Book Title: Uttaradhyayan Sutram Part 04
Author(s): Sudharmaswami, Lakshmivallabh Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्य०१५ ॥८६२॥ B. होय तथा (अकामकामे) कामभोगनी इच्छा रहित तथा (अन्नायएसी) अशातैषी (परिब्वए) विचरे(स भिक्खू) ते भिक्षु कद्देवाय छे. उत्तराध्य व्या०-य एतादृशः सन् परिव्रजेत् , अनियतमप्रतिबद्धं यथास्यात्तथा विहरेबिहारं कुर्यात् स भिक्षुरुच्यते. स यन मूत्रम् इति कः? यः पूर्व मनस्येवं जानाति, अहं मौनं, मुनीनां कर्म मौनं साधुधर्म चरिष्यामि श्रामण्यमंगीकरिष्यामि. किं ॥ ८३२॥ कृत्वा ? धर्म दशविधं पंचमहाबतदीक्षां समेत्य प्राप्य, पुनर्यो दीक्षां गृहीत्वा संस्तवं पूर्वपश्चात्संस्तवं परिचयं कुटुंब स्नेहं जह्यात् त्यजेत्. परं कीदृशः सन् ? सहिए इति सहितः स्थविरेबहुश्रुतैः साधुभिः सहितः, साधुयेकाकीन तिष्टेत्. 'इक्कस्स कओ धम्मो' इत्युक्तत्वात्. अथवा कथंभूतः सन् ! स्वहितः सन् , स्वस्य हितं यस्य स स्वहित आत्महिताभिलाषी. पुनः कीदृशः? उज्जुकडे ऋजु सरलं कृतं मायारहितं तपो येन स ऋजुकृतः, अशठानुष्टानकारीत्यर्थः. पुनः कीदृशः ? 'नियाणछिन्ने छिन्ननिदानो निदानशल्यरहित इत्यर्थः. पुनः कीदृशः ? अकामकामो न विद्यते कामस्य कामोऽभिलाषो यस्य सोऽकामकामः कामाभिलाषरहितः. पुनः कीदृशः ? 'अन्नायएसी' अज्ञातैषी, यत्र कुले तस्य साधोस्तपोनियमादिगुणो न ज्ञातस्तत्रैषयते ग्रासादिकं गृहीतुं वांछते, इत्येवंशीलोऽज्ञातैषी. य एवंविधः स भिक्षुरित्युच्यते. अनेन सिंहतया निःक्रम्य सिंहतया विहरणं भिक्षुत्वनिबंधनं प्रोक्तं साधूनां. चतुर्भगी यथा-सिहत्ताए निक्खमंति सिहत्ताए विहरंति. सियालत्ताए निक्खमंति सियालत्ताए विहरंति. सिहत्ताए निक्खमंति सियालत्ताए विहरंति. सियालत्ताए निक्खमंति सिहत्ताए विहरंति. एवं चतुर्भग्युक्ता. तत्र सर्वोत्तमा सिंहतया निःक्रमणं सिंहतया च पालनं, तच्च यथा स्यात्तथा ॥१॥ पुनराह دعوا وعوف الوعود الفعل الفار اليمامهما For Private and Personal Use Only

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 246