Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai
View full book text
________________
विषयानुक्रमणिका
ar ०
m ०
ar ०
.
.
m
m 1
m m
Mmmm
m mm
३४७
४४०
विषयाः
विषयाः द्वितीयखण्डारम्भः ... ... २९५ ! करणतृतीयाशक्तिद्वयम् अनुमित्यर्थकमातुः
.. २९५ धूमेन वह्निमित्यादितृतीया ... ... ४२. घटत्वेन वहिर्नास्ति
२९६ | धूमेन वलिमनुमिनोति न घटेन इत्यादिः ४२२ रजतत्वेन शुक्ति जानाति
हेतुतृतीया ... .... ... ...
४२४ लोहितवहिं जानाति ...
हेतुवृत्तिगुणत्वपदार्थविचारः आरोपविषयवाचकसमानवचनत्वमाख्यातस्य
ज्ञाप्यज्ञापकस्वरूपम् इच्छार्थकधातुप्रयोगः
उक्त प्राचीनमतम् सन्नन्तप्रयोगाः ... ... ...
| केन हेतुनेत्यादि नामधातुप्रकरणम्
| सहशब्दप्रयोगप्राप्ततृतीया कृत्यर्थकचातुप्रयोगाः
सहशब्दार्थविचारः कर्मप्रभेदनिरूपणम् ...
इत्थम्भूतलक्षणतृतीया अधिशीस्थासांप्रयोगाः ...
विशेषणोपलक्षणयोः स्वरूपम् .... कालाथ्वनारत्यन्तसंयोगे इत्यस्य प्रयोगाः ३४८ विशेषणोपलक्षणपरिभाषा
... ४४२ अत्यन्तसयोगरूपाभिव्याप्तिविचार:
चतुर्थीकारकारम्भः ४४६ विनापदसमभिव्याहृतद्वितीयार्थः
| संप्रदानत्वलक्षणम् यावत्पदसमभिव्याहृतद्वितीयार्थ:
मतान्तरेण मुख्यं संप्रदानत्वम् ... देशरूपसीमावाचकयावच्छब्दः ...
भाक्तं संप्रदानत्वम् ... ... अभिविध्यर्थकयावच्छब्दः
मुख्यं संप्रदानत्वम् ... ... अनुशब्दसमभिव्याहृतद्वितीयार्थः
• शत्रवे भयं ददाति ' इति ... कर्मप्रवचनीयप्रतिशंन्दः
युद्धाय सनात अन्तराशन्दसमभिव्याहृतद्वितीयार्थ:
रजकस्य वस्त्रं ददातीत्यादि । तृतीयाकारकारम्भः
नारदाय रोचते कलह इत्यादि तृतीयायाः कर्तृत्वार्थकत्वम् ...
धारयत्यर्थविवेचनमू शरदि पुष्प्यन्ति सप्तच्छदा इति...
यूपाय दारु इत्यादि ... ... काठेन पच्यते ... ... ...
पाकाय ब्रजति इति चत्रेण ज्ञायते गम्यते इत्यादि ... नश्यते घटेनेति तृतीयार्थः
अश्वाय घासः अचेतनस्य भाक्तं कर्तृत्वम् ... ...
नमःस्वस्त्यादियोगे चतुर्थी
... ४६८
नमःपदार्थरूपत्यागविचारः स्वातन्त्र्यलक्षणम् मुख्य क्रियाकर्तृत्वम् ... ...
नमस्काररूपनमःपदार्थः अन्योद्देशेन नाराचक्षेपाद् प्राझणवधविषयः ४०६
विप्रत्ययार्थविचारः ... ... ४७८ श्येनविधिविषयः
पश्चमीकारकारम्भः
४८४ करणतृतीया ... ... ४१७ पञ्चम्पर्थविचारः ..
... ४८४ करणत्वलक्षणम्
....... ... ४१७ . व्याघ्रादिभेतीतिप्रयोगः ...
४५२
m mmmmmmmmmmmmmmmmmm"" so v VV VVV Vom
० ० ०
"Aho Shrutgyanam"

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 668