Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(४)
सादर्शः
[प्रथमाकारकेसमावि स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् । साजात्यं च विभक्तिविभाजकप्रथमात्वादिना न तु समानानुपूर्वीतत्वं साजात्यमू'वेदाः प्रमाणम् ' 'शतं ब्राह्मणाः ' इत्यादावन्वयबोधानुपपत्तेः।
ननु "विंशत्याद्याः सदैकत्वे" इत्यनुशासनात् 'शतं ब्राह्मणाः' इत्यादेः साधुत्वेपि 'वेदाः प्रमाणम्' इत्यादयः कथं प्रयोगा: ?-- विशेष्यविशेषणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमात्, अन्यथा 'घटा नीलः' इत्यादेरपि साधुताप्रसङ्गात् ।
ननु · वेदाः प्रमाणम् ' इत्यादौ वेदादिपदप्रमाणादिपदयोः समानविभक्तिकत्वाभावेपि वेदप्रमाणादिपदार्थयोरभेदो भासते एवेत्याशङ्कय समानविभक्तिकत्वं निर्वक्ति- स्वसमानेति, स्वम्=
मेखिकायकपदम् । स्वप्रकृतिके ति- यथा 'वेदाः प्रमाणम् ' इत्यत्र स्वपदेनाऽनुयोगिवाचक बाद ग्रोहा तत्प्रकृतिका विभक्तिर्जस्विभक्तिस्तत्सजातीयविभक्तिकत्वं प्रमाणपदेप्यस्त्येव तस्य प्रथमान्तत्वादिति नात्राऽभेदान्वयबोधानुपपत्तिरित्यर्थः । ननु वेदपदोत्तरं जसूविभक्तिः प्रमाणपदोत्तरं च सुविभक्तिस्तयो. फयं च क च साजात्यमित्याशय विवक्षितसाजात्यस्य स्वरू. पमा- साजात्यमिति, अत्रानुपूर्वीलक्षणं साजात्यं न ग्राह्यं किं तु प्रथमारवादिधर्मेण तथा च सुजसोरुभयोरपि प्रथमावेन साजात्यमस्त्येवेति वेदपदप्रमाणपदयोः समान विभक्तिकत्वं प्राप्तं तेन चाभेदान्वयः प्राप्त इत्यर्थः । समानानुपूर्वीक्रत्वरूपसाजात्यस्वीकारे बाधकमाह-- न विति, यदि समानानुपूर्वीकत्वं साजात्यं स्यात्तदा सुजसोः समानानुपूर्वीकत्वाभावात्साजात्यं न स्यात्तथा व वेदपदप्रमाणपदयोः शतपदब्राह्मणपदयोश्च सजातीयविभक्तिप्रकृतित्वाभात् ' वेदाः प्रमागम्' 'शतं ब्राह्मणाः । इत्यादौ वेदादेः प्रमाणादेश्चान्वयबोधः अभेदान्वयबोधी नोपपयेतेत्यर्थः ।
ननु “विंशत्याद्याः सदैकत्वे" इत्यनुशासनाद्-विंशत्याद्याः संख्यावाचकाः शब्दा यदा संख्येयपरा भवन्ति तदा नियमेनैकवचनान्ता एव भवन्तीति नियमात् 'शतं ब्राह्मणाः' इत्यत्र ब्राह्मणशब्दस्य बहुवचनान्तत्वेपि शतशब्दस्यैकवचनान्तत्वमुपपद्यते, 'वेदाः प्रमाणम्' इत्यत्र वेदपदस्य बहुवचनान्तत्वेपि यत् प्रमाणपदस्यैकवचनान्तत्वेन विशेष्यविशेषणवाचकपदयोविभिन्नवचनकरवं तत् कथमुपपद्यतेत्याशङ्कते- नन्विति । स्वाभिप्रायं शाब्दबोधव्युत्पत्त्या प्रकटयति
म्येति प्रथा 'नीलो घटः' इत्यादौ विशेष्यविशेषणवाचकयोर्घटपदनीलपदयोः समानवचनकत्वमस्ति सारा वेदाः प्रमाणम्' इत्यत्रापि विशेष्यविशेषणवाचकयोर्वेदपदप्रमाणपदयोः समानवचनकत्वेन भवितव्य तद्बाधकस्य विशेषानुशासनस्याभावादित्यर्थः । विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमानङ्गीकारे बाधकमाह- अन्यथेति, 'घटा नीलः' इत्यादिप्रयोगाणां यदऽसाधुत्वं तत् सम्मवचनकत्वाभावादेवास्तीति 'वेदाः प्रमाणम्' इत्यादिप्रयोगाणां समानवचनकत्वाभावे कथं साधुत्वैसाक्षेपः।
"Aho Shrutgyanam"

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 668