Book Title: Vipak Sutra
Author(s): Tribhagvan Vijay
Publisher: Calcutta Vishvavidyalaya

View full book text
Previous | Next

Page 283
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वि.सू. 鬆鬆繼器縱需講業業驚業點器需器默業 देवरमणंउज्जाणवीरसेणोजक्यो अज्जुणोरायातत्तबईदेवीभद्दणंदीकुमारे सिरौदेवोपामोक्खाणं चसयाजावपुब्वभवे महाघोसेणयरेधम्म घोसेगाहावद्धम्म सोहेअणगां० जावसि अट्टमअन्झयणंस मत्तं ८णवमस्मउकखेवश्रोचंपाणयरोपुपमह उज्जाणेपुरणभह जक्खादत्तरायारत्तवईदेवीमहचंदे कुमारजवरायासिरिकतापामोक्खाणंपंचसयाजावपुब्बभवोतिगिच्छिणयरीजियशत्तूरोयोधम्मवि रतिशणगारेपडिलाभिएजावसिद्धे णवमंअभयणंसम्मत्तं जणंदसमस्सउक्खेवोएवंखलुजंब० नगरधर्मघोषनामागाथापतीधर्मसिंघमणगारने प्रतिलाभ्योयावत्मिकथयाअष्टमाअध्ययननोअर्थसंपर्णम् नवमाअध्ययननोअधिकार कहेछेचंपानामनगरीपर्णभद्रउद्यानपूर्णभद्रयक्षदत्तनामाराजारक्तवतीदेवीमहचंद्रकुमारयुवराजा श्रीकंताप्रमुखपांचसेकन्यापरणा * वीपूर्वलोपरेपूबलीपरेतिगिच्छानगरीजितशत्रराजाधर्मविरति अणगारनेप्रतिलाभ्योपूर्ववत्मिकथयानवमाअध्ययननोअर्थसंपूर्णकह्यो ५ जोदशमाअध्ययननोअधिकारकहेछेड्मनिश्चेहेजबूतेकालतेसमानेविषे साएयनामानगरहूतोउत्तरकुरनामाउद्यानपासामियो 紫紫蒸养养業暴涨涨涨涨業業業兼涨涨涨养業 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287