Book Title: Visheshavashyak Bhashya Part 04 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 5
________________ विशेषा० ||६०३॥ Jain Educations Internati द्वयम्, तद्यथा - बधिरोल्लापः, ग्रामेयकथ । भावे तु सप्तोदाहरणानि भवन्ति तद्यथा श्रावकभार्या, साप्तपदिकः पुरुषः, कोङ्कणकदारकः, नकुलः, कमलामेला, शम्बस्य साहसम्, श्रेणिककोपश्च ।। इति निर्मुक्तिगाथासंक्षेपार्थः ।। १४११ ।। १४१२ ।। अथ विस्तरतो 'वच्छगगोणी-' उदाहरणं भाष्यकारः प्राह खीरं न देइ सम्मं परवत्थनिओगओ जहा गावी । छड्डेज च परदुद्धं करिज्ज देहोवरोहं वा ॥ १४१३॥ यथा काचिच्छवलादिका गौरन्यस्या बहुलादिकायाः संबन्धिनि गोदोहकेन वत्से निर्युक्ते सत्यननुयोगोऽयमिति कृत्वा तन्नि योगतः क्षीरं दुग्धं सम्यग् न ददाति । अथवा, न तावता तिष्ठेत् किन्तु परदुग्धमन्यस्या अपि गोः सत्कं दुग्धमग्रेऽपि गोदोहनकाया व्यवस्थितमुल्ललन्ती छईयेत् त्याजयेत् । यदिवा, देहोपरोधं लतामहारादिभिर्जानुभङ्गादिना देहवाधामपि कुर्यादित्यर्थः ॥ १४१३॥ तथा किम् ?, इत्याशङ्कय प्रस्तुतं योजयन्नाह - तेह न चरणं पसूते परपज्जायविणिओगओ दव्वं । पुव्वचरणोवघायं करेइ देहोवरोहं वा ॥ १४१४ ॥ जिणवयणासायणओ उम्माया -ऽऽतंक मरणवसणाई । पावेज सव्वलोयं स बोहिलाहोवघायं च ॥१४१५॥ दव्यविवज्जासाउ साहणभेओ तओ चरणभेओ । तत्तो मोक्खाभावो मोक्खाभावेऽफला दिक्खा || १४१६ || तथाsत्रापि व्याख्याता यदा जीवादिद्रव्यमजीवादिधर्मैः प्ररूपयति, अजीवादिद्रव्यं वा जीवादिधर्मैः प्ररूपयति । तदित्थं प्ररूप्यमाणं तद् द्रव्यमनुगोगतो दुग्धस्थानीयं चरणं चारित्रं न प्रभूते- परपर्याय विनियोगतो विपर्यासात् तद्धेतुस्तद् न भवतीत्यर्थः । न चैतावता तिष्ठति, किन्त्वित्थमननुयोगं कुर्वतः पूर्वप्राप्तचरणोपघातं च करोति । तथा, इत्थमविधिप्ररूपणप्रवृत्तस्य रोगानुत्पत्तेर्देहस्याप्युपरोधं वाघां विदधाति । किञ्च इत्थं जिनवचनाशात नोत्पत्तेरुन्मादाऽऽतङ्क - मरणव्यसनान्यपि प्राप्नुयात् । तथा, सर्वव्रत लोपम्, बोधिलाभोपघातं च प्राप्नुयादिति । ननु कथं विपर्ययप्ररूपणामात्रादेवैतावन्तो दोषाः स्युः ?, इत्याह- 'दव्वविवज्जासेत्यादि' विपरीतप्ररूपणे हि द्रव्यस्य विपर्यासो भवति, तथा च सति साधनस्य सम्यग्ज्ञानादेर्भेदोऽन्यथाभावो जायते । ततः साधनभेदाच्चरणभेदः, १ क्षीरं न ददाति सम्यक् परवत्सनियोगतो यथा गौः । छदयेच परदुग्धं कुर्याद् देहोपरोधं वा ॥ १४१३ ॥ २ तथा न चरणं प्रसूते परपर्यायविनियोगतो द्रव्यम् । पूर्वचरणोपघातं करोति देहोपरोधं वा ॥ १४१४ ॥ जिनवचनाशातनत उन्मादाऽऽतक-मरणव्यसनानि । प्राप्नुयात् सर्वलोपं स बोधिलाभोपघातं च ॥ १४१५ ॥ विपर्यात्साधनभेदस्ततञ्चरणभेदः । ततो मोक्षाभावो मोक्षाभावेऽफला दीक्षा ॥ १४१६ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥। ६०३ ॥ www.janbrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 202