________________
विपाक सूत्र देविं जाव वीवियाओ ववरोवित्तए । एवं संपेहेइ जाव विवराणि य पडिजागरमाणीओ विहरंति । तं ण णज्जइ णं मम केणइ कुमारेण मारिस्संति त्ति कट्ट भीया तत्था तसिया उविग्गा संजायभया जेणेव कोवघरे तेणेव उवागच्छइ, उवागच्छित्ता
ओहयमणसंकप्पा जाव झियाइ । १० तए णं से सीहसेणे राया इमीसे कहाए लद्धटे समाणे जेणेव कोवघरए. जेणेव सामा देवी
तेणेव उवागच्छइ, उवागच्छित्ता सामं देविं ओहयमणसंकप्पं जाव पासइ, पासित्ता एवं वयासी- किं णं तुमं देवाणप्पिए ! ओहयमणसंकप्पा जाव झियासि ? तए णं सा सामा देवी सीहसेणेण रण्णा एवं वुत्ता समाणी उप्फेणउप्फेणियं सीहसेणं रायं एवं वयासी- एवं खलु सामी ! मम एगूणपंचसवत्तिसयाणं एगणपंचमाइसयाणं इमीसे कहाए लढाणं समाणाणं अण्णमण्णं सद्दावेंति, सदावित्ता एवं वयासी- एवं खलु सीहसेणे राया सामाए देवीए मुच्छिए गिद्धे गढिए अज्झोववण्णे अम्हं धूयाओ णो आढाइ, णो परिजाणइ, अणाढायमाणे अपरिजाणमाणे विहरइ, तं सेयं खलु अम्हं सामं देविं अग्गिप्पओगेण वा विसप्पओगेण वा सत्थप्पओगेण वा जीवियाओ ववरोवित्तए, एवं संपेहेंति. संपेहित्ता मम अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणीओ विहरंति।
तं ण णज्जइ णं सामी ! ममं केणइ कुमारेण मारिस्संति त्ति कट्ट भीया जाव झियामि। ११ तए णं से सीहसेणे राया सामं देविं एवं वयासी-मा णं तुम देवाणुप्पिए !
ओहयमणसंकप्पा जाव झियाहि । अहं णं तहा जत्तिहामि जहा णं तव णत्थि कत्तो वि सरीरस्स आवाहे वा पवाहे वा भविस्सइ त्ति कट्ट ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं वग्गूहिं समासासेइ, समासासित्ता तओ पडिणिक्खमइ, पडिणिक्खमित्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छह णं तुब्भे, देवाणप्पिया ! सुपइट्ठस्स णयरस्स बहिया पच्चत्थिमे दिसिभाए एगं महं कूडागारसालं करेह, अणेगखंभसय संणिविढं पासादीयं दरिसाणिज्जं अभिरूवं पडिरूवं करेह, ममं एयमाणत्तियं पच्चप्पिणह । तए णं ते कोडुबियपुरिसा करयल जाव पडिसुणेति, पडिसुणित्ता सुपइट्ठणयरस्स बहिया पच्चत्थिमे दिसीभाए एगं महं कूडागारसालं जाव करेंति करित्ता जेणेव सीहसेणे राया
तेणेव उवागच्छंति, उवागच्छित्ता तमाणत्तियं पच्चप्पिणंति । १२ तए णं से सीहसेणे राया अण्णया कयाइ एगूणगाणं पंचण्हं देवीसयाणं एगूणाई
पंचमाइसयाइं आमंतेइ। तए णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमाइसयाई सीहसेणेणं रण्णा आमंतियाइं समाणाइं सव्वालंकारविभूसियाइं जहाविभवेणं जेणेव सुपड्ढे णयरे, जेणेव सीसेणे राया, तेणेव उवागच्छंति । तए णं से सीहसेणे राया एगूणगाणं
पंचदेवीसयाणं एगूणगाणं पंचमाइसयाणं कूडागारसालं आवासं दलयइ । १३ तए णं से सीहसेणे राया कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-गच्छह णं तुब्भे
देवाणुप्पिया ! विउलं असणं पाणं खाइमं साइमं उवणेह, सुबहुं पुप्फ-वत्थ-गंधमल्लालंकारं च कूडागारसालं साहरह । तए णं
सा तहेव जाव साहरंति ।