Book Title: Vyutpattivada Adarsha Vyakhya
Author(s): Sudarshanacharya
Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai

View full book text
Previous | Next

Page 11
________________ विषयानुक्रमणिका w विषयाः पृ० विषयाः भयेभ्यो गां वारयतीति.... ... ४९३ | उक्त तार्किकमतम् .... ... ... ५६३ आख्यातोपयोगे सूत्रम् ... ... ४९५ दीधितिकारमतम् ... ... ... ५६८ जानकर्तुः सूत्रप्रयोगः ... ... | कर्तृत्वशक्ततावच्छेदकनिर्वचनम् भुवःप्रभवःसूत्रप्रयोगः ... ... आत्मनेपदस्य कर्मत्वार्थकत्वम् ... अपादानत्रैविध्यम् ... ... ४९९ | कर्माल्यातार्थनिर्वचनम् ... ... ५८२ अन्येतरादिपदार्थविचारः .... .... ५०२ ज्ञायते इत्यादिप्रयोगाः ... ... ... ५८८ अर्जुनः क्रोधादित्यादिप्रयोगः .... लटो वर्तमानकालार्थकत्वम् ... ... ५८९ ___ षष्ठयर्थनिरूपणारम्भः वर्तमानकालस्वरूपम् .... ... ... ५९. षष्ठया संबन्धत्वसामान्यरूपेण संबन्धबोध- लटोभविष्यदर्थकत्वं भविष्यत्कालस्वरूपं च ५९७ कत्वम् ५११ लुटोऽनद्यतनभविष्यदर्यकत्वम् .............. यतम्भ निर्धारणे... ... ... ५१४ | लुथकालनिरूपणम् सप्तमीकारकारम्भः लल्यकालनिरूपणम् ... ... आधारस्वविवेचनम् ... लिडर्थकालनिरूपणम् ... ... चर्मणि दीपिनं हन्तीति ५२८ किडलोडनरूपणम् गोषु दुद्यमानासु गतः ... ... ५२९ | उक्त निष्कर्षः ... ... संबोधनप्रथमा ५३२ मीमांसकमतम् ... ... स्त्रीप्रत्ययाः ३५ | नित्यकर्मविध्यर्थविचारः तद्धितप्रत्ययविचारः ५३८ उक्तमीमांसकमतनिरास: धातुप्रकृतिकाः प्रत्ययाः ५४९ तार्किकमतम् ... ... लकाराणां कर्तृत्ववाचकत्वस्थापनम् ... ५४९ निषेधवाझ्याविचार: ... .... कर्तृत्वानमिधानविचारः श्येनवाक्यार्थविचारः ... ... "अनभिहिते" इतिसत्रार्थ: तार्किकमतेन सिद्धान्तः ... ... लकारार्थे मीमांसकमतम् .... ... ५६० लस्यों टीकायाम् .... ... ५२४ w ८२४ w w १ क w w w Vw.my w w w w w ६४६ इति "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 668