Book Title: Vipak Sutra
Author(s): Tribhagvan Vijay
Publisher: Calcutta Vishvavidyalaya
View full book text
________________
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
विटी
५
स्तादृशेराजलोकोचितेवासम्टहे इत्यर्थ:जहामेहजम्मणति ज्ञाताधर्म कथायां प्रथमाध्ययने यथामेषकुमारस्य जन्मवक्तव्यतोक्ताएवम सापिसावाच्यति नवरंयकालमेघदोहदवक्तव्यतानास्तीह मबाहुकुमारह यावत्करणदिदं दृश्य बावत्तरीकलापंडिएणवंगसुत्तप ___ अदौणसत्तु स्मरणो धारणौपामोक्खाणंदेवीसहस्सं उरोहेयाविहोत्था तएणंधारणीदेवी अग्णया०
तंसितारिसगंसि वासभवर्णसि सौहंसुमिणंजहामेहजम्मणं तहाभाणियवंणवरं सुबाहुकुमारंजा
वअलंभोगसमत्थंवाविजाणंतिर अम्मापियरोपंचपासायडिंसगसयाई करेइर अभ्भुगयभवणंएवं शीर्षनगरनेविषे अदौनशव नामा राजाहुतो मोटोअदीनशत्रु राजाने धारिणीप्रमुखदेवीसहसहजारमंतःपुरतो तिवारपछीते धारिणीपट्टराणी एकदाप्रस्तावे तेराज्ययोग्यधरने विषेतथाजेगलेकहस्य तेहवापुन्यवंतांणीयांने वसवायोग्यधरनेविषेमध्य रावखनमाहिसिंहदौठो जिममेघकुमारनोजन्ममहोच्छवडवो तिमसुवाडकुमारनोमहोच्छवजाणिवो एतलोविशेष सुबाहुकुमार यावत्भोगभोगविवायोग्यसमर्थडवो जांणीने मातापिताये पांचसेप्रासादशिखरघरकराव्या करावीने तेषांचसेमध्ये एकअतिउंचो
भाषा
For Private and Personal Use Only

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287