Book Title: Vipak Sutra
Author(s): Tribhagvan Vijay
Publisher: Calcutta Vishvavidyalaya

View full book text
Previous | Next

Page 262
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir 縣業张张縣器業器需辦業業器器 * अहणंदेवाणुप्पियाणं अंतिएपंचाणुव्वयंसत्तसिक्खावयंगिहिधम्म पड़िवज्जामि अहासहंदेवाणुप्पियामापडिबंधति भगवचनं तमेवचदमेवंदृश्य तमेवचाउग्घंटं पासरहंजामेवइत्यादित्वेवं दृश्य जामेवदिसिंपाउनभएतामेवदिसिंपड़िगएत्ति इंदभई इत्यत्रया वत्करणात् णामंअणगारेगोयमगोत्तेणं इत्यादिदृश्य इटेत्ति इष्यतेस्मतीष्टः सचतत्कृतविवक्षितकृत्यापेक्षयापिस्यादित्याह इष्टरूप: ___ करेइतएणंसेसुबाहुकुमारेसमणस्मभगवनोमहावीरस्मयंतिए पंचाणुब्बयं सत्तसिक्खावयंदुवा लसविहिं गिहिधम्म पड़िवज्जइश्त्ता तमेवदुरुहइश्ता जामेवदिसं० तामेवदिसंपडिगएतेणंकालेणं तेण समएणजे इंदभईजावएवंव० अहोणंभंतेसुबाहुकुमारे इठे इट्टरवेकंतेकंतरूवेपिएपियरूवेम * नेसमीपे पांचपूअनुव्रत सातथिक्षात्रतएवारहप्रकारे ग्रहस्थमोधर्मअंगीकारकरे करीने तिमजतेरथेवेसे सीने जिमजेदिसथीमा * व्योहंतोतिमजतेदिसपाछोगयो तेकालतेसमानेविषे वडोशिष्यगोतमखामौद्रभूती सुबाहुनोरूपदेखीनेमकहे अहोअतिआश्चर्य कारीसुवाडकुमारइष्टबल्लभइष्टरूपदर्शनपणि इष्टछे अभिलाषवायोग्यएहनोदर्शन सदाएहस्यु प्रेमउपजे प्रेमकारीरूपसर्वलोकने 業賺賺賺賺業業兼業業業紧器攀凝聚聚器業 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287