेव भूमिघरे तेणेव
उवागच्छइ उवागच्छित्ता चउप्पुडेणं वत्थेणं मुहं बंधेइ, मुहं बंधमाणी भगवं गोयमं एवं वयासी- तुब्भे वि य णं भंते ! मुहपोत्तियाए मुहं बंधह । तए णं से भगवं गोयमे मियादेवीए एवं वुत्ते समाणे मुहपोत्तियाए मुहं बंधेइ । तए णं सा मियादेवी परंमुही भूमिघरस्स दुवारं विहाडेइ । तए णं गंधे णिग्गच्छइ, से जहाणामए अहिमडे इ वा, गोमडे इ वा, सुणहमडे इ वा, मज्जारमडे इ वा, मणुस्समडे इ वा, महिसमडे इ वा, मूसगमडे इ वा, आसमडे इ वा, हत्थिमडे इ वा, सीहमडे इ वा, वग्घमडे इ वा, विगमडे इ वा, दीविगमडे इ वा, मयकुहिय-विणढ-दुरभिवावण्ण-दुब्भिगंधे किमिजालाउलसंसत्ते असुइ-विलीण विगय-बीभच्छ दरिसणिज्जे भवेयारूवे सिया ? णो इणढे समढे, एत्तो अणिद्वतराए चेव अकंततराए चेव अप्पियतराए चेव अमण्ण्ण तराए चेव अमणामतराए चेव गंधे पण्णत्ते । तए णं से मियापुत्ते दारए तस्स विउलस्स असण-पाण-खाइम साइमस्स गंधेण अभिभूए समाणे तंसि विउलंसि असण-पाण-खाइम-साइमंमि मुच्छिए तं विउलं असण-पाण खाइमसाइमं आसएणं आहारेइ, आहारित्ता खिप्पामेव विद्धंसेइ, तओ पच्छा पूयत्ताए य
सोणियत्ताए य परिणामेइ; तं पि य णं से पूयं च सोणियं च आहारेइ । १९ तए णं भगवओ गोयमस्स तं मियापत्तं दारगं पासित्ता अयमेयारूवे जाव म
संकप्पे समुप्पज्जित्था- अहो णं इमे दारए पुरापोराणाणं दुच्चिण्णाणं दुप्पडिक्कंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पच्चणुभवमाणे विहरइ । ण मे दिट्ठा णरगा वा णेरड्या वा । पच्चक्खं खलु अयं पुरिसे णरगपडिरूवयं वेयणं वेदेइ त्ति कट्ट मियं देविं आपुच्छइ, आपुच्छित्ता मियाए देवीए गिहाओ पडिणिक्खमइ, पडिणिक्खमित्ता मियग्गामं णयरं मज्झमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदइ णमंसइ, वंदित्ता णमंसित्ता एवं वयासी- एवं खलु अहं तुब्भेहिं अब्भणण्णाए समाणे मियग्गामं णयरं मज्झंमज्झेणं अणुप्पविसामि, अणुपविसित्ता जेणेव मियाए देवीए गिहे तेणेव उवागए | तए णं से मियादेवी मम एज्जमाणं पासइ, पासित्ता हट्ठा, तं चेव सव्वं जाव पूयं च सोणियं च आहारेइ । तए णं मम इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था- अहो णं इमे दारए पुरापोराणाणं जाव णरग पडिरूवयं वेयणं वेदेइ ।