Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
તૃતીય
સ્વપજ્ઞવૃત્તિસહિત योग
વિભાગની પ્રિસ્તાવના
શાસ્ત્રના
॥13॥
BHEHEHETHEHEHEHECHEHCHETCHEHEHEHCHEHEHEHCHEHEHREVERE
खीरी खंड खज्जूर सक्करा दक्ख दाडिमाई य । तिलवट्टी वडयाई करंबओ चूरिमं च तहा ॥ ९६ ॥ नालियरं मोइय मंडिया संतलिय भज्जिया चणए । आसुरि अंबिला पाणगाइ किल्लाडियाइ तहा ॥ ९७।। तंदुलकढिअं दुद्धं घोल एया(मा)इं भूरिमेयाणि । उक्कोसगदम्वाई वजिजा निम्विगइयम्मि ॥९८॥
व्याख्या-..................एवमादीनि, आदिशब्दात् गुडमाधुरशिखरिणीनिर्भञ्जनादीनि गृह्यन्ते, भूरिभेदानि अनेकप्रकाराणि उत्कर्षकद्रव्याणि वर्जयेत् परिहरेत् , पुनर्वर्जनोपदेशोऽत्यादरख्यापनार्थ:, शुद्धिकामीति कर्तपदं ज्ञेयम, निर्विकृतिके, एवंविधस्यैवास्य महानिर्जराहेतुत्वादिति भावः ॥ ९८ ॥ इत्युक्तानि नामग्राहम् अनेकानि उत्कृष्टद्रव्याणि । अथ एतेषामेव विकृतिनिष्पन्नानां नानादेशजत्वेन दुर्लक्षाणां सुखावबोधार्थ व्यापकलक्षणमाह
विगई दव्वेण हया जायं उक्कोसियं भवे दव्वं । केइ तयं विगइगय भणति तं सुयमयं नत्थि ।। ९९ ॥
ब्याख्या-'विकृतिः' क्षीरादिका 'द्रव्येण' तन्दुलादिना 'हता' भग्ना मारिता निर्वीकृतेति यावत् या काचन पायसादि उत्कर्षितं' उत्कर्षितसंशं भवेद् द्रव्यम् . उत्पन्नरसवीर्यविपाकान्तरत्वात् , यथा मथितं खण्डादिरसेन हतं शिखरणी १,....................इत्युक्तं विकृतिमयोत्कृष्टद्रव्यस्य लक्षणम् । अथैतन्नामान्तरप्रतिपादकं मतान्तरमनूद्य तत्र श्रुतस्यासम्मतिमाह- केइ तयं विगइगयं भणति तं सुयमयं नस्थि ।' केचित् आचार्याः तदेव.........विकृति गत संज्ञक 'भणन्ति' त्रुवते, तथाहि प्रवचनसारोद्धारसूत्र-वृत्ती--
"दब्वहया विगइगयं विगई पुण तेण तं हयं दव्वं [प्रवचनसारोद्धारे गा० २२६]ति ।
व्येण तन्दुलादिना हता निर्वी कृता सती विकृतिः पुनः क्षीरादिका 'विकृतिगतम्' इत्युच्यते, तेन कारणेन तन्दुलादिहतं क्षीरादिकं द्रव्यमेव भवति, न विकृतिः, अत एव निर्विकृतिकप्रत्याख्यानवतामपि केषाञ्चित् किमपि तत् कल्पत एव [ प्रवचन सारोद्धारवृत्तौ पृ. १४४ ] इति। तत् 'श्रुतमतम्' आगमसम्मतं 'नास्ति' न भवति, आगमे हि कृतविकृतिगतसंज्ञाया अदर्शनात् ।............. .................इत्युक्तानि निर्विकृतौ वय॑तया उत्कृष्टद्रव्याणि, तत्प्रसङ्गेन तत्संज्ञान्तरनिराकरणं च............. |
For Private & Personal Use Only
Jain Education Intel
jainelibrary.org

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 632