Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri
View full book text
________________
उपनिदानसूत्रम् । तोषि वएमहानि'त्येतासु।
दुहान ऊधः स त्वं नश्चित्र' तरत्समुद्र नूनं पुनानो बट् सूर्ये 'त्येवं षट्पञ्चाशत् ।
ककुबुष्णिनु चैवन सर्वासु ।
यथा पवस्व मधुमत्तमो वयमु त्वामपूर्व्य प्र मंहिष्ठाये त्येवं दशसु।
स सुन्वायां चेमं मे वरुण श्रुधी हवमिति पिपीलिकमध्या विराङगायत्री।
नदं वोदतीनामिति क्षुद्रपदोष्णिक् । युञ्जन्ति हरी इत्यनुष्टुप् । इन्द्र जुषस्वेति स्वराडनुष्टप् । प्रत्नं पीयूषं त्वे सोम प्रथमा९ इत्येतौर०
. . . - ... ---- ------------ (१) उ० ५।२।१२२. (२) उ०९।१।९।१. (३) उ०११.९१२. (४) उ०२।१।१२।२. (२) उ० २।२।९।२. (६) उ० ५।२।१२।२. (७) उ०९।११२१२. सूर्यस्ये Bl. (८) उ० १।१।१६।१. (९) उ० १११२२११. (१०) उ० २।२।१७।१. (११) Cp. उ० ४.१!१८१. (१२) उ० ७।३।६.१. (93) But oil. Rgvedia-Prātiśākhya XVI, 27. (१४) उ०७।१९।१. (१५) ३० ११११२३॥३. ( १६ ) हरीत्य. BP. (३७) उ० ३।१२२।१. (१८) उ०७।१।३।१. (१९) उ० ७१७१. (२०) सोमेत्येतो B2.

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49