Book Title: Vyomvati Part 01
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ आ ] भारद्वाजवृत्तिः, कटन्दी, आत्रेयभाष्यम्, मल्लिनाथसूरिकृतो भाष्यनिकषः, कणादसूत्रनिबन्धः ( भट्टवादीन्द्रवात्तिकम् ), जयनारायणविवृतिः, चन्द्रकान्ततकलिङ्कारभाष्यम्, रघुदेवव्याख्यानम्, वैदिकवृत्तिश्चेति स्मर्यन्ते। सम्प्रति चन्द्रानन्दकृता मिथिलाविद्यापीठात् प्रकाशिता च वृत्तिवैशेषिकसूत्राणामुपलभ्यते ।। एतेषु व्योमशिवाचार्यो वात्स्यायनभाप्योक्तरीत्या वेदान्तसांख्यमतस्य तत्रापि च विशेषेण बौद्धमतस्यैव निरसनापदेशेन समस्तं प्रशस्तपादभाग्यं विवरीतुमुद्युक्तो बभूवेति मन्यते । क्वचित्तु व्याख्यान्तरवलक्षण्येन भाष्यं व्याख्यातवता व्योमवतीकारेण विलक्षणप्रतिभाशालिन् मायात्मन आविष्कृतम् । परीक्षामन्थे सर्वत्र लक्षणपदव्यावृत्तीतरभेदातुमानप्रणालीप्रदर्शनपूर्वकं तत्तत्पदार्थसद्भावे प्रमाणादिविवेकः कृत इत्येषा रीतिराश्रिता आचार्येण व्योमशिवेन । अयमाचार्यः शिवादित्यात्सप्तपदार्थीकारादभिन्न इति बहूनामभिमतम् । परं ग्रन्थद्वयस्य परिशीलनेनोभयत्र यत् पर्याप्त मतवैषम्यं दृश्यते, तस्मादुभयो?मशिवशिवादितामोरभिधानापरपर्यायत्वमङ्गीकर्तुं न शक्यते। सप्तपदार्थीग्रन्थे सामान्यअनुमिति-लिङ्गानि त्रिविधानि, व्योमवत्यां च तेषां द्वैविध्यमेवाभिमतम् । सप्तपदार्थीकारः प्रमाणं द्विविधमेव दर्शयति, व्योमवतीकारश्च तस्य त्रैविध्यमङ्गीकरोति । ग्वालियरराज्यस्थरणोदशिलालेखेनैकेन ज्ञायते यदेष व्योमवतीकारो न केवलं न्यायवैशेषिकादिष्वेव शास्त्रेषु, अपि च बौद्धजैनादिशास्त्रेष्वप्रतिहतगतिरासीत् सिद्धान्तेषु महेश एष नियतो न्यायेऽक्षपादो मुनिगम्भीरे च कणाशिनस्तु कण भुक् शास्त्रे श्रुतौ जैमिनिः । साङ्ख्येनल्पमतिः स्वयं च कपिलो लोकायते सद्गुरु बुद्धो बुद्धमते जिनोक्तिषु जिनः को वाऽथ नायं कृती ? ॥ तदनुसारमेष स्वभ्यस्ताखिलशास्त्रनिर्मलमतियॊशिव आचार्यहृदयेशस्य शिष्य आसीत् । स च हर्षवर्धनस्य समकालिकत्वाद् व्योमवती ६०५ त: ६४५ पर्यन्तं यीशवीयवर्षावधी कदाचित् प्रणिनायेति ग्रन्थोद्धरणविवेकेन वक्तुं शक्यते । अनया विद्वच्चूडामणिव्योमशिवाचार्यनिर्मितया भाष्यान्तावसानया व्योमवतीवृत्त्या, द्रव्यग्रन्थपर्यन्तया पण्डितप्रवरजगदीशतर्कालङ्कारविरचित या सूक्तिटीकया, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 226