Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ इ ] महामहोपाध्यायपद्मनाभमिश्रकृतया सेतुव्याख्यया च समन्वितं वाराणसीस्थराजकीयसंस्कृतपुस्तकालयाध्यक्षेण म. म. पं० गोपीनाथकविराजेन, ल्यायोपाध्यायढुण्डिराजशास्त्रिणा च संस्कृतं महर्पिकल्पप्रशस्तदेवविरचितं प्रशस्तपादभाष्यं १६३० तमे यीशवीये वर्षे ( १९८७ तमे वैक्रमाब्दे ) चौखम्बासंस्कृतसीरिजवाराणसीत: प्रकाशितम् अभूत् । अस्य मुद्रणे सम्पादकेन आदर्शपुस्तकद्वयं व्यवहृतमासीत् । अस्मिन् प्रशस्तपादभाष्ये 'पाठभेदयाहुल्यवशान्मूलपाठनिरिणे बुद्धिव्यामोहः प्रवर्तते इत्यभिप्रायेण सम्पादकेन प्रकृतव्याख्याकाराभिमत माठेषु प्रसिद्ध एव पाठः प्रस्तुतः । व्योमवतीवृत्तों तु वाराणसीस्थराजकीयसरस्वतीभवनस्थमेकमेव पुस्तकमादर्शतया स्वीकृत्य तदीय एव पाठो विनियुक्तः । परमादर्शपुस्तकस्यैवाशुद्धिभूयस्त्वात् तत्रापि बहवो भ्रष्टा एव पाठा वर्तन्ते इति सम्पादकेनापि स्वीयप्रमादार्थ क्षमा याचमानेन भूमिकायामुद्घोषितम्
"व्योमवत्यादर्शस्तु प्रायः शुद्धोऽपि केनचिदादर्शनिकेन संशोधनकालेऽशुद्धि संप्रापित इति मया ग्रन्थारम्भे नालोचितमतस्तत्रास्मत्प्रमादाज्जाता अशुद्धी: संशोध्य पठद्भिविद्वद्वरैस्स' क्षन्तव्यः” इति ।
एवं तस्मिन् संस्करणे व्योमवत्यां अष्टपाठदोषः संनिहित एव, येनार्थावबोधे न केवलं विलम्ब एवापतति, किं च क्वचिदर्थानवबोध एव वर्तते। अपि च तत्र प्रायेणानुच्छेदाः पृष्ठद्वितयात्मकाः पृष्ठत्रितयात्मकाश्चापि दृश्यन्ते । एतादृशे बृहत्परिमाणे एकस्मिन्ननुच्छेदे बहवो मतभेदा बहूनामाचार्याणामाक्षेपाः समाधानानि च निरूपितानि सन्ति । एतेनापि विषयावबोधेऽवश्यमेव किञ्चिदसौकर्यमनुभूयते वैशेषिकदर्शनपारंगतैरपि विद्वभिः । एतद्दोषद्वयस्य समाधानं चिरकालात् प्रतीक्षितमासीत् । अतो भिन्नमप्येक यदवश्यकर्तव्यतया विधेयमासीद् व्योमवत्या मुद्धृतानां वैशेषिकसूत्र-प्रमाणवात्तिकमीमांसाश्लोकवात्तिकप्रभृतिग्रन्थानां बहूनां वचनानां च संदर्भाल्लेखः, सोऽपि सम्पादकेन सर्वथैव समुपेक्षितः । मुख्यत एतेषामेव त्रयाणां दोषाणां समाधानाय सभाष्यं व्योमवत्याः सम्पादनं मयाऽङ्गीकृतम्।
तत्र भ्रष्टपाठशोधने द्वे रीती समाश्रिते। केचन पाठा मूले एव संशोध्य स्थापिताः। यथा बकारस्थाने वकारः, मकारस्थाने भकारः, इकारस्थाने ईकारश्चेत्यादयः । केचिच्च पाठा अर्थसंगतिमनुसृत्य [ ] बृहत्कोष्ठे प्रदर्शिताः । तेष्वपि क्वचित् संभावनायां संदेहे वा सति ? प्रश्नचिह्न योजितम्।
For Private And Personal Use Only
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 226