Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri
View full book text
________________
उपनिदानसूत्रस्य विषयानुक्रमणी
प्रथमोऽध्यायः
छन्दोविषयकसामान्यविचारः
Treefधकारः
उष्णिगधिकारः अनुष्टुवधिकारः
बृहत्यधिकारः
पादविशेषाणां गायत्रत्रैष्टुभजागता इति संज्ञाः
विराट् छन्दः पट्ट्यधिकारः
त्रिष्टुब्जगत्यधिकारः
द्वितीयोऽध्यायः
विशेषावस्थासु च्छन्दसां शङ्कमती, निवृत् भुरिक, विराट्, स्वराट् पिपीलिकमध्या, यवमध्येति च संज्ञाः
न्यूनच्छन्दसां पूरणप्रकारः छन्दसां पादाः प्रतिच्छन्दांसि
उक्तादीनि पञ्चादौ छन्दांसि सांशयिकानां छन्दसामवधारणप्रकारः द्विपदाया एकपदायाश्चाधिकारः
9
तृतीयोऽध्यायः
देवादीनां यजुरादीनां च च्छन्दांसि
पृ०
१
१-२
35
२-३
mr
99
३-४
४
""
95
६
99
39
-६
पङ्कयः
४-१०
११-१६,
??
२-६
9-8
१०- १८,
( १-३
४-५
६-११
ई १२–१८,
(१-४
५-१२
१-८
६-१३
१४-१५
१६. १७
१-२
३-४
५-९
१०-१८
१-१९

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49