Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri

View full book text
Previous | Next

Page 15
________________ उपनिदानसूत्रस्य विषयानुक्रमणी प्रथमोऽध्यायः छन्दोविषयकसामान्यविचारः Treefधकारः उष्णिगधिकारः अनुष्टुवधिकारः बृहत्यधिकारः पादविशेषाणां गायत्रत्रैष्टुभजागता इति संज्ञाः विराट् छन्दः पट्ट्यधिकारः त्रिष्टुब्जगत्यधिकारः द्वितीयोऽध्यायः विशेषावस्थासु च्छन्दसां शङ्कमती, निवृत् भुरिक, विराट्, स्वराट् पिपीलिकमध्या, यवमध्येति च संज्ञाः न्यूनच्छन्दसां पूरणप्रकारः छन्दसां पादाः प्रतिच्छन्दांसि उक्तादीनि पञ्चादौ छन्दांसि सांशयिकानां छन्दसामवधारणप्रकारः द्विपदाया एकपदायाश्चाधिकारः 9 तृतीयोऽध्यायः देवादीनां यजुरादीनां च च्छन्दांसि पृ० १ १-२ 35 २-३ mr 99 ३-४ ४ "" 95 ६ 99 39 -६ पङ्कयः ४-१० ११-१६, ?? २-६ 9-8 १०- १८, ( १-३ ४-५ ६-११ ई १२–१८, (१-४ ५-१२ १-८ ६-१३ १४-१५ १६. १७ १-२ ३-४ ५-९ १०-१८ १-१९

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49