Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
समानवचनत्वपरि० ] शक्तिवादः।
(११) दीनां त्रयाणां तृणारणिमणिन्यायेन हेतुत्वशङ्कानिरासः, तथा सत्येषामेकैकसमवधानदशायामाप कार्योत्पत्तेरावश्यकतया तदात्रतयपर्याप्तसमुदायत्वस्य कार्योत्पत्तिप्रयोजकतानवच्छेदकतया तेषां त्रयाणां तथाविधैकसमुदायत्वाश्रयत्वाऽनुपपत्तः।
एवम् “जात्याकृतिव्यक्तयः पदार्थः " इत्यत्र त्रितयनिष्ठस्य पदशक्तिरूपपदार्थत्वस्यैकत्वं विवक्षितमिति तत्र विशेष्यपदस्य बहुवचनान्तत्वेपि विशेषणपदस्यैकवचनान्ततोपपत्तिः।
प्रत्यक्षानुमानेत्यादिसूत्रे प्रमाकरणत्वरूपप्रकृत्यर्थतावच्छेदकस्य प्रत्यक्षानुमानादिनिष्ठस्यैकताया बाधितत्वेनाऽविवक्षितत्वात् प्रमाणपदस्य बहुवचनान्ततेति । __ एवम् “ पितरो देवताः" इत्यत्रापि पितृपितामहादीनां सहितानामेकरूपेण देवतात्वविरहेण पितृत्वपितामहत्वादिना पृथगेव त्यागोद्देश्यत्वरूपदेवतात्वम् । त्त्वेप्यपरद्वयाभावे काव्योत्पत्त्य दर्शनादिति तृणार शिमणिन्यायेन हेतुत्वशङ्का निरासः । विपक्षे बाधकमाह- तथासतीति, काव्यं प्रति शक्त्यादीयों तृणारणिगिन्यायेन हेतुत्वे सति शक्त्यादिध्वकैकमात्रसत्त्वदशायामपि काव्यलक्षणकार्योत्पत्तरावर कतया शक्त्यादित्रितयपर्याप्तं यत्समुदायत्वं तस्य काव्यलक्षणकार्योत्पत्तिं प्रति प्रयोजकतावच्छेदकत्वं न स्यादिति प्रयोजकतामा कत्यापत्तौ तेषाम्-शक्त्यादीनां त्रयाणां तथाविधम् कार्योत्पादप्रयोजकतावच्छेदकं यदेक समुदायत्वं तदाश्रयत्वं न स्यादेव तथा चकैकसमवधानदशायामपि काव्योत्पत्त्याऽऽपत्ती तृणारणिमणिन्यायेनैव हेतुत्वं स्यात् तथा च "हेतुः" इत्येकवचनमनुपपन्नं स्यात्तस्माच्छक्त्यादीनां त्रयाणामपि काव्योत्पत्तिप्रयोजकतावच्छेदकसमुदायत्वाश्रयत्वं स्वीकार्य ततश्च तादृशसमुदायत्ये . एके एकवचनाथूकत्वस्यान्वक्स्तथा च न कोपि दोष इत्यर्थः । ___ "जात्याकृतिव्यक्तयः पदार्थः" इत्यत्रत्यविभिन्नवचनकत्वस्य व्यवस्थां व्याकरोति–एवमिति । त्रितयनिष्ठस्य-जात्याकृतिव्यक्तिनिष्टस्य पदार्थत्वस्यैकत्वं विवक्षितमस्ति यतः पदवाच्यत्वं तर्कमते जात्याकृतिव्यक्तित्रितयपर्याप्तमस्तीति विशेष्यपदस्य-जात्याकृतिव्यक्तिपदस्य बहुवचनान्तत्वेपि विशेषणपदस्य-पदार्थपदस्यैकवचनान्तत्वं युक्तमेव । पदार्थत्वं पदार्थे भवति पदशक्तिरपि निरूपकस्वसंबन्धेन पदार्थे भवतीति पदार्थत्वस्य पदशक्तिरूपत्वमुक्तमित्यवधेयम् ।
प्रत्यक्षेति-"प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इत्यत्र प्रमाणानीतिबहुवचनान्तस्य प्रकृत्यर्थतावच्छेदकं यते प्रमाकरणत्वं तस्यैकस्य प्रत्यक्षादिप्रमाणचतुष्टयेऽसंभवेन बाधितत्वात् प्रमाकरणत्वनिष्ठकत्वस्याऽविवक्षितत्वेन प्रमाणपदस्थात्र बहुवचनान्तस्वम् । प्रत्यक्षादीनामिन्द्रियसंयोगादिलक्षणसामग्रीभेदेन तन्निष्ठप्रमाकरणत्वस्यापि भेदादित्यर्थः। .
"पितरो देवता: 'इत्यत्रत्यसमानवचनत्वमुपपादयति-एवमिति 1 पितृपितामहादिष्वेकं देवतात्वं नास्तीति पितृपितामहादिषु यद् देवतात्वं तत्रैकत्वं नास्तीत्येकत्वस्याऽविवक्षितत्वाद् बहुत्वस्य च
"Aho Shrutgyanam"

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 668