Book Title: Vicharsar Prakaranam Cha
Author(s): Pradyumnasuri, Manikyasagar
Publisher: Agamoday Samiti

Previous | Next

Page 138
________________ १२९ 'पंच चइउं रायककुहाई चेइए५ इयरो ।पंचविहाभिगमेणं५ दाहिणवामंगभूमिदुगे २ ॥ ५९॥ आसायणा १० य उग्गह ३ नाउं इरियावहीपडिक्कमणे । पंचावीसुस्सासं काउस्सगं विहेऊणं २५ ॥६॥ पंचंगं पणमेउं ५ एत्तो चिइवंदणं करे तिविहं ३ । अट्ठावन्नं भेया एए चिइवंदणे होंति ॥ ६१ ॥ बारस पुण अहिगारा १२ दोसा एगूणवीस उस्सग्गे ३१ । छचिय निमित्त होंति य ३७ पंचेव य हेयवो भणिया ४२ ॥ १२॥ आगारा पुण सोलस ५८ दंडा पंचेव होति नायबा ६३ । तिन्नेव वंदणिज्जा ६६ थुइओ पुण होंति चत्तारि ७० ॥ ६३ ॥ तिन्नि निसीही एमाइ तीस १०० तह संपयाओ सगणउई १९७ । चिइवंदणंमि नेयं सत्ताणउयं सयं ठाणं ॥६४ ॥ अवहट्टु रायककुहाई पंच वररायककुहरूवाई। खग्गं छत्तो वाणह मउडं तह चामराओ य ॥६५॥ दवाण सचित्ताणं विसरणमचित्तदवपरिभोगो । मणएगत्तीकरणं अंजलिबंधो य दिट्ठोपहे ।। ६६ ।। ॥५८ ॥ प्रविशति पञ्च त्यक्त्वा राजचिह्नानि चैत्ये ५ इतरः। पञ्चविधाभिगमेन ५ दक्षिणषामाङ्गभूमिद्विके २॥ ५९ ॥ आशातनाश्च १० अवग्रहं ३ ज्ञात्वा ईर्यापथिकीप्रतिक्रमणे । पश्च. विंशत्युच्छासं कायोत्सर्ग विधाय २५ ॥६०॥ पञ्चाङ्गं प्रणमय्य ५ ततः चैत्यवन्दनं कुर्यात् त्रिविधम् ३। अष्टपञ्चाशद्भेदा एते चैत्यवन्दने भवन्ति ॥६१॥ द्वादश पुनरधिकाराः १२ दोषा एकोनविंशतिरुत्सर्गे ३१ । षडेव निमित्तानि भवन्ति च ३७ पञ्चैव च हे. तवो भणिताः ४२ ॥ ६२॥ आकाराः पुनः षोडश ५८ दण्डाः पञ्चैष भवन्ति ज्ञातव्याः ६३ । त्रय एव वन्दनीयाः ६६ स्तुतयः पुनर्भवन्ति चतस्रः ७० ॥ ६३॥ तिस्रो नैषेधिक्य एवमादि त्रिंशत् २०० तथा सम्पदः सप्तनवतिः १९७ । चैत्यवन्दने ज्ञेयं सप्तनवतं शतं स्थानानाम् ॥ ६४ ॥ अपहृत्य राजचिह्नानि पश्च वरराजचिह्नरूपाणि । खड्गं छत्रमुपानहं मुकुटं तथा चामराणि च ॥६५॥ द्रव्याणां सचित्तानां व्युत्सर्जनमचित्तद्रव्यपरिभोगः । मनएकस्वीकरणं अञ्जलिबन्धश्च दृष्टिपथे ॥ ६६ ॥ तथा एकशाटिकेन उत्त.

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190