Book Title: Uttaradhyayan Sutram Part 05
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्य०१९ ॥११०७॥ तेसिं पुरी.] ते बलभा तथा भूगानो बकधी नामे पुत्र इतो. लोकमां ते मगाएत्र नामधी विश्रत प्रबात हतो, ते मातपितामो दयितउत्तराध्य- II प्रिय तथा दमीवर श्रेष्ठ जितेन्द्रिय होह युवराज धयेलो हतो. २ यन सूत्रम् व्या--'तेसिं पुत्ते' इति तयोर्बलभद्रमृगाराझ्योः पुत्रो बलश्रीनामासीत्. बलश्रीति पातापितृभ्या कृतनामी. ॥११०७॥ स बलश्रीविश्रुतो लोकपसिद्धो मृगापुत्र इत्यभूत्. मृगाया महाराज्या: पुत्रो मृगापुत्रा, लोकास्तं मृगापुत्रमित्यूचुरित्यर्थः. कीदृशो मृगापुत्रः ? 'अम्मापिऊण दइए' इति मातापित्रोदयितो वल्लभः, पुनः कीदृशः ? युवराजः, युवा चासो राजा च युवराजः कुमारपद्धारकः, पितरि जीवति सति राज्ययोग्यः कुमारो युवराज उच्यते. पुनः कीदृशः? दमीश्वरः, दमो विद्यते येषां ते दमिनस्तेषामीश्वरो दमीश्वरः, उपशमवतां साधूनामैश्वर्यधारी. अलकुमारावस्थायामेव | दमीश्वर इति विशेषणमुक्तं,तत्तु भाविनि भूनोपचारात्,अथवान द्रव्यनिक्षेपो ज्ञेयः, द्रव्यजिना जिनजीवा इति वचनान.२ | ते बलभद्र तथा मृगाराणीनो पुत्र बलश्री नामे हतो. एटले मा बापे तेनुं बलश्री नाम नाख्यु हतु पण लोकमां मृगामहाराणीनो पुत्र होवाथी मृगापुत्र नामथी प्रख्यात हतो. अर्थात् लोको तेने मृगापुत्र कहीनेज बोलावता दृता. ते कुमार केवो ? माता | पिताने दयित अति व्हालो तथा युवराज एटले युवावस्थामांज राजपदधारी थयो हतो. पिता जीवतां राज्ययोग्य कुमार युव६ राज कहेवाय. ते दमीश्वर उपशम संपन्न साधुओनो पण इश्वर=मुख्य गणाय तेवो. अत्रे कुमारावस्थामांज तेने दमीश्वर text For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 254