Book Title: Vipak Sutra
Author(s): Tribhagvan Vijay
Publisher: Calcutta Vishvavidyalaya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्टौ.
२५२
पड़िवोहिएनवांगानि श्रोत्रर चक्षुर प्रोणर रसना त्वरमनोरलक्षणानिसप्तानिसंतिप्रतिबोधितानियौवनेन यस्यसतथाअट्ठारस देसीभासाविसारएइत्यादि जावलंभोगसमत्ये जाण्याविहोत्या तएणंतस्मसुबाडमकुमारस्म सम्मापियरोसुबाहुकुमारंवावत्तरीक लापंडियंविति विद्यालचारिं जाणंतिजाणित्तापं चप्रासादावतंसकशतानि कारयंति किंभतानीत्याह अभुग्गत्ति अग्गियमूसिय पहसियेइत्यादिभवणंति एकचभवनंकारयति अथप्रासादभवनयोः कःप्रतिविशेष:उच्यते प्रासादः स्वगतायामापेक्षयाद्विगुणोफ्यः भवनंत्वायामापेक्षयापादोनसमुच्चयमेवेति इहचप्रासादाबधनिमित्तं भवनंचकुमारायेति एवं जहामहाबलस्मत्ति भवनवर्णकोविवाह वक्तव्ययाच यथाभगवत्यांमहावलस्योक्ताएवमस्यापिवाच्या केवलंतत्रकमलश्रीप्रमुखानामित्युक्तमिह तुपुष्पचूड़ाप्रमुखानामितिवाच्य मेतदेवदर्थयवाह नबरमित्यादितहे वत्तियथामहाबलस्य त्यर्थ: पंचसोदाउइत्यादि पंचसयाई हिरणकोडोणं पंचसयाईसुव
諾諾器需諾諾器業諜諜諜諜業業需業器諜號
जहामहब्बलस्म रणोणवर पुप्फचूलापामोक्साणं पंचण्हरायवरकण्हसयाणं एगदिवसेणंपाणिं
भवनकराव्यो जिममहबलराजानेपांचसेकन्यापरणावी एतलोविशेष पुष्पचलाप्रमुख पांचसेराजानीप्रधानकन्यानो एकेदिवसेपा
For Private and Personal Use Only

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287