Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
व्युत्पत्तिवादः ।
समानलिङ्गकस्थले तथानियमोपगमेन
" इति हेतुस्तदुद्भवे" इतिकारिकायाः " इति त्रयः समुदिता हेतु: " इतिकाव्यप्रकाशव्याख्याया असङ्गतिर्दुर्वारव । एवमसमानलिङ्गकस्थले विशेव्यवाचकपदाऽसमानवचनस्यापि विशेषणपदस्य साधुत्वे तादृशस्थले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदानन्तरं प्रयोक्तुमुचितमिति “ पितरो देवताः" इत्यादेरनुपपत्तिः ।
- समानवचनकत्व परिष्कारः ]
मैवम् - यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्ध संख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणपदयोः समानवचनकत्वनियमः, अत एव
(५)
ननु विशेष्यविशेषणापत्र समानलिङ्गकल मग तो समानवचनकत्वस्य निय मोस्ति यथा - 'नीलो घटः' इत्यादी, 'वेदाः प्रमाणम्' इत्यत्र तु वदपदमनायष्टयों समानलिङ्गकत्वाभावेन समानवचनकत्वाभावेपि न साधुत्वानुपपत्तिरित्याशङ्क्याह-समान किरातीः नियमोपगमेन = समानवचनकत्वनियमोपगमेन । एवमपि " इति हेतुस्तदुद्भवे" इत्याकरिककाव्य-काशकारिकाया या " इति त्रयः समुदिता हेतुः" इत्याकारकटीकास्ति तत्र तु त्रिपद हेतुपदयोयोरपि पुंलिङ्गत्वेन समानलिङ्गकत्वात् समानवचनकत्वेन भवितव्यमिति कथं त्रिपदहेतुपदयोर्विभिन्नवचनकत्वे साधुत्वं स्यादित्युक्त समानवचनकत्वनियमस्याऽव्याप्तिं प्रदर्शयन्नाक्षिपति - इतिहेतुरिति । उक्तरीत्या " इति त्रयः समुदिता हेतु :" इत्यत्र समान लिङ्गकस्थलेपि समानवचनत्वं नास्तीत्यव्याप्ति प्रदर्श्याऽसमानलिङ्गकस्थले समानवचनत्वस्यातिव्याप्तिं प्रदर्शयति- एवमिति, उक्तार्थानां प्रयोगो न भवतीति विशेष्यवाचकपदोत्तरवर्तिन्या विभक्त्या संख्याया उक्तत्वाद् विशेषणवाचकपदोत्तरं द्विवचन बहुचनयोरपेक्षैव नास्तीति साधुत्वार्थमत्सर्गिकमेकवचनमेव प्राप्नोतीति 'वेदाः प्रमाणम्' इत्यत्र प्रमाणपदोत्तरमेकवचनमेवात्सर्गिकं यदि युक्तम् - समानवचनकत्वनियमस्य समानलिङ्गकस्थले एव स्वीकारात् तदा विशेष्यविशेषणवाचकपदयोस्तादृशस्थले =असमानलिङ्गकस्थले सर्वत्रौत्सर्गिकमेकवचनमेव विशेषणवाचकपदोत्तरं प्रयोक्तव्यमिति "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इत्यत्र प्रमाणपदोत्तरम् " पितरो देवताः" इत्यत्र च देवतापदोत्तरमेकवचनमेव प्रयोक्तव्यमासीन्न तु बहुवचनम् - विशेष्यविशेषणवाचकपदयोः समानवचनकत्व नियामकस्य समानलिङ्गकत्वस्याभावादित्यर्थः तथा च समानलिङ्गकस्थले एव समानवचनकत्वं भवतीति नियमस्याsसंभवाद् यथा " प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इत्यत्र समानलिङ्गकत्वाभावेपि समानवचनकत्वं तथा 'बेदाः प्रमाणम्' इत्यत्रापि समानलिङ्गकत्वाभावेपि समानवचनकत्वं युक्तं तच नास्तीति कथं साधुत्वमित्याक्षेपः ।
उक्तरीत्याक्षिप्य परिहरति- मैवमिति । यत्रेति - यथा 'नीला घटाः चकपदं घटपदं तदुत्तरत्रर्तिविभक्तिर्ज विभक्तिस्तत्तात्पर्यविषयीभूता संख्या
"Aho Shrutgyanam"

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 668