Book Title: Vipak Sutra
Author(s): Tribhagvan Vijay
Publisher: Calcutta Vishvavidyalaya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandie
वि टी.
米器器黑米黑崇器黑黑黑黑黑黑黑黑黑
गामाणुगामंतिजहापढ़मंति यथेवाध्ययनेप्रथमंजमालीनिदर्शनेननिर्गमतोयमुक्तस्तथाद्वितीयनिर्गमेश्यनगराविनिर्गतइतिवाच्य
मुडेभवित्ताजावपब्बएज्जा तएणं समणेभगवंमहावीरे सुबाहुस्मकुमारस्म इमंएयोरूवंअभत्थि यंजाववियाणित्ता पुवाणुपुबंजावदुइज्जमाणे जेणेवहत्थोसोसेणयरे जेणेवपुप्फकरंडएउज्जाणेजेणे वकयवणमाला पियस्मजक्खस्मजक्वायतणे तेणेवउवार अहापडिरूवं उम्गहंउगिरिहत्ता संजमेणं
तवसाजावविहर परिसारायानिग्गयो तएणतस्ससुबाहुस्मकुमारस्स तंमहयाजहापढमंतहानि वीरदेवसुबाहुकुमारनो एप्रत्यक्षएतादृशरूपएहवो अध्यवसायअभिप्राययावत् जाणीने अनुक्रमे यावत्ग्रामानुग्रामविचरतांथका जिहांहस्तिशीर्षनगरजिहां पुष्पकरंडकउद्यान जिहांकृतमाल प्रियनामावक्षयनेयक्षनोस्थानकतिहां पावेमाबीने साधुनेयोग्यअव * ग्रहमांगीनेजाचेजाचीने संयमतपेपोतानो आत्माभावता यावत्विचरेके परिखदाराजाबांदिवानीसस्या तिवारपछीतेसुबाहुकुकार
तेमाटे मोटे आडंबरे जिमवीजीवेलावादिगयोतथा भगवंतेधर्मकथाकही पोपरिखदाराजासर्वपाशावल्या तिवारपछीते सुबाहक
需繫業業業業業業業業業器器器器器
भाषा
For Private and Personal Use Only

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287