Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 8
________________ विशेषव्युत्पत्तीनां संग्रहः अभैदान्वयबोधश्च विरूपोपस्थितयोरेवेति व्युत्पत्तिः ... भेदान्वयबोधश्च प्रातिपदिकार्थधात्वर्ययोः प्रत्ययायन क्वचिन्निपातार्थेन समागवे प्रति ना व्यासज्यवृत्तिधर्मावच्छिन्नप्रतियोगिताकभेदश्चौद्देश्यतावच्छेदकावच्छेदेनैव बोचते इति व्युत्पत्तिः आख्यातोपस्थापितद्वित्वादिकं चोभयादिरूपान्वयितावच्छेदकावच्छिन्ने एवान्वेतीति व्युत्पतिः व्यासज्यवृत्तिधर्मो यत्रान्वयितावच्छेदकस्तत्र यावत्स्वन्वयितावच्छेदकस्य पर्याप्तिस्तावतामेव पदार्थान्तरेणान्वयः इति व्युत्पत्तिः ... .... द्वित्वाद्यवच्छिन्नोद्देश्यताकबुद्धाधुद्देश्यतावच्छेदकव्यापकता नियमतो विधेयसंसर्गे भासते __ इति व्युत्पत्तिः व्यासज्यवृत्तिधर्मावच्छिन्नोद्देश्यताकशाब्दबुद्धौ स्वव्याप्यताशधर्मवत्त्वमपि विधेयसंसर्गतया भासते इति व्युत्पत्तिः ... .... एकत्र विशेषणतयोपस्थितस्यान्यत्र विशेषणतयाऽन्वयोऽव्युत्पन्न इति व्युत्पत्तिः पदार्थः पदार्थेनान्वेति न तु पदार्थकदेशेन इति व्युत्पत्तिः प्रतियोगिपदादन्यत् यदन्यत् कारकादपि, इति व्युत्पत्तिः गृह्णाति वाचकः संख्या प्रकृतेर्विकृतेर्न हीति व्युत्पत्तिः कर्मत्वान्तरविशेष्यतापनकृत्यादौ कर्मत्वस्य संसर्गतया भानमव्युत्पन्न मिति व्युत्पत्तिः उपलक्षणीभूतधर्मावच्छिन्ने न नअर्थाभावान्षय इति व्युत्पत्तिः ... प्रकृत्यर्थसुबर्थयोस्तरा नअर्थातिरिक्तभानस्य व्युत्पत्तिविरुद्धत्वादिति व्युत्पत्तिः आख्यातार्थवर्तमानत्वादेनसमभिव्याहारस्थलेऽभावांशे एवान्वयस्य व्युत्पन्नत्वादिति ... उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयस्य व्युत्पतितिति ... नअर्थे प्रतियोगितयैवाऽऽधेयस्वातिरिक्तविभक्त्यर्थान्वयस्य व्यत्पन्नत्वादिति ... पदार्थकदेशे इव वृत्त्येकदेशे ससंबन्धिके प्रतियोगिसंबन्धान्वयस्य व्युत्पत्तिसिद्धत्वादिति... संख्यातिरिक्तविभक्त्यर्थस्य प्रकृत्यर्थविशेष्यतयैव भानमिति व्युत्पत्तिः ... ( अनेकत्र ) एकपदोपस्थितयोईयोस्तत्प्रकृतिकविभक्त्यर्थे एकस्य विशेषणतयाऽपरस्य तदविशेषणतयेत्यादि माश्रयातिरिक्ताविशेषणतापनकर्तृत्वविशेषणतानापन्नक्रियायामेव विशेषणतया कर्तृत्वं तृती यया बोध्यते इति व्युत्पत्तिः ... ... ... नामार्थधात्वर्थयो)देन साक्षादन्वयस्याव्युत्पन्नत्वादिति व्युत्पत्तिः... धातोः कर्मतादिसंबन्धेन क्रियान्वयाबोधकत्वमिति व्युत्पत्तिः ... नञः सुबर्थप्रतियोगिकस्वार्थाभावान्वितक्रियाकर्तृत्वाभावबोधकत्वं नेति ... वृत्तिशब्दैकदेशे इतरानन्वयनियमः लडादिस्थले (काख्यातस्थले ) आख्यातार्थकृतेः क्रियाविशेष्यतयैव भानं भवतीति ... सामान्यविधेर्विशेषेतरपरत्वं व्युत्पत्तिसिद्धमिति ... कथं चिदबाघकापनयसंभवे नौत्सर्गिकार्थपरित्याग इति ::::::::: mmmmmm "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 668