________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
縣業张张縣器業器需辦業業器器
* अहणंदेवाणुप्पियाणं अंतिएपंचाणुव्वयंसत्तसिक्खावयंगिहिधम्म पड़िवज्जामि अहासहंदेवाणुप्पियामापडिबंधति भगवचनं
तमेवचदमेवंदृश्य तमेवचाउग्घंटं पासरहंजामेवइत्यादित्वेवं दृश्य जामेवदिसिंपाउनभएतामेवदिसिंपड़िगएत्ति इंदभई इत्यत्रया वत्करणात् णामंअणगारेगोयमगोत्तेणं इत्यादिदृश्य इटेत्ति इष्यतेस्मतीष्टः सचतत्कृतविवक्षितकृत्यापेक्षयापिस्यादित्याह इष्टरूप: ___ करेइतएणंसेसुबाहुकुमारेसमणस्मभगवनोमहावीरस्मयंतिए पंचाणुब्बयं सत्तसिक्खावयंदुवा
लसविहिं गिहिधम्म पड़िवज्जइश्त्ता तमेवदुरुहइश्ता जामेवदिसं० तामेवदिसंपडिगएतेणंकालेणं
तेण समएणजे इंदभईजावएवंव० अहोणंभंतेसुबाहुकुमारे इठे इट्टरवेकंतेकंतरूवेपिएपियरूवेम * नेसमीपे पांचपूअनुव्रत सातथिक्षात्रतएवारहप्रकारे ग्रहस्थमोधर्मअंगीकारकरे करीने तिमजतेरथेवेसे सीने जिमजेदिसथीमा * व्योहंतोतिमजतेदिसपाछोगयो तेकालतेसमानेविषे वडोशिष्यगोतमखामौद्रभूती सुबाहुनोरूपदेखीनेमकहे अहोअतिआश्चर्य
कारीसुवाडकुमारइष्टबल्लभइष्टरूपदर्शनपणि इष्टछे अभिलाषवायोग्यएहनोदर्शन सदाएहस्यु प्रेमउपजे प्रेमकारीरूपसर्वलोकने
業賺賺賺賺業業兼業業業紧器攀凝聚聚器業
For Private and Personal Use Only