Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
(२)
सादर्श:
[ प्रथमाकारके - शेष्याहिसंयोग एव विषय इति । उपमितौ च गवयनिष्ठा विषयता चक्षुस्संनिकर्ष प्रयोज्यास्ति गवयगवयपदयोर्वाच्यवाचकभावसंबन्धनिष्ठा च विषयता सादृश्यज्ञानप्रयोज्यास्ति तत्र वाच्यवाचकभावसंबन्धस्य सादृश्यज्ञानेन ज्ञायमानत्वात् प्रथमम् ' गोसदृशो गवयः ' इत्यतिदेशवाक्यश्रवणात् तस्य गवयदर्शनकाले स्मरणात् इत्येवं प्रत्यक्षानुमानोपमानेतिप्रमाणत्रयस्थले तु येन प्रका. रेण संबन्धज्ञानं जायते संबन्धनिष्ठा च विषमता यत्प्रयोज्या भवति तत्सर्वं विज्ञातम्, संप्रति 7 राजपुरुषः ' नीलघटमानय' इत्यादिवाक्यजन्यशाब्दबोधस्थले स्वत्वाऽभेदादिसंबन्धानां प्रतीतिः कथं भवति तादृशसंबन्धनिष्ठा विषयता च किं प्रयोज्या भवतीति न ज्ञातमिति तद्वक्तव्यमित्याशङ्कय श्रीमद्गदाधरभट्टाचार्यो व्युत्पत्तिवादाख्यं ग्रन्थमारमत - शाब्दबोधे चेति । कुम्भकारः ' इतिवत् ' व्युत्पत्तीर्वदतीति व्युत्पत्तिवादः इति ग्रन्थनामार्थः ।
L
22.
"
शाब्दबोध इति - अत्र चस्त्वऽर्थे, “ शाब्दबोधे " इति सप्तम्यर्थो निरूपितत्वम्/ एकपइति सप्तम्यर्थोऽनुयोगित्वन, " अपरपदार्थस्य " इति षष्ठ्यर्थः प्रतियोगित्वम् संसर्गः भभेदादिसंबन्धः, संसर्गमर्यादया = आकाङ्क्षया, तृतीयार्थश्च प्रयोज्यत्वम्, भासधात्वर्थो विषयता, आत्मनेपदप्रत्ययार्थ आश्रयता, तथा च ' एकपदार्थानुयोगिकोऽपरपदार्थप्रतियोगिकोमेदादिसंबन्धः शाब्दबोध निरूपिताऽऽकाङ्क्षा प्रयोज्यविषयताश्रयः ' इति वाक्यार्थः, पदार्थद्वयस्य यः संसर्गः स शाब्दबोधे आकाङ्क्षाबलेन भासते इति यावद् यथा- नीलघटमानय ' इत्यत्र नीलप्रतियोगिको घटानुयोगिकश्व यो नीलघटयोरभेदसंवधः स केनापि पदेनानुपस्थितत्वादाकाङ्क्षाबलेन मासते, यथा च ' राजपुरुषः' इत्यत्र राजप्रतियोगिकः पुरुषानुयोगिकश्च यः स्त्रत्यसंबन्धः स आकाङ्क्षाबलेन भासते ' राजपुरुषः ' इत्यादिविशिष्टबुद्धेः संबन्वमानं विनोत्यतेरसंभवात्. संबन्धभासकपदस्य चाभावात् तादृशस्वत्वादि संबन्धस्याकाङ्क्षया मानं स्वीकि - यते, ओकाङ्क्षा च “यत्पदेन विना यस्याननुभावकता भवेत् । आकाङ्क्षा । " इति विज्ञेया । ' नीघटम् ' इत्यादी पदनिष्ठा विषयता श्रावणप्रत्यक्षप्रयोज्या नीलघटादीनां च विषयता नीलादिपदघटादिपदप्रयोज्या नीलघटाद्येोर्योऽमेदादिसंबन्धस्तन्निष्ठा विषयताऽऽकाङ्क्षाज्ञानप्रयोज्या भवतीति यावत् । एवम् ' राजपुरुषः ' इत्यादौ स्वत्वादिसंवन्धनिष्ठा विषयताऽऽकाङ्क्षाज्ञानप्रयोज्या विज्ञेया । अत एव शक्तिवादेऽन्विताभिधानवादखण्डनस्थले हामेदादिसंबन्धे शक्तिं दूषयित्वा संबन्धस्याकाङ्क्षामास्यत्वं प्रतिपादितम् । नीलो घट: ' इत्यादिव्यासस्थले विशेषण विभक्तेरभेदार्थकत्वमते त्वऽभेदादेर्विभक्त्युपस्थापितत्वात् प्रकारत्वमेव भवति न तु संसर्गस्वम् ' नीलाभेदवान् घटः * इति च तत्र शाब्दबोधः, तस्माद् यत्र यस्य संसर्गत्वं तत्र तस्याकाङ्क्षाभास्यत्वमेव विज्ञेयम्, व्यासस्थलेपि विशेषणविभक्तेर्निरर्थकत्वमते ह्यभेदादेः संसगत्वमेव "भवतीत्याकाङ्क्षामास्यत्वमेव, तत्र विशेषणविभक्तिः साधुत्वार्थ विज्ञेया ' अभेदसंबन्धेन नीलवशिष्ट घटः ' 'स्वत्वसंवन्धेन राजविशिष्टः पुरुषः' इत्यादिश्च शाब्दबोचाकारो विज्ञेय इत्यलम् ।
"Aho Shrutgyanam"
66

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 668