________________
તૃતીય
પાવૃત્તિ સહિત
દિ વિભાગની का प्रस्तावना
योग
શાસ્ત્રના
પ્રવચનસારે દ્વારમાં નીચે મુજબ ગાથાઈ છે–
___ आइल्ल तिणि चलचल ओगाहिमगं च विगईओ ।। २२१॥ माना ७५२ बातभा श्री शांतिनाथ मैनपत्रीय ज्ञानाभा यां४ १५६ मा तत्र ७५२ सदी प्रवचनसारोद्धारविषमपदपर्याय नामनी संक्षिप्त प्राचीन व्याच्या छ, तेमा.५५ ७०युं छे--
"आइल्ल त्ति आदिघ्राणत्रिके तेनैव घृतादिना चलचल ति कुर्वाणं यत् पच्यते तदुपरि चतुर्थघ्राणसत्कमयोगवाहिनिर्विकृतिकानां कल्पते । अपूपकेन तु सबै गृहीत्वा यन्मुक्तं घृतं तत्र द्वितीयोऽपि कल्पते।"--पृ० १३ A-B. ||
નિશીથસૂત્ર, નિશીથભાષ્ય, તથા નિશીથચણિમાં પણ ચતુર્થ ઉદ્દેશકમાં (પૃ. ૨૩૮ થી ૨૪૩) વિગઈ અંગે ઉલેખ તથા મૌલિક વિચારણા આવે છે તે પણ ઉપગી હોવાથી અહીં આપવામાં આવે છે - "जे भिक्खू आयरिओवज्झाएहिं अविदिणं विगतिं आहारेति आहात वा सातिज्जति निशीथसूत्रे] ॥४।२१।।
आचार्येव उपाध्याय आचार्योपाध्यायः, असहीणे वा आयरिए उवज्झायो पुच्छिज्जइ !
अहवा-उवज्झायगहणेणं जो जं पुरतो काउं विहरति सो पुण पुच्छियो। अविदिण्णं अदत्तं ण णुण्णायं । अण्णतरगहणातो नव विगईओ जो आहारेइ तस्स मासलहुं । एस सुत्तत्थो ।
णिज्जुत्ति वित्थरेति । इच्छामो नाउं का विगती ? केवतियाओ वा ! तेल्ले घत णवणीते दधिविगतीओ य होति चत्तारि । फाणिय-विगडे दो दो खीरम्मि य होंति पंचेव ॥ १५९२ ।। महु-पोग्गलम्मि तिण्णि व चलचल ओगाहिमं च जं पक्कं । एतासिं अविदिणं जोगमजोगे य संवरणे ॥ १५९३ ॥
॥१५॥
Jain Education Inte
For Private & Personal Use Only
Jainelibrary.org