Book Title: Vipak Sutra
Author(s): Tribhagvan Vijay
Publisher: Calcutta Vishvavidyalaya

View full book text
Previous | Next

Page 285
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir बिष्टी 縣器縣樂樂器需搭器樂器樂需牆牆器器樂 नोपेक्षणंयुक्तिमदन येन श्रीजिनामेभक्तिपरायणानां कृतिरियंसंविग्नमुनिजनप्राणौजिनेश्वराचार्यच रणकमलचंचरीककल्पश्रीम दभयदेवाचार्यस्येति अक्षरमात्रपदस्वरहीनं व्यंजनसंधिविवर्जितरेफंसाधुभिरेषममक्षमितव्य कोऽवनमुह्यतिशास्त्रसमुद्र । संपूर्ण। देहे जावसिज्झिहिंति एवंखलुजंबू० समणेणंजावसंपत्तेणं सुहविवागाणदसमस्सअझयणस्मअयम उपपत्ते सेवंभंते सुहविवागेदसबभायणा दसमंअभयण सम्पत्त १० एकारसमंअंगसम्मत्त ११ णमोसुयदेवयाएविवागसुयस्मदोसुयक्खंधादुहविवागदसअज्झयणासुहबिवागदसअझयणाएकार सगादससुचेवदिवसेसुउद्दिसिज्जंति एवंसुहविवागोविसेसंजहाायारस्म इतिविवागसुयंसमत्तं । प्ररूप्यासंपूर्णअर्थ कह्योश्रेयहेभदंत इमसुखविपाकनादशमध्ययनकह्यादशमाअध्ययननाअर्थसमाप्तहुवो१• इग्यारमोअंगअर्थेकरीने संपूर्णथयो ।११। नमस्कारहवोश्रुतदेवतानेविपाकर्तनादोश्रुतस्कंध दु:खविपाकनादशअध्ययनसुखविपाकतेहनापिणदसअध्ययन इग्यारमोअंगहनादशअध्ययन दिवसनेविषेवाचिवाइमजसुखविपाकजांणवाशेषजिमआचारांगनीपरे इतिश्रीविपाकसूत्रसमाप्त । 業業業辦諜諜諜器器諜諜諜装器然諾諾諾 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 283 284 285 286 287