Book Title: Vyutpattivada Adarsha Vyakhya Author(s): Sudarshanacharya Publisher: Khemraj Shrikrushnadas Shreshthi Mumbai View full book textPage 7
________________ ॥ श्रीः ॥ भूमिका अये गीर्वाणवाग्वलिललितालवालकल्पा अनल्पादरकादिकमनीयगुणगणार्णवा विद्याविन्दवः? स हि वक्तव्यं च श्रोतव्यं च शब्दाधीनमैव धर्मावगमोपि शन्दायत्त एव किंबहुना लौकिकी वा पारमार्थिको वा कोपि व्यवहारः शब्दं विना न निर्वहति, उक्तं चाभियुक्तः " न सोस्ति प्रत्ययो लोके यः शन्दानुगमाहते ।। अनुविद्धमिव ज्ञाने सर्व शब्देन भासत ॥” इति । च शब्दः किं च कथं च बोधयतीति शब्दखण्डेन निरूप्यते । शन्देपि प्रकृतिप्रत्ययभेदेन द्वौ भागौ तत्र "श्रीयुतगदाधरभट्टाचार्येण शक्तिवादे निरूपणं कृतं प्रत्ययार्थानां चात्र व्युत्पत्तिवादे । इदं च भंद्वयमपि खण्डितमेवोपलभ्यते इति हृदयखेदः । अस्य च व्युत्पत्तिवादस्य ये खलु मया मूलार्थी विद्यागुरुभ्यो महामहोपाध्याय सी.आई.ई.श्री ७ मद्गङ्गाधरशास्त्रिचरणेभ्योऽणुमात्रमवगतास्तान् स्वकीयशानरक्षार्थ संकलय्याऽऽसमाप्ति मूलार्थोपपादयाख्यान्तरानुपलब्ध्या याऽऽदर्शसमाख्येयं व्याख्या केवलं मूलार्यजिज्ञासूनां छात्राणामुपयोगार्थ प्रकानास्ति । अत्र च प्रथमाकारके चित्कचित्कृष्णभट्टकृतटीकापि निक्षिप्तास्तीति तत्र तत्र स्पष्टमेव । उपाठोप्यासमाप्ति यथामति प्राक्तनलिखितानेकपुस्तकसाहाय्येन संशोभित इति प्रायः प्रीतिकरः विदानो भविष्यति । लोके ह्यस्य सन्दर्भस्य प्रायः प्रथमाकारकपर्यन्त एंवावलोकनम्यवहारोस्ति यद्यपि गि यं प्रशावतां व्युत्पत्तिप्राप्त्यर्थमलमेव तथाप्यतनोपि भागो द्रष्टव्य एवास्ति, मन्मेऽनवकोपेशवा यादव्युत्पत्तिवादयोरन्त्यभागी विनष्टी, उपलभ्यमानावपिसोम सब यो विज्ञया च जातावि. पधिकेनात्र प्रेधावस्तु सविस्तरनिवेदनेनति विरमन्' "न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो झविद्यमानोपि तश्चित्तानां प्रकाशते ।।" इत्यादीन्यत्र वाक्यानि चिन्तनीयानि कोविदः । शुद्धं यदत्र तद् ग्राह्यं दुष्टं चास्तु ममैव मे ॥ इति विज्ञापयति श्रीमतीयः पञ्चनदीयः सुदर्शनाचार्यः काशी "Aho Shrutgyanam"Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 668