Book Title: Vipak Sutra
Author(s): Tribhagvan Vijay
Publisher: Calcutta Vishvavidyalaya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
विटी
業器器器端需繼器器器器器縣樂器器装器然
दृष्टस्वरूपइत्यर्थदृष्टइष्टरूपोवाकारणवशादपिस्यादित्याह कांत:कमनायः कांतरूपः कमनीयस्वरूपः शोभनारस्वभावश्चेत्यर्थः एवविधा
पिकश्चित्कर्म दोषात्परेषां प्रीति नोत्पादयेदित्यतमाह प्रियप्रेमोत्पादकः प्रियरूप:प्रीतिकारिखरूपः एवंविधञ्चलोकरूढ़ितोपिस्या *दित्यताह मनोज्ञःमनसांत: सवेदनेनशोभनतयाज्ञायते इतिमनोन: एवंमनोज्ञरूपः एवंविधश्चैकदापिस्यादित्यताह मणामेति मनसासम्यतेगम्यते पुनपुन: संस्मरणतोय: ससमनोमः एवंमनोमरूपः एतदेवप्रपंचयबाह सामेत्ति अरौद्रःसुभगोवल्लभः पियदंस
गुण मणामेसोमेसुभगे पियदंसणे सरूवेबहुनणस्मावियणंभंते सुबाह्रकुमारेड कते सोमे४साहु
जणस्सवियणभंते सुबाहुकुमारे इव इवरूवे जावसरूवेसुबाहुकुमारणं इमेयारूवेउरालामाणुस्स सुंदरएसर्वलोकने मननोहर्षनोकारणसोम्यवंत चंद्रमानीपरेसोभाग्यवंतछे प्रेमकारीसंदरदर्शनछे सरूपसोभनाकारले घणालोक नेपिण हेभदंतपूज्यसुबाहुकुमार इष्टवल्लभलागेकमनीय सोम्यअरौद्र साधुजनने पिणहेभदंतहेपूज्य सुबाहुकुमारवल्लभ इष्टरूप वल्लभलागेछ५ यावत्सरूपसोभनाकार सुबाहुकुमार हेपूज्य एतादृगरूपप्रत्यक्ष उदारमगुष्यसंबंधीविघर आभरणादिकेणेपुन्ये
माषा
For Private and Personal Use Only

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287