Book Title: Vipak Sutra
Author(s): Tribhagvan Vijay
Publisher: Calcutta Vishvavidyalaya
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वि टी.
Us
熊業業諜諜諜諜業樂業鬆鬆擺辦
सकोडीणमित्यादिदानं वाच्य इहयावत्करणादेवंदृश्यं तएणसेसुवाडकुमारेएगमेगाएभारियाएएगमेगंहिरकोडिंदलयइत्यादि * वाच्यं यावत्यन्न चविपुलं धणकणगरयणमणिमोत्तिय संखसिलप्मवालमाइयंदलयइतएणसे सुवाडकुमारेति उप्पिंपासायवरगएप्र * सादबरस्योपरि स्थितइत्यर्थः फुट्टहयावत्करणादिदं दृश्य फुट्ठमाणेहिं मुइंगमस्यएहिं स्फुटद्भिर्य दङ्गमुखपुटै रतिरभसास्कालना * *दित्यर्थः वरतरुणीसंपउत्तेहिं वरतरुणीसंप्रयुक्तौ बत्तीसडूबवे हिंनाडएहिं हानिशक्तिनिवहात्रिंशत्याननिवरित्यन्ये उपगिन
गिराहावेइतहेवपंचसयदावोजावउप्पिंपासायवरगए फट्टजावविहर तेणंकालेणं तेणंसमएणंस
मणेण भगवंसमोसरणं परिसाणिग्गया अदौणसत्त जहाकोणिएणिग्गए सुबाहविजहाजमालोज णिग्रहणकराव्योतिमजपांचसेपांचसेसुवर्णदातबहुनेदीधीयावत्प्रासादऊपरेपंचविषयसुखभोगवतोथकोतिहारहेछेबत्तीसबङ्घनाटिक वानिवजोतोयकोविचरकेतेकालतेसमानेविषेश्रमणभगवंत महावीरदेवसमोसस्या परिखदायांदिवानीसरोअदीनशत्रुराजाजिमको णिकतेराजानीपरेवादिवानीसयोसबाडकुमारपीणजमालिनीपरेतिमरथवेसीवादिवानीसयोयावत्धर्मकथाभगवंतेकहीपरधर्मसां *
器器需器能樂器艦器端業器器器樂器器器器
For Private and Personal Use Only

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287