Book Title: Vipak Sutra
Author(s): Tribhagvan Vijay
Publisher: Calcutta Vishvavidyalaya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वि.टी.
凝聚鞋業業業業業業業影業業業業業業業業
एणतिवायु:कर्मा द्रव्यनिर्जरणेनभवक्वएणंदेवगति बंधनदेवगत्यादिक द्रव्यनिर्जरणेनठिक्वएणतिआयुष्कादिकर्मस्थितिविगमनेन अणंतरंचयंचइत्तत्तिदेवभवसंबंधिमंदत्यनेत्यर्थः अथवाअनंतरमायुः क्षयाद्यनन्तरंचयंति च्यवनंचइत्तत्तिच्य त्वामहाविदेहेहयाव
साइसामसापरियागंपाउणित्ता मासियाएसंलेहणाए अप्माणंभूसित्ता सदिभत्ताईअणसणांई के दित्ता आलोइयपड़िते समाहिपत्ते कालमासेकालंकिच्चा सोहम्म कप्मे देवत्ताएउववस सेणंभंते ताअोदेवलोगानो आउक्खएणंभवक्खएणं ठिइक्खएणं अणंतरंचयंचइत्ता माणुस्सं विग्गहलभि
हितिकेवलंबोहिंबुभिहितिर तहारुवाणंथेराणं अंतिएमुडेजावपब्बइस्मइ सेणंतत्थबहुहिवासाइ दीनेमापणादोषप्रगटकरीने मिछामिदुकड़ादिकेपडिकमीने भावसमाधिपाप्तथईने कालनेसमेकालकरीने सौधर्मदेवलोकेदेवतापणे
अपनोहेभदंततेदेवलोकथकी देवतानोपाजखोक्षयकरौनेदेवतासंबंधीयाभवक्षयकरौनेदेवतानानामकर्मस्थितिक्षयकरीनेांतरा * रहिततिहाथको देवतासंवधीयोशरीरम कौनेमनुष्यनोशरीरपणे विग्रहकरीनेदेवतापणेपामे केवलबोधधर्मपामीनेश्तथारूपथिवरने
講業業業業龍諜業業業業業樂器器業業
For Private and Personal Use Only

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287