Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri

View full book text
Previous | Next

Page 26
________________ तृतीयोऽध्यायः । देवासुरप्रजापतीनां यजुः सामर्चि' च्छन्दांसि भवन्ति । दैव्येकाक्षरा गायत्री | पञ्चदशासुराणम् । प्रजापतेरष्टौ । षड् द्वादशाष्टादश चेतरेषां क्रमशः । अथ प्रतिच्छन्दोऽक्षरविवृद्धिः । देवयजुषोरेकैकेन । तथा हानिरसुराणाम् । प्रजापतेश्चतुर्भिर्विवृद्धिः । द्वाभ्यां साम्नाम् । ऋचां त्रिभिः । ताविमौ at rai छन्दसाम् । श्राद्यस्य तु त्र्यं त्र्यं समेत्यायः । の परस्य ब्राह्मयः । ऋचांच द्विगुणाः । यजुषां च चतुर्गुणाः । श्रादितस्त्रितययुक्ता ऋग्यजुषां च सनाग्न्यौ । प्राजापत्या च षोडशभिः षोडशभिः । इति तृतीयोऽध्यायः ॥ (१) यजुःसामर्चा च Deva Yajnika's Comm, on Sukla-yajuh sarvānukramanī ( ed. Benares ) p. 4. ( २ ) सनानौ B1.

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49