Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(८)
सादर्शः
[प्रथमाकारकेयत्तु — संपन्नो व्रीहिः' इत्यादावेकवचनोपस्थितानि नानकत्वानि प्रत्येक नानाव्रीहिष्वन्वीयन्ते इत्युक्तयैव सामञ्जस्ये जातावेकत्वभानोपगमो निरर्थक इति, तदसत्, यतः- स्वसजातीयनिष्ठभेदप्रतियोगिताऽनवच्छेदकैकत्वरूपसजातीयद्वितीयरहितत्वमेकवचनार्थो न त्वेकत्वमात्रं तस्य वस्तुमात्रसाधारण्येनार्थत एव लाभात्. अनुपयोगाच्च, अत एव “पशुना यजेत '' इत्यादौ पशुनिष्ठताहशैकत्वस्य विवक्षितत्वादऽनेकपशुकरणकयागान्नादृष्टसिद्धिः ।
· नवमी श्रीहिः । इत्यत्रैकत्वस्य जाताबन्वयो न भवति येन " पदार्थः पदार्थेन ।
चावश्यकता स्यात्, न चापि विभक्तया एकमेवैकत्वमुपतिष्ठति येनेकस्यैककत्रीहिष्बन्वयबाधः स्यात् , किं त्वेकवचनविभक्त्या नाना अनेकान्येवैकत्यान्युपतिष्ठन्ति अनेकेषां चैकत्वानामनेकेषु व्रीहिष्वन्वये न कोपि बाध इत्याशङ्कते- यत्त्विति । परिहरतितदसदिति, ' संपन्नो ब्रीहिः ' इत्यत्रैकवचनस्यैकत्वमात्रम्-संख्यारूपमेकत्वं नार्थ:- तस्य= संख्यारूपैकत्वस्य वस्तुमात्रसाधारण्येन= केवलान्वयित्वेनार्थत एवं लाभात्-प्रतीतिसंभवात् । अनुपयोगाचेति- अत्रैकवचनस्य संख्यारूपैकत्वार्थकत्वस्वीकारे उपयोगाभावात् ब्रीहिसजातीयोप्तानान्तरसंपन्नत्वव्यावृत्तिर्या वक्तुरभीष्टा सा न प्राप्नुयात् एकत्वसंख्यान्वयित्रीहीणां संपनत्वेपि ब्रीहिभिन्नाचसंपन्नत्वे बाधकाभावात् सजातीयद्वितीयराहित्यरूपैकत्वस्वीकारे तु तादृशैकत्वान्वयित्रीहीनों में संपनले व्रीहिसजातीयोप्तानान्तरसंपन्नत्वव्यावृत्तिरुपलभ्यते तस्मादन वैशानमेवानाः किं तु स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकैकत्वरूपं यत्सजातीय
व तदेकवचनार्थः । स्वसजातीयेति- यत्रानेके घटा वर्तन्ते तत्र स्वं पीतघटस्तत्सजातीयो द्वितीयो नीलघटः नीलघटे पीतघटभेदोप्यस्त्येव तस्य भेदस्य प्रतियोगी पीतघटस्तत्र यदेकत्वं तद् भेदप्रतियोगितावच्छेदकमेवेति-त तदेकत्वं सजातीयद्वितीयरहितत्वरूपम् । यदा त्वेक एवं घटस्तदा सजातीयद्वितीयघटस्याभावाद् वर्तमानघटनिष्ठमेकत्वं स्वसजातीयनिष्ठभेदप्रतियोगिताऽनवच्छेदकमेव एतादृशाऽनवच्छेदकैकत्वरूपमेव सजातीयद्वितीयरहितत्वपेकवचनार्थः । “संपन्नो व्रीहिः' इत्यत्र यद्यऽन्नान्तरं सपन्नं स्यात्तदा संपन्नत्वेन ब्रीहिसजातीयान्नान्तरस्य सत्त्वात् तत्र वर्तमानो यो नी.
लातियोगितावच्छेदकं व्रीहिगतैकत्वं स्थादपि यदा च नान्नान्तरं संपन्नं तदा संपन्नत्वेन रूपेनावातीपत्यकामावात स्वसजातीयनिष्ठभेदप्रतियोगितानवच्छेदकमेव जातं व्रीहिगतकत्वं तदेव सजातीयद्वितीयरहितत्वम्। प्रकृतोपष्टम्भकमाह-अत एवेति,अत एव एकवचनार्थैकत्वस्य सजातीयद्वितीयरहितत्वरूपस्वीकारादेव "पशुना यजेत" इत्यादौ पशुनिष्ठस्य तादृशैकत्वस्य सजातीयदेतीयरहितत्वरूपस्यैव विवक्षितत्वदिकपशुकरणकयागादेवादृष्टसिद्धिर्भवति नत्वनेकपशुकरणकयागादपि । एकत्वस्य सजातीयद्वितीयराहित्यस्वरूपत्वानझीकारे पश्वन्तरस्य व्यावत्यानाऽनेकपशुकरणकयागादप्यऽदृष्टसिद्धिरापतेद् न चैवं सिद्धान्तः । अत्र च स्वं संजातीपो यदि
SE"72NEL:
"Aho Shrutgyanam

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 668