Book Title: Upnidana Sutram
Author(s): Mangaldev Shastri
Publisher: Mangaldev Shastri

View full book text
Previous | Next

Page 40
________________ अष्टमोऽध्यायः । अथ च्छन्दसां वर्णाः । शुक्ला गायत्र्यः । सारङ्गा उष्णिहः। पिशङ्गरूपिण्यः ककुभः। कृष्णा अनुष्टुभः। बृहत्यो रोहिताः। नीलाः पङ्क्तयः। त्रिष्टुभः सुवर्णाः । गौरा जगत्यः। नकुला एकपदाः। द्विपदा बभ्रवः। पृश्नयो विराजः। अतो यान्यन्यानि च्छन्दांसि श्यावानि भ वन्ति ॥ अथ देवताः । अग्निर्गायत्र्याः। (१) Cp. पिङ्गलच्छन्दःसूत्र ३।६५, ऋग्वेदप्रातिशाख्य १७।१३-१८. (२) Cp. शुक्लयजुःसर्वानुक्रमसूत्र, अ० ४ ; ऋग्वेदप्रातिशाख्य १७ । ६.१२, पिङ्गलच्छन्दःसूत्र ३१६२-६३; बृहद्देवता ८५१०५-१०६.

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49