Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri

View full book text
Previous | Next

Page 38
________________ सप्तमोऽध्यायः ।। तृचौसतोबृहत्यः। श्रा यः पुरं श्रुधी हवं विपिपानस्येति त्रिपदा विराजः । सुमन्मा वस्वी रन्ती सुनरीति चैकपदा । तृचविकारश्च । यत्र बाणा' यो नः स्वोऽरण इति पङ्क्ती( ? =क्ति )पथ्ये। यो जागारा मिर्जागारे ति त्रिष्टुब्जगत्यौ। अग्निर्जागारेति त्रिष्टुब वा वृत्तितः । इन्द्रस्य बाहू' इति स्वराट् त्रिष्टुप् । स्वस्ति न इति विराट त्रिष्टुप् । संक्रन्दनेने ति च देवताधिकारात् । अग्ने तव श्रवो वय ३ इति पडऋचं पङ्क्तयः। श्राद्य विष्टारे। (१) उ० २११४१. (३) उ० ८।१।१४।१. (५) उ०९।३।६।३. (७) उ० ९।२।५।१. (९) त्रिष्टुबा-BL. (११) उ०९।३।९।३. (१३) उ० ९।२।१।१. (२) उ० ९:१४१३३२. (४) -विकाराश्च B1. (६) उ० ९.३।८।३. (८) उ० ९।२।६।१. (१०) उ०९।३।७३. (१२) उ०९।३।१।२.

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49